Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 186

BORI CE: 05-186-001

भीष्म उवाच
ततो हलहलाशब्दो दिवि राजन्महानभूत्
प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन

MN DUTT: 03-255-001

भीष्म उवाच ततो हलहलाशब्दो दिवि राजन् महानभूत्
प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन

M. N. Dutt: Bhishma said Then when I had thus made up my mind there arose a mighty din of tumultuous voices in the sky, O king, saying, “O Bhishma, O son of Kuru's race do not let go that weapon Prasvapa."

BORI CE: 05-186-002

अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने
प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत्

MN DUTT: 03-255-002

अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने
प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत्

M. N. Dutt: But for all that I still aimed that weapon at the descendant of Bhrigu. As I was aiming it, Narada addressed me, saying

BORI CE: 05-186-003

एते वियति कौरव्य दिवि देवगणाः स्थिताः
ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय

MN DUTT: 03-255-003

एते वियति कौरव्य दिवि देवगणाः स्थिताः
ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजयः

M. N. Dutt: These gods are stationed yonder in the sky, O son of Kuru's race. They are forbidding you today, do not aim the weapon Prasvapa.

BORI CE: 05-186-004

रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते
तस्यावमानं कौरव्य मा स्म कार्षीः कथंचन

MN DUTT: 03-255-004

रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुस्थं ते
तस्यावमानं कौरव्य मा स्म कार्षीः कथंचन

M. N. Dutt: Rama is an ascetic, possessed of the attributes of Brahma; he is a Brahmana, and moreover your preceptor. Do not son of Kuru, inflict humiliation on him, by any means,

BORI CE: 05-186-005

ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः
ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन्

MN DUTT: 03-255-005

ततोऽपश्यं दिविष्ठान् वै तानष्टौ ब्रह्मवादिनः
ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन्

M. N. Dutt: Then I saw those eight speakers of the Brahma, stationed in the sky. O great king, smilingly they spoke these words to me slowly.

BORI CE: 05-186-006

यथाह भरतश्रेष्ठ नारदस्तत्तथा कुरु
एतद्धि परमं श्रेयो लोकानां भरतर्षभ

MN DUTT: 03-255-006

यथाऽऽह भरतश्रेष्ठ नारदस्तत् तथा कुरु
एतद्धि परमं श्रेयो लोकानां भरतर्षभ

M. N. Dutt: O best among Bharata's race, do as Narada has spoken to you, for this, O best among the Bharatas, is highly beneficial to all creatures.

BORI CE: 05-186-007

ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं मृधे
ब्रह्मास्त्रं दीपयां चक्रे तस्मिन्युधि यथाविधि

MN DUTT: 03-255-007

ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं महत्
ब्रह्मास्त्रं दीपयांचक्रे तस्मिन् युधि यथाविधि

M. N. Dutt: Thereupon, withdrawing that mighty weapon Prasvapa, I made the Brahma weapon to blaze forth according to the ordinance.

BORI CE: 05-186-008

ततो रामो रुषितो राजपुत्र; दृष्ट्वा तदस्त्रं विनिवर्तितं वै
जितोऽस्मि भीष्मेण सुमन्दबुद्धि;रित्येव वाक्यं सहसा व्यमुञ्चत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-186-009

ततोऽपश्यत्पितरं जामदग्न्यः; पितुस्तथा पितरं तस्य चान्यम्
त एवैनं संपरिवार्य तस्थु;रूचुश्चैनं सान्त्वपूर्वं तदानीम्

MN DUTT: 03-255-008

ततो रामो हृषितो राजसिंह दृष्ट्वा तदस्त्रं विनिवर्तितं वै
रित्येव वाक्यं सहसा व्यमुञ्चत्
ततोऽपश्यत् पितरं जामदग्न्यः पितुस्तथा पितरं चास्य मान्यम्
रूचुश्चैनं सान्त्वपूर्व तदानीम्

M. N. Dutt: Thereupon Rama, beholding that the Prasvapa weapon was withdrawn, was greatly excited and suddenly gave out these words, Fool that I am, I am vanquished, O Bhishma. Then the son of Jamadagni saw his father, and the venerable father of his father, who stood there surrounding him, and consoling him,

BORI CE: 05-186-010

मा स्मैवं साहसं वत्स पुनः कार्षीः कथंचन
भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः

MN DUTT: 03-255-009

पितर ऊचुः मा स्मैवं साहसं तात पुनः कार्षीः कथंचना भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः

M. N. Dutt: The father said Do not display such rashness again 0 son, by any means, especially of going to battle with Bhishma, who is a Kshatriya.

