Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 189

BORI CE: 05-189-001

दुर्योधन उवाच
कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा
पुरुषोऽभवद्युधि श्रेष्ठ तन्मे ब्रूहि पितामह

MN DUTT: 03-258-001

दुर्योधन उवाच कथं शिखण्डी गाङ्गेय कन्या भूत्वा पुरा तदा
पुरुषोऽभूद् युधिश्रेष्ठ तन्मे ब्रूहि पितामह

M. N. Dutt: Duryodhana said Tell me, O grandsire, how Shikhandin, who had been before a daughter, O son of Ganga, became a man. O foremost of warriors.

BORI CE: 05-189-002

भीष्म उवाच
भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः
महिषी दयिता ह्यासीदपुत्रा च विशां पते

MN DUTT: 03-258-002

भीष्म उवाच भार्या तु तस्य राजेन्द्र दुपदस्य महीपतेः
महिषी दयिता ह्यासीदपुत्रा च विशाम्पते

M. N. Dutt: Bhishma said The chosen and beloved queen of king Drupada, O great king, was childless at first, O monarch.

BORI CE: 05-189-003

एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः
अपत्यार्थं महाराज तोषयामास शंकरम्

MN DUTT: 03-258-003

एतस्मिन्नेव काले तु दुपदो वै महीपतिः
अपत्यार्थ महाराज तोषयामास शङ्करम्

M. N. Dutt: And during this time the highly intelligent king Drupada, pleased by worship, O mighty king, the God Shankara for the sake of offspring.

BORI CE: 05-189-004

अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः
लेभे कन्यां महादेवात्पुत्रो मे स्यादिति ब्रुवन्

MN DUTT: 03-258-004

अस्मद्वधार्थ निश्चित्य तपो घोरं समास्थितः
ऋते कन्यां महादेव पुत्रो मे स्यादिति ब्रुवन्

M. N. Dutt: Resolving to bring about my destruction, he took to the severest penances, and said “Let mine be a son, and not a daughter, 0 Mahadeva;

BORI CE: 05-189-005

भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति

MN DUTT: 03-258-005

भगवन् पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति

M. N. Dutt: O God, I desire a son, to revenge myself on Bhishma.” Then this was said (to him) by Mahadeva, "Your son shall be both male and female.

BORI CE: 05-189-006

निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत्
स तु गत्वा च नगरं भार्यामिदमुवाच ह

MN DUTT: 03-258-006

निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत्
स तु गत्वा न नगरं भार्यामिदमुवाच ह

M. N. Dutt: Desist therefore, O protector of the earth, it shall never be otherwise." He (king Drupada) entering his city said to his wife.

BORI CE: 05-189-007

कृतो यत्नो मया देवि पुत्रार्थे तपसा महान्
कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शंभुना

MN DUTT: 03-258-007

कृतो यत्नो महादेवस्तपसाऽऽराधितो मया
कन्या भृत्वा पुमान् भावी इति चोक्तोऽस्मि शम्भुना

M. N. Dutt: "I have made a great exertion; O goddess, I have worshipped Shambhu by penances, and I have been told by him. “Your offspring) will first be a female and will then become a man."

BORI CE: 05-189-008

पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः
न तदन्यद्धि भविता भवितव्यं हि तत्तथा

MN DUTT: 03-258-008

पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः
न तदन्यच्च भविता भवितव्यं हि तत् तथा

M. N. Dutt: Though repeatedly solicited, Shiva only said “It is decreed by destiny. It shall not be otherwise, but when as I have told you”.

BORI CE: 05-189-009

ततः सा नियता भूत्वा ऋतुकाले मनस्विनी
पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह

MN DUTT: 03-258-009

ततः सा नियता भूत्वा ऋतुकाले मनस्विनी
पत्नी दुपदराजस्य दुपदं प्रविवेश ह

M. N. Dutt: Thereupon that lady of great force of mind kept her mind rigidly pure and the wife of king Drupada, at the proper time went to king Drupada.

BORI CE: 05-189-010

लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना
पार्षतात्सा महीपाल यथा मां नारदोऽब्रवीत्

MN DUTT: 03-258-010

लेभे गर्भ यथाकालं विधिदृष्टेन कर्मणा
पार्षतस्य महीपाल यथा मां नारदोऽब्रवीत्

M. N. Dutt: Agreeably to the decrees of destiny the wife of Prishata, in due time, conceived, as Narada informed me, O ruler of the Earth.

