Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 187

BORI CE: 05-187-001

राम उवाच
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि
यथा मया परं शक्त्या कृतं वै पौरुषं महत्

MN DUTT: 03-256-001

राम उवाच प्रत्यक्षमेतल्लोकानां सर्वेषामेव भाविनि
यथाशक्त्या मया युद्धं कृतं वै पौरुषं परम्

M. N. Dutt: Bhishma said In the very sight of all these persons O maiden, I have done better, according to the best of my power, and displayed my highest prowess.

BORI CE: 05-187-002

न चैव युधि शक्नोमि भीष्मं शस्त्रभृतां वरम्
विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन्

MN DUTT: 03-256-002

न चैवमपि शक्नोमि भीष्मं शस्त्रभृतां वरम्
विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन्

M. N. Dutt: And yet I have been unable to gain any superiority over Bhishma, that foremost of all wielders of weapons, though I have exerted to the very of my power.

BORI CE: 05-187-003

एषा मे परमा शक्तिरेतन्मे परमं बलम्
यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते

MN DUTT: 03-256-003

एषा मे परमा शक्तिरेतन्मे परमं बलम्
यथेष्टं गम्यतां भद्रे किमन्यद् वा करोमि ते

M. N. Dutt: This (which you have seen) is my highest might, this is greatest strength. Go whiter you like, O blessed lady. What else can I do for you?

BORI CE: 05-187-004

भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता

MN DUTT: 03-256-004

भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता

M. N. Dutt: Take refuge even with Bhishma himself; there exists no other for you. I am vanquished by Bhishma on account of his using such mighty weapons.

BORI CE: 05-187-005

भीष्म उवाच
एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः
तूष्णीमासीत्तदा कन्या प्रोवाच भृगुनन्दनम्

MN DUTT: 03-256-005

एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः
तूष्णीमांसीत् ततः कन्या प्रोवाच भृगुनन्दनम्

M. N. Dutt: Then the high-souled Rama, having thus spoken, fetched a deep sign and remained silent. Then that maiden spoke to the descendant of Bhrigu.

BORI CE: 05-187-006

भगवन्नेवमेवैतद्यथाह भगवांस्तथा
अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः

MN DUTT: 03-256-006

भगवन्नेवमेवैतद् यथाऽऽहं भगवांस्तथा
अजेयो युधि भीष्मोऽयमपि देवरुदारधीः

M. N. Dutt: "O holy one, it is even as your holy self has said. This Bhishma, of varied intelligence, is invincible in battle even by the very gods.

BORI CE: 05-187-007

यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया
अनिधाय रणे वीर्यमस्त्राणि विविधानि च

MN DUTT: 03-256-007

यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया
अनिवार्य रणे वीर्यमस्त्राणि विविधानि च

M. N. Dutt: To the best of your power and to the best of your energy you have accomplished my work, and in this battle you have shown irresistible might and diverse kinds of weapons.

BORI CE: 05-187-008

न चैष शक्यते युद्धे विशेषयितुमन्ततः
न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन

BORI CE: 05-187-009

गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन
समरे पातयिष्यामि स्वयमेव भृगूद्वह

MN DUTT: 03-256-008

न चैव शक्यते युद्धे विशेषयितुमन्ततः
न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन
समरे पातयिष्यामि स्वयमेव भृगूद्वह

M. N. Dutt: You have yet been unable to show any superiority (over Bhishma). As for me I shall not go again to this Bhishma. Thither, however, shall I repair, where, O you whose wealth is asceticism, I shall be able myself to (obtain the means to fell down in battle this Bhishma, O you the perpetuator of the race of Bhrigu."

BORI CE: 05-187-010

एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना
तपसे धृतसंकल्पा मम चिन्तयती वधम्

MN DUTT: 03-256-009

एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना
तापस्ये धृतसंकल्या सा मे चिन्तयती वधम्

M. N. Dutt: Having spoken thus, that maid went away with eyes agitated with wrath, and intending to bring about my death she firmly resolved to practice asceticism,

BORI CE: 05-187-011

ततो महेन्द्रं सह तैर्मुनिभिर्भृगुसत्तमः
यथागतं ययौ रामो मामुपामन्त्र्य भारत

MN DUTT: 03-256-010

ततो महेन्द्रं सह तैर्मुनिभिर्भृगुसत्तमः
यथाऽऽगतं तथा सोऽगान्मामुपामन्त्र्य भारत

M. N. Dutt: Then that foremost one among Bhrigu's defendants, accompanied by those ascetics, departed, after bidding me farewell for the mountain of Mahendra, O Bharata, whence he had come.