BORI CE: 05-186-011

क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन
स्वाध्यायो व्रतचर्या च ब्राह्मणानां परं धनम्

MN DUTT: 03-255-010

क्षत्रियस्य तु धर्मोऽयं यद् युद्धं भृगुनन्दन
स्वाध्यायो व्रतचर्याऽथ ब्राह्मणानां परं धनम्

M. N. Dutt: This is the duty of a Kshatriya, viz., to fight; O descendant of Bhrigu, study and the observance of religious austerities are the best wealth of the Brahmanas.

BORI CE: 05-186-012

इदं निमित्ते कस्मिंश्चिदस्माभिरुपमन्त्रितम्
शस्त्रधारणमत्युग्रं तच्च कार्यं कृतं त्वया

MN DUTT: 03-255-011

इदं निमित्ते कस्मिंश्चिदस्माभिः प्रागुदाहृतम्
शस्त्रधारणमत्युगं तच्चाकार्यं कृतं त्वया

M. N. Dutt: This (taking up of arms) was ordered by us to you for some special reasons before this. Then you had taken up your arms most fiercely and performed that unenviable deed (the extermination of the whole Kshatriya race).

BORI CE: 05-186-013

वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे
विमर्दस्ते महाबाहो व्यपयाहि रणादितः

MN DUTT: 03-255-012

वत्स पर्याप्तमेतावद् भीष्मेण सह संयुगे
विमर्दस्ते महाबाहो व्यपयाहि रणादितः

M. N. Dutt: What time you have fought with Bhishma has been enough, O son. 0 you of mighty arms, desist from this combat, leave the battlefield.

BORI CE: 05-186-014

पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम्
विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव

MN DUTT: 03-255-013

पर्याप्तमेतद् भद्रं ते तव कार्मुकधारणम्
विसर्जयैतद् दुर्धर्ष तपस्तप्यस्व भार्गव

M. N. Dutt: Blessing be to you, let this be enough of taking up the bow. But desist from this now, O invincible Practice austerities, 0 Bhargava.

BORI CE: 05-186-015

एष भीष्मः शांतनवो देवैः सर्वैर्निवारितः
निवर्तस्व रणादस्मादिति चैव प्रचोदितः

MN DUTT: 03-255-014

एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः
निवर्तस्व रणादस्मादिति चैव प्रसादितः

M. N. Dutt: Here is Bhishma, the son of Shantanu, who has been made to desist from battle by all the gods, who are endeavoring to pacify him by saying "Desist from this battle."

BORI CE: 05-186-016

रामेण सह मा योत्सीर्गुरुणेति पुनः पुनः
न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह
मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे

MN DUTT: 03-255-015

रामेण सह मा योत्सीगुरुणेति पुनः पुनः
न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह

M. N. Dutt: "Do not fight with Rama, your preceptor", again and again (saying this). It is not becoming for you, O perpetuator of the race of Kuru, to vanquish Rama in battle. one.

Corresponding verse not found in BORI CE

MN DUTT: 03-255-016

मानं कुरुष्व गाड्नेय ब्राह्मणस्य रणाजिरे
वयं तु गुरवस्तुभ्यं तस्मात् त्वां वारयामहे

M. N. Dutt: O son of Ganga, do honour to this Brahmana on the field of battle. We are your superiors and therefore forbid you.

BORI CE: 05-186-017

वयं तु गुरवस्तुभ्यं ततस्त्वां वारयामहे
भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक

MN DUTT: 03-255-016

मानं कुरुष्व गाड्नेय ब्राह्मणस्य रणाजिरे
वयं तु गुरवस्तुभ्यं तस्मात् त्वां वारयामहे

MN DUTT: 03-255-017

भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रका गाङ्गेयः शान्तनोः पुत्रो वसुरेष महायशाः

M. N. Dutt: O son of Ganga, do honour to this Brahmana on the field of battle. We are your superiors and therefore forbid you. Bhishma is one of the foremost of the Vasus. It is only by good luck that you are still living. This Shantanu's son by Ganga is a celebrated Vasu,

BORI CE: 05-186-018

गाङ्गेयः शंतनोः पुत्रो वसुरेष महायशाः
कथं त्वया रणे जेतुं राम शक्यो निवर्त वै

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 05-186-019

अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली
नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-255-018

कथं शक्यस्त्वया जेतुं निवर्तस्वेह भार्गव
अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली

M. N. Dutt: How can he be vanquished by you? Desist at this point, O descendant of Bhrigu. That best among Pandavas, Arjuna, who is the powerful son of Indra,

BORI CE: 05-186-020

सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान्
भीष्ममृत्युर्यथाकालं विहितो वै स्वयंभुवा

MN DUTT: 03-255-019

नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः
सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान्
भीष्ममृत्युर्यथाकालं विहितो वै स्वयम्भुवा

M. N. Dutt: Who is Nara, who is the lord of all creatures, a hero, who was before this a god, who is without beginning and end, and who, mighty as he is, is known throughout the three worlds as Savyasachin, is ordained by the selfcreate (Brahma) to be the death of Bhishma in the ripeness of time.