BORI CE: 05-189-011

ततो दधार तं गर्भं देवी राजीवलोचना
तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन
पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत्तदा

MN DUTT: 03-258-011

ततो दधार सा देवी गर्भ राजीवलोचना
तां स राजा प्रियां भार्यां दुपदः कुरुनन्दन

M. N. Dutt: And that goddess, whose eyes resembled the petals on the lotus, continued to hold her fetus. And to that dear wife, O son of Kuru, king Drupada,

BORI CE: 05-189-012

अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः
कन्यां प्रवररूपां तां प्राजायत नराधिप

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-189-013

अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी
ख्यापयामास राजेन्द्र पुत्रो जातो ममेति वै

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-189-014

ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप
पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-258-012

पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत् तदा
सर्वानभिप्रायकृतान् भार्याऽलभत कौरव

M. N. Dutt: The mighty-armed one, on account of his affection for his son, ordered all that was agreeable. And O Kaurava, his wife obtained everything that she desired.

Corresponding verse not found in BORI CE

MN DUTT: 03-258-013

अपुत्रस्य सतो राज्ञो दुपदस्य महीपतेः
यथाकालं तु सा देवी महिषी दुपदस्य ह

M. N. Dutt: And in due time that goddess, the queen of the childless lord of earth, king Drupada,

Corresponding verse not found in BORI CE

MN DUTT: 03-258-014

कन्यां प्रवररूपां तु प्राजायत नराधिपा अपुत्रस्य तु राज्ञः सा दुपदस्य मनस्विनी

M. N. Dutt: Even that lady of great force of mind, O lord of men, gave birth to a daughter of great beauty.

Corresponding verse not found in BORI CE

MN DUTT: 03-258-015

ख्यापयामास राजेन्द्रं पुत्रो ह्येष ममेति वै
ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप

M. N. Dutt: O great king, thereupon the king Drupada gave out to all, this is my son, and for this daughter, who was concealed.

BORI CE: 05-189-015

रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा
चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत
न हि तां वेद नगरे कश्चिदन्यत्र पार्षतात्

MN DUTT: 03-258-016

पुत्रवत् पुत्रकार्याणि सर्वाणि समकारयत्
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा
चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत
न च तां वेद नगरे कश्चिदन्यत्र पार्षतात्

M. N. Dutt: O lord of men, (he) caused all the necessary rites to be performed just as if it were a son. And the imperial wife of Drupada protected the secret with all due care, saying, "This is a son indeed.” And neither did any one else other than the son of Prishata know (the child to be a) daughter, in all that city.

BORI CE: 05-189-016

श्रद्दधानो हि तद्वाक्यं देवस्याद्भुततेजसः
छादयामास तां कन्यां पुमानिति च सोऽब्रवीत्

MN DUTT: 03-258-017

श्रद्दधानो हि तद्वाक्यं देवस्याच्युततेजसः
छादयामास तां कन्यां पुमानिति च सोऽब्रवीत्

M. N. Dutt: Reverencing the words of that god of immeasurable glory, he kept to himself that she was a daughter, and said, “This is a male child."

BORI CE: 05-189-017

जातकर्माणि सर्वाणि कारयामास पार्थिवः
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः

MN DUTT: 03-258-018

जातकर्माणि सर्वाणि कारयामास पार्थिवः
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः

M. N. Dutt: And that king caused all the rites prescribed for a son during infancy to be performed according to all due ordinances, and named her Shikhandin.

BORI CE: 05-189-018

अहमेकस्तु चारेण वचनान्नारदस्य च
ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा

MN DUTT: 03-258-019

अहमेकस्तु चारेण वचनान्नारदस्य च
ज्ञातवान् देववाक्येन अम्बायास्तपसा तथा

M. N. Dutt: I alone, by means of spies, and through the words of Narada, and through the words of the god (Shiva) and also from the austerities of Amba, was informed (of the child being a son).

Corresponding verse not found in BORI CE

MN DUTT: 03-259-001

भीष्म उवाच चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु
ततो लेख्यादिषु तथा शिल्पेषु च परंतप

M. N. Dutt: Bhishma said Drupada bestowed all possible care on all the (necessary) accomplishments of his daughter, O vanquisher of foes, teaching her writing, painting and all the arts.

Home | About | Back to Book 05 Contents | ← Chapter 188 | Chapter 190 →