BORI CE: 05-187-012

ततोऽहं रथमारुह्य स्तूयमानो द्विजातिभिः
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम्
यथावृत्तं महाराज सा च मां प्रत्यनन्दत

MN DUTT: 03-256-011

ततो रथं समारुह्य स्तूयमानो द्विजातिभिः
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम्

M. N. Dutt: Thereupon, sending my chariot, and praised by the twice-born, I entered the city and immediately informed Satyavati, my mother,

Corresponding verse not found in BORI CE

MN DUTT: 03-256-012

यथावृत्तं महाराज सा च मां प्रत्यनन्दत
पुरुषांश्चादिशं प्राज्ञान् कन्यावृत्तान्तकर्मणि

M. N. Dutt: Every thing as it had happened, O great king, and she (in her turn) uttered words and congratulations to me. I then appointed intelligent and wise men to watch the proceedings of that maiden.

BORI CE: 05-187-013

पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि
दिवसे दिवसे ह्यस्या गतजल्पितचेष्टितम्
प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते मम

MN DUTT: 03-256-013

दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम्
प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते सदा

M. N. Dutt: Day after day, they went and learnt whatever she did, being devoted and always stationed at their duty, and brought them to me, always their well-wisher.

BORI CE: 05-187-014

यदैव हि वनं प्रायात्कन्या सा तपसे धृता
तदैव व्यथितो दीनो गतचेता इवाभवम्

MN DUTT: 03-256-014

यदैव हि वनं प्रायात् सा कन्या तपसे धृता
तदैव व्यतितो दीनो गतचेता इवाभवम्

M. N. Dutt: Even at the time when that maiden went to the woods best on practicing asceticism, I became melancholy and poorly with pain.

BORI CE: 05-187-015

न हि मां क्षत्रियः कश्चिद्वीर्येण विजयेद्युधि
ऋते ब्रह्मविदस्तात तपसा संशितव्रतात्

MN DUTT: 03-256-015

न हि मां क्षत्रियः कश्चिद् वीर्येण व्यजयद् युधि
ऋते ब्रह्मविदस्तात तपसा संशितव्रतात्

M. N. Dutt: No Kshatriya has ever by mere prowess vanquished me in battle, except one acquainted with Brahma, O my son and observant of vows and austerities.

BORI CE: 05-187-016

अपि चैतन्मया राजन्नारदेऽपि निवेदितम्
व्यासे चैव भयात्कार्यं तौ चोभौ मामवोचताम्

MN DUTT: 03-256-016

अपि चैतन्मया राजन् नारदेऽपि निवेदितम्
व्यासे चैव तथा कार्यं तौ चोभौ मामवोचताम्

M. N. Dutt: I then informed even Narada, O king, and also Vyasa of the doings (of that daughter of the king of Kashi), and both of them said to me.

BORI CE: 05-187-017

न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्

MN DUTT: 03-256-017

न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्

M. N. Dutt: "O Bhishma, you need not be depressed on account of the daughter of Kashi. Who can have the power to alter the course of destiny by individual resolution?

BORI CE: 05-187-018

सा तु कन्या महाराज प्रविश्याश्रममण्डलम्
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम्

MN DUTT: 03-256-018

सा कन्या तु महाराज प्रविश्याश्रममण्डलम्
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम्

M. N. Dutt: That maiden, O great king, having entered the pale of a secluded pot, began practicing austerities of superhuman endurance, on the banks of the Yamuna,

BORI CE: 05-187-019

निराहारा कृशा रूक्षा जटिला मलपङ्किनी
षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना

BORI CE: 05-187-020

यमुनातीरमासाद्य संवत्सरमथापरम्
उदवासं निराहारा पारयामास भामिनी

MN DUTT: 03-256-019

निराहारा कृशा सक्षा जटिला मलपङ्किनी
षण्मासान् वायुभक्षा च स्थाणुभूता तपोधना
यमुनाजलमाश्रित्य संवत्सरमथापरम्
उदवासं निराहारा पारयामास भाविनी

M. N. Dutt: And she remained in the water of the Yamuna for one year, and another year, that lady remained fasting without food. Without food and emaciated, rough skined, and bronzed, with matted locks, and begrimed with the mud (of the river), that lady, whose wealth consisted in asceticism, remained fixed and motionless for six months, her only food being the air.

BORI CE: 05-187-021

शीर्णपर्णेन चैकेन पारयामास चापरम्
संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता

MN DUTT: 03-256-020

शीर्णपणेन चैकेन पारयामास सा परम्
संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता

M. N. Dutt: And after this she broke her fast by eating a single dry leaf, and then she the great river on one foot fire with indignation as she was.