BORI CE: 05-186-021

एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम्
नाहं युधि निवर्तेयमिति मे व्रतमाहितम्

MN DUTT: 03-255-020

भीष्म उवाच एवमुक्तः स पितृभिः पितॄन् रामोऽब्रवीदिदम्
नाहं युधि निवर्तेयमिति मे व्रतमाहितम्

M. N. Dutt: Bhishma said Being thus spoken by his ancestors, Rama thus spoken to them, “I will not desist from the combat, this is the vow I have taken upon myself.

BORI CE: 05-186-022

न निवर्तितपूर्वं च कदाचिद्रणमूर्धनि
निवर्त्यतामापगेयः कामं युद्धात्पितामहाः
न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथंचन

MN DUTT: 03-255-021

न निवर्तितपूर्वश्च कदाचिद् रणमूर्धनि) निवर्त्यतामापगेयः कामं युद्धात् पितामहाः

M. N. Dutt: Before this, I had never been made to turn beak (from combat) on the field of battle. O grandsires, make the Ganga's son of desist from the battle, if it so pleases you.

Corresponding verse not found in BORI CE

MN DUTT: 03-255-022

न त्वहं विनिवर्तिष्ये युद्धादस्मात् कथंचन
ततस्ते मुनयो राजनृचीकप्रमुखास्तदा

M. N. Dutt: "But as for me, I will never hold back from this combat.” Then those ascetics, O king, with Richeeka at their head,

BORI CE: 05-186-023

ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा
नारदेनैव सहिताः समागम्येदमब्रुवन्

BORI CE: 05-186-024

निवर्तस्व रणात्तात मानयस्व द्विजोत्तमान्
नेत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया

BORI CE: 05-186-025

मम व्रतमिदं लोके नाहं युद्धात्कथंचन
विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः

BORI CE: 05-186-026

नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात्
त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः

MN DUTT: 03-255-022

न त्वहं विनिवर्तिष्ये युद्धादस्मात् कथंचन
ततस्ते मुनयो राजनृचीकप्रमुखास्तदा

MN DUTT: 03-255-023

नारदेनैव सहिताः समागम्येदमब्रुवन्
निवर्तस्व रणात् तात मानयस्व द्विजोत्तमम्

MN DUTT: 03-255-024

इत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया
मम व्रतमिदं लोके नाहं युद्धात् कदाचन
विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः
नाहं लोभान्न कार्पण्यान्न भयानार्थकारणात्

MN DUTT: 03-255-025

त्यजेयं शाश्वतं धर्ममिति मे निश्चिता पतिः
सर्वे नारदप्रमुखा नृप

M. N. Dutt: "But as for me, I will never hold back from this combat.” Then those ascetics, O king, with Richeeka at their head, And accompanied by Narada, came up (to me) and thus spoke "Desist from the battle, O son. Honour that foremost of Brahmanas. “No” I said to them “according to the duty of a Kshatriya, this is my vow, that never from battle, I will turn back or suffer my back to be wondered by arrows. Not from covering any objects of desire, nor from fear, nor for the sake of wealth, Shall i abandon my eternal duty, this is my fixed resolution.” Then all those ascetics, O king, with Narada at their head,

BORI CE: 05-186-027

ततस्ते मुनयः सर्वे नारदप्रमुखा नृप
भागीरथी च मे माता रणमध्यं प्रपेदिरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-255-026

भागीरथी च मे माता रणमध्यं प्रपेदिरे
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः
स्थिरोऽहमाहवे योद्ध ततस्ते राममब्रुवन्

M. N. Dutt: And Bhagirathi, my mother, occupied the field of battle (between myself and Rama). I however, stood with my bow and arrows as before, and with fixed resolution as before, on the battle-field, to go on fighting. Then they said to Rama.

