Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 188

BORI CE: 05-188-001

भीष्म उवाच
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन्

MN DUTT: 03-257-001

भीष्म उवाच ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्
दृष्ट्वा न्यवर्तयंस्तात् किं कार्यमिति चाब्रुवन्

M. N. Dutt: Bhishma said to Then all the ascetics (living in Vatsabhumi), perceiving her firmly resolved on practicing austerities, dissuaded her, and they said "O child, what do you mean to do?"

BORI CE: 05-188-002

तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः

MN DUTT: 03-257-002

तानुवाच ततः कन्या तपोवृद्धानृषीस्तदा
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः

M. N. Dutt: Then those Rishis hoary with asceticism, spoke the maiden : “I have been undone by Bhishma, and despoiled of those virtues that would have been mine by living with my husband.

BORI CE: 05-188-003

वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः

MN DUTT: 03-257-003

वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः

M. N. Dutt: My observance of vows is for his destruction, and not for the sake of the worlds of happiness, O you that have asceticism for your wealth. Having slain Bhishma I shall attain peace (of mind); this is my resolve.

BORI CE: 05-188-004

यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम्
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह

MN DUTT: 03-257-004

यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम्
पतिलोकाद् विहीना च नैव स्त्री न पुमानिह

M. N. Dutt: Him by whom this existence has become one of continuous misery, by whom I have been deprived of the region where my husband is, for whom I am neither a woman nor a man in this life,

BORI CE: 05-188-005

नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः
एष मे हृदि संकल्पो यदर्थमिदमुद्यतम्

MN DUTT: 03-257-005

नाहत्वा युधि गाङ्गेयं निवर्तिध्ये तपोधनाः
एष मे हृदि संकल्पो यदिदं कथितं मया

M. N. Dutt: Without slaying in battle that son of Ganga, I will not desist, O you whose wealth is asceticism. That which I have here spoken in wards, even that is the resolve in my heart within.

BORI CE: 05-188-006

स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः

MN DUTT: 03-257-006

स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थं कृतनिश्चया
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः

M. N. Dutt: I am disgusted with remaining in this state of mine as a woman, and I am firmly resolved upon attaining the state of a man. I will be revenged upon Bhishma. I should not be dissuaded any more.

BORI CE: 05-188-007

तां देवो दर्शयामास शूलपाणिरुमापतिः
मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम्

MN DUTT: 03-257-007

तां देवो दर्शयामास शूलपाणिरुमापतिः
मध्ये तेषां महर्षीणां स्वेन रूपेणा तापसीम्

M. N. Dutt: To that ascetic lady, the god who holds the trident in his hand, and who is the husband of Uma, showed himself in his own form in the midst of those Maharshis.

BORI CE: 05-188-008

छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम्
वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम्

MN DUTT: 03-257-008

छन्द्यमाना वरेणाथ सा वने मत्पराजयम्
हनिष्यसीति तां देवः प्रत्युवाच मनस्विनीम्

M. N. Dutt: Being asked to solicit her wished for boon, she prayed of the god my defeat. “You will slay him”, thus that god answered that lady of firm resolution.

BORI CE: 05-188-009

ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह
उपपद्येत्कथं देव स्त्रियो मम जयो युधि
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते

MN DUTT: 03-257-009

ततः सा पुनरेवाथ कन्या रुद्रमुवाच हा उपपद्येत कथं देव स्त्रिया युधि जयो मम

M. N. Dutt: “Thereupon again she said to Rudra, How can it happen, that mine shall be the victory in battle, O god, as I am, a woman?

Corresponding verse not found in BORI CE

MN DUTT: 03-257-010

स्त्रीभावेन च मे गाढं मनः शान्तमुमापते
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः

M. N. Dutt: O lord of Uma, my mind is perfectly calm, so far as regards a woman. And you have also promised, O lord of all creatures, the defeat of Bhishma.