BORI CE: 05-187-022

एवं द्वादश वर्षाणि तापयामास रोदसी
निवर्त्यमानापि तु सा ज्ञातिभिर्नैव शक्यते

MN DUTT: 03-256-021

एवं द्वादश वर्षाणि तापयामास रोदसी
निवर्त्यमानापि च सा ज्ञातिभि:व शक्यते

M. N. Dutt: And thus she continued for twelve years (her austerities) and made the heaven not. Nor could she be made to desist from the course by her relatives.

BORI CE: 05-187-023

ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम्
आश्रमं पुण्यशीलानां तापसानां महात्मनाम्

MN DUTT: 03-256-022

ततोऽगमद् वत्सभूमि सिद्धचारणसेविताम्
आश्रमं पुण्यशीलानां तापसानां महात्मनाम्

M. N. Dutt: Then she went to Vatsabhumi, resorted to by Siddhas and Charanas, and the retreat of high-souled ascetics of pious deeds.

BORI CE: 05-187-024

तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम्
व्यचरत्काशिकन्या सा यथाकामविचारिणी

MN DUTT: 03-256-023

तत्र पुण्येषु तीर्थेषु साऽऽप्लुताङ्गी दिवानिशम्
व्यचरत् काशिकन्या सा यथाकामविचारिणी

M. N. Dutt: And there, in the sacred waters of pilgrimages, she bathed herself night and day, and that daughter of the lord of Kashi roamed about, fierce as she was, according to her desire.

BORI CE: 05-187-025

नन्दाश्रमे महाराज ततोलूकाश्रमे शुभे
च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च

MN DUTT: 03-256-024

नन्दाश्रमे महाराज तथोलकाश्रमे शुभे
च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च

M. N. Dutt: Proceeding next to the hermitage of Narada, and then to the auspicious hermitage of Uluka, and to that of Chyavana, and even to the sacred spot of Brahma,

BORI CE: 05-187-026

प्रयागे देवयजने देवारण्येषु चैव ह
भोगवत्यां तथा राजन्कौशिकस्याश्रमे तथा

MN DUTT: 03-256-025

प्रयागे देवजयने देवारण्येषु चैव ह
भोगवत्यां महाराज कौशिकस्याश्रमे तथा

M. N. Dutt: And to Prayaga, the sacrificial spot of the gods, and to the forest sacred to the gods and to Bhogavati, O monarch, as also to the hermitage of Kaushika,

BORI CE: 05-187-027

माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा
रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे

MN DUTT: 03-256-026

माण्डव्यस्याश्रमे राजन् दिलीपस्याश्रमे तथा
रामहदे च कौरव्य पैलगर्गस्य चाश्रमे

M. N. Dutt: And to the hermitage of Mandvya O king, as also to the hermitage of Dilipa to the (sacred) water of Rama's lake, O Kauravya, and to the hermitage of Pailagarga,

BORI CE: 05-187-028

एतेषु तीर्थेषु तदा काशिकन्या विशां पते
आप्लावयत गात्राणि तीव्रमास्थाय वै तपः

MN DUTT: 03-256-027

एतेषु तीर्थेषु तदा काशिकन्या विशाम्पते
आप्लावयत गात्राणि व्रतमास्थाय दुष्करम्

M. N. Dutt: In these sacred places of pilgrimages that maiden of Kashi, O lord of earth, bathed her body, and all this while practicing the austerities difficult of performance.

BORI CE: 05-187-029

तामब्रवीत्कौरवेय मम माता जलोत्थिता
किमर्थं क्लिश्यसे भद्रे तथ्यमेतद्ब्रवीहि मे

MN DUTT: 03-256-028

तामव्रवीच्च कौरव्य मम माता जले स्थिता
किमर्थं क्लिश्यसे भद्रे तथ्यमेव वदस्व मे

M. N. Dutt: (One day) my mother, (Ganga) while in the waters, spoke these words, O Kaurava why do you take so much pains, O blessed one! Tell me the truth.

BORI CE: 05-187-030

सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता
भीष्मो रामेण समरे न जितश्चारुलोचने

MN DUTT: 03-256-029

सैनामथाब्रवीद् राजन् कृताञ्जलिरनिन्दिता
भीष्मेण समरे रामो निर्जितश्चारुलोचने

M. N. Dutt: She then spoke, of whom no one can speak evil, with hands folded to my mother “O faireyed one, Rama has been vanquished in battle by Bhishma.

BORI CE: 05-187-031

कोऽन्यस्तमुत्सहेज्जेतुमुद्यतेषुं महीपतिम्
साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम्

MN DUTT: 03-256-030

कोऽन्यस्तमुत्सहेज्जेतुमुद्यतेषु महीपतिः
साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम्

M. N. Dutt: Who else, though a lord of earth, can attempt to vanquish him when he stands forward with his arrows? And I am practicing these sever austerities for the destruction of Bhishma.