BORI CE: 05-186-028

तथैवात्तशरो धन्वी तथैव दृढनिश्चयः
स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन्
समेत्य सहिता भूयः समरे भृगुनन्दनम्

BORI CE: 05-186-029

नावनीतं हि हृदयं विप्राणां शाम्य भार्गव
राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम
अवध्यो हि त्वया भीष्मस्त्वं च भीष्मस्य भार्गव

MN DUTT: 03-255-026

भागीरथी च मे माता रणमध्यं प्रपेदिरे
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः
स्थिरोऽहमाहवे योद्ध ततस्ते राममब्रुवन्

MN DUTT: 03-255-027

समरे भृगुनन्दनम्
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव

MN DUTT: 03-255-028

राम राम निवर्तस्व युद्धादस्माद् द्विजोत्तम
अवध्यो वै त्वया भीष्यस्त्वं च भीष्मस्य भार्गव

M. N. Dutt: And Bhagirathi, my mother, occupied the field of battle (between myself and Rama). I however, stood with my bow and arrows as before, and with fixed resolution as before, on the battle-field, to go on fighting. Then they said to Rama. Once more, all them together, going up to the descendant of Bhrigu, on the battle-field said, “The hearts of the Brahmanas are as soft as butter, O son of Bhrigu; be pacified. O Rama, O Rama, O best of Brahmanas, desist from this battle. Bhishma is incapable of being killed by you, as you by Bhishma, O son of Bhrigu's race.”

BORI CE: 05-186-030

एवं ब्रुवन्तस्ते सर्वे प्रतिरुध्य रणाजिरम्
न्यासयां चक्रिरे शस्त्रं पितरो भृगुनन्दनम्

MN DUTT: 03-255-029

एवं ब्रुवन्तस्ते सर्वे प्रतिरुथ्य रणाजिरम्
न्यासयांचक्रिरे शस्त्रं पितरो भृगुनन्दनम्

M. N. Dutt: Addressing him with these words, and obstructing the battle-field, his forefathers made the descendant of Bhrigu lay aside his weapons.

BORI CE: 05-186-031

ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः
अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान्

MN DUTT: 03-255-030

ततोऽहं पुनरेवायथ तानष्टौ ब्रह्मवादिनः
अद्राक्षं दीप्यमानान् वै ग्रहानष्टाविवोदितान्

M. N. Dutt: And then I again saw those eight revealers of Brahmana, blazing like eight constellations risen (in the sky).

BORI CE: 05-186-032

ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम्
प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु

MN DUTT: 03-255-031

ते मां सप्रणयं वाक्यमब्रुवन् समरे स्थितम्
प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु

M. N. Dutt: They then spoke these words with affection to me, who stood on the field of combat, “O you of mighty arms, go up to Rama, your preceptor. Do what is good to all the world."

BORI CE: 05-186-033

दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै
लोकानां च हितं कुर्वन्नहमप्याददे वचः

MN DUTT: 03-255-032

दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै
लोकानां च हितं कुर्वन्नहमप्याददे वचः

M. N. Dutt: Beholding that Rama desisted (from battle) at the words of his well-wishers, I also, for the good of the worlds, accepted (their) words.

BORI CE: 05-186-034

ततोऽहं राममासाद्य ववन्दे भृशविक्षतः
रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः

MN DUTT: 03-255-033

ततोऽहं राममासाद्य ववन्दे भृशविक्षतः
रामश्चाभ्युत्स्मयन् प्रेम्णा मामुवाच महातपाः

M. N. Dutt: Thereupon severely wondered as I was, I went up to Rama, and bowed down to him. Rama also that great ascetic, smiling with love, spoke to me.

BORI CE: 05-186-035

त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः
गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया

MN DUTT: 03-255-034

त्वत्समो नास्ति लोकेऽस्मिन् क्षत्रियः पृथिवीचरः
गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया

M. N. Dutt: "There is no Kshatriya among all men equal to you on the face of the earth. Go you, O Bhishma, for in this combat I have been highly pleased with you.

BORI CE: 05-186-036

मम चैव समक्षं तां कन्यामाहूय भार्गवः
उवाच दीनया वाचा मध्ये तेषां तपस्विनाम्

MN DUTT: 03-255-035

मम चैव समक्षं तां कन्यामाहूय भार्गवः
उक्तवान् दीनया वाचा मध्य तेषां महात्मनाम्

M. N. Dutt: Then in my presence, summoning that maiden (the daughter of Kashi), the descendant of Bhrigu, spoke (to her) in these modest words, before all the high-souled ones.

Home | About | Back to Book 05 Contents | ← Chapter 185 | Chapter 187 →