BORI CE: 05-188-010

प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः
यथा स सत्यो भवति तथा कुरु वृषध्वज
यथा हन्यां समागम्य भीष्मं शांतनवं युधि

MN DUTT: 03-257-011

यथा स सत्यो भवति तथा कुरु वृषध्वज
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि

M. N. Dutt: Act in such a way that this (promise) may be true, O god who has the bull for the mark, and so that on encountering Bhishma, the son of Shantanu in battle, I may slay him.”

BORI CE: 05-188-011

तामुवाच महादेवः कन्यां किल वृषध्वजः
न मे वागनृतं भद्रे प्राह सत्यं भविष्यति

MN DUTT: 03-257-012

तामुवाच महादेवः कन्यां किल वृषध्वजः
न मे वागनृतं प्राह सत्य भद्रे भविष्यति

M. N. Dutt: To that maiden Mahadeva (the great god) having the bull for his carrier thus spoke truly, “My words can not be false. They shall turn out true, O blessed one.

BORI CE: 05-188-012

वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती

MN DUTT: 03-257-013

हनिष्यासि रणे भीष्मं पुरुषत्वं च लप्स्यसे
स्मरिष्यसि च तत् सर्वं देहमन्यं गता सती

M. N. Dutt: You will slay Bhishma in battle, for you will attain the state of a man. And you will recollect all this, when you go to another body.

BORI CE: 05-188-013

द्रुपदस्य कुले जाता भविष्यसि महारथः
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः

MN DUTT: 03-257-014

दुपदस्य कुले जाता भविष्यसि महारथः
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसम्मतः

M. N. Dutt: Borne in the race of Drupada, you shall be a Maharatha, quick in the use of weapons, skilled in fighting in various ways, and a fierce warrior.

BORI CE: 05-188-014

यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात्

MN DUTT: 03-257-015

यथोक्तमेव कल्याणि सर्वमेतद् भविष्यति
भविष्यसि पुमान् पश्चात् कस्माच्चित्कालपर्ययात्

M. N. Dutt: As I have spoken, O blessed one, so shall it all be. You will be a man after some time has elapsed."

BORI CE: 05-188-015

एवमुक्त्वा महातेजाः कपर्दी वृषभध्वजः
पश्यतामेव विप्राणां तत्रैवान्तरधीयत

MN DUTT: 03-257-016

एवमुक्त्वा महादेवः कपर्दी वृषभध्वजः
पश्यतामेव विप्राणां तत्रैवान्तरधीयत

M. N. Dutt: So saying, Mahadeva, otherwise, known as Kapardin, and having the bull for his carrier, vanished even then and there while the Brahmanas were looking on.

BORI CE: 05-188-016

ततः सा पश्यतां तेषां महर्षीणामनिन्दिता
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी

MN DUTT: 03-257-017

ततः सा पश्यतां तेषां महर्षीणामनिन्दिता
समाहृत्य वनात् तस्मात् काष्ठानि वरवर्णिनी

M. N. Dutt: Thereupon that faultless damsel of fairest complexion, in the very sight of those great Rishis, having gathered fuel from that wood,

BORI CE: 05-188-017

चितां कृत्वा सुमहतीं प्रदाय च हुताशनम्
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा

MN DUTT: 03-257-018

चितां कृत्वा सुमहतीं प्रदाय च हुताशनम्
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा

M. N. Dutt: And making a large funeral pyre and having set fire (to it), O monarch, with a mind burning with wrath, even in that flaming fire,

BORI CE: 05-188-018

उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम्
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम्

MN DUTT: 03-257-019

उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम्
ज्येष्ठा काशिसुता राजन् यमुनामभितो नदीम्

M. N. Dutt: That eldest daughter of the king of Kashi, O king, entered the fire on the banks of the river Yamuna, saying (as she did so) “For the destruction of Bhimasena.

Home | About | Back to Book 05 Contents | ← Chapter 187 | Chapter 189 →