BORI CE: 05-187-032

चरामि पृथिवीं देवि यथा हन्यामहं नृपम्
एतद्व्रतफलं देहे परस्मिन्स्याद्यथा हि मे

MN DUTT: 03-256-031

विचरामि महीं देवि यथा हन्यामहं नृपम्
एतद् व्रतफलं देवि परमस्मिन् यथा हि मे

M. N. Dutt: I wander about in the earth, O goddess, with the one purpose of obtaining the means of death of that king, and this is the vow I have taken, O goddess, in everything else that I do.”

BORI CE: 05-187-033

ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि
नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाबले

MN DUTT: 03-256-032

ततोऽब्रवीत् सागरगा जिह्यं चरसि भाविनि
नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाऽबले

M. N. Dutt: Thereupon the ocean, going (Ganga my mother) spoke: “O lady, you are acting crookedly. O faultless one, this object of yours you shall not be able to attain, O weak one.

BORI CE: 05-187-034

यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्
व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि
नदी भविष्यसि शुभे कुटिला वार्षिकोदका

MN DUTT: 03-256-033

यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम्
व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि

M. N. Dutt: O daughter of Kashi, if you hold to this vow for the destruction of Bhishma, and even if you take leave of your body while performing these austerities.

Corresponding verse not found in BORI CE

MN DUTT: 03-256-034

नदी भविष्यसि शुभे कुटिला वार्षिकोदका
दुस्तीर्था न तु विज्ञेया वार्षिकी नाष्टमासिकी

M. N. Dutt: You shall be turned to a tortuous river, O fair one, with water (only in the rains. Your water shall be inaccessible and unknown, and (as you shall be) with water only during the rainy season, you shall be dry for eight months (in the year);

BORI CE: 05-187-035

दुस्तीर्था चानभिज्ञेया वार्षिकी नाष्टमासिकी
भीमग्राहवती घोरा सर्वभूतभयंकरी

BORI CE: 05-187-036

एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत
माता मम महाभागा स्मयमानेव भामिनी

BORI CE: 05-187-037

कदाचिदष्टमे मासि कदाचिद्दशमे तथा
न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी

MN DUTT: 03-256-034

नदी भविष्यसि शुभे कुटिला वार्षिकोदका
दुस्तीर्था न तु विज्ञेया वार्षिकी नाष्टमासिकी

MN DUTT: 03-256-035

भीमग्राहवती घोरा सर्वभूतभयङ्करी
एवमुक्त्वा ततो राजन् काशिकन्यां न्यवर्तत
माता मम महाभागा स्मयमानेव भाविनी
कदाचिदष्टमे मासि कदाचिद् दशमे तथा
न प्राश्नीतोदकमिप पुनः सा वरवर्णिनी

M. N. Dutt: You shall be turned to a tortuous river, O fair one, with water (only in the rains. Your water shall be inaccessible and unknown, and (as you shall be) with water only during the rainy season, you shall be dry for eight months (in the year); Filled with dreadful alligators and yourself dreadful, and inspiring terror in all creatures." Having thus spoken, O king, my mother, that lady of great fortune pretending to smile, dismissed the daughter of Kashi. Thereupon that highly fair one did not even drink water, sometimes for eight months and sometimes for ten months.

BORI CE: 05-187-038

सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः
पतिता परिधावन्ती पुनः काशिपतेः सुता

MN DUTT: 03-256-036

सा वत्सभूमि कौरव्य तीर्थलोभात् ततस्ततः
पतिता परिधावन्ती पुनः काशिपतेः सुता

M. N. Dutt: And the daughter of the king of Kashi, o Kauravya, on account of her love of pilgrimage came to Vatsabhumi, and there she fell down and began to run down (as a river.)

BORI CE: 05-187-039

सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत
वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा

MN DUTT: 03-256-037

सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत
वार्षिकी चाहबहुला दुस्तीर्था कुटिला तथा

M. N. Dutt: And O Bharata, it is recorded that the river in Vatsabhumi, was filled with water only during the rains, and abounded in alligators, was difficult to ford and tortuous in her course).

BORI CE: 05-187-040

सा कन्या तपसा तेन भागार्धेन व्यजायत
नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा

MN DUTT: 03-256-038

सा कन्या तपसा तेन देहार्धेन व्यजायत
नदी च राजन् वत्सेषु कन्या चैवाभवत् तदा

M. N. Dutt: O king, by merit of her austerities that maiden became a river by only half her body, while by the other half she remained a maiden in Vatsabhumi, as before.

Home | About | Back to Book 05 Contents | ← Chapter 186 | Chapter 188 →