Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 185

BORI CE: 05-185-001

भीष्म उवाच
ततो रात्र्यां व्यतीतायां प्रतिबुद्धोऽस्मि भारत
तं च संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम्

MN DUTT: 03-254-001

भीष्म उवाच ततो रात्रो व्यतीतायं प्रतिबुद्धोऽस्मि भारत
ततः संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम्

M. N. Dutt: Bhishma said When they had passed away, I awoke. O Bharata; I was filled with great joy as I thought of the dream.

BORI CE: 05-185-002

ततः समभवद्युद्धं मम तस्य च भारत
तुमुलं सर्वभूतानां लोमहर्षणमद्भुतम्

MN DUTT: 03-254-002

ततः समभवद् युद्धं मम तस्य च भारत
तुमुलं सर्वभूतानां लोमहर्षणमद्भुतम्

M. N. Dutt: Then begin that mighty battle between him and me, O Bharata, which was wonderful and which made the hairs of all creatures stand on end.

BORI CE: 05-185-003

ततो बाणमयं वर्षं ववर्ष मयि भार्गवः
न्यवारयमहं तं च शरजालेन भारत

MN DUTT: 03-254-003

ततो बाणमयं वर्ष ववर्ष मयि भार्गवः
न्यवारयमहं तच्च शरजालेन भारत

M. N. Dutt: Then Bhargava rained on me a shower of arrows, which I baffled by a (like) shower of arrows, O Bharata.

BORI CE: 05-185-004

ततः परमसंक्रुद्धः पुनरेव महातपाः
ह्यस्तनेनैव कोपेन शक्तिं वै प्राहिणोन्मयि

MN DUTT: 03-254-004

ततः परमसंक्रुद्धः पुनरेव महातपाः
ह्यस्तनेन च कोपेन शक्ति वै प्राहिणोन्मयि

M. N. Dutt: Thereupon he, of great asceticism, was greatly incensed and remembering what had happened the day before, he hurled, with anger, a dart at me,

BORI CE: 05-185-005

इन्द्राशनिसमस्पर्शां यमदण्डोपमप्रभाम्
ज्वलन्तीमग्निवत्संख्ये लेलिहानां समन्ततः

MN DUTT: 03-254-005

इन्द्राशनिसमस्पर्शी यमदण्डसमप्रभाम्
ज्वलन्तीमग्निवत् संख्ये लेलिहानां समन्ततः

M. N. Dutt: Which was as hard as Indra's thunderbolt, was equal in effulgence, to the mace of Yama, (god of death) blazing like a flaming fire and licking as it were with its tongue, all quarters of the battle-field.

BORI CE: 05-185-006

ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा
सा मामभ्यहनत्तूर्णमंसदेशे च भारत

MN DUTT: 03-254-006

पर्वतः
ततो भरतशार्दूल घिष्ण्यमाकाशगं यथा
स मामभ्यवधीत् तूर्णं जत्रुदेशे कुरूद्वह

M. N. Dutt: Then, O best among Kurus, it struck me on my shoulder, even then, O perpetuator of Kuru's race, like a lightning ranging in the sky.

BORI CE: 05-185-007

अथासृङ्मेऽस्रवद्घोरं गिरेर्गैरिकधातुवत्
रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण

MN DUTT: 03-254-007

अथास्रमस्रवद् घोरं गिरेगैरिकधातुवत्
रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण

M. N. Dutt: Thus wondered by Rama, O red-eyed one of mighty arms, blood flowed freely like streams of red earth from a mountain.

BORI CE: 05-185-008

ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः
प्रेषयं मृत्युसंकाशं बाणं सर्पविषोपमम्

MN DUTT: 03-254-008

ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः
चिक्षेप मृत्युसंकाशं बाणं सर्पविषोपमम्

M. N. Dutt: Greatly incensed , I darted, at the son of Jamadagni, a deadly shaft, comparable to the poison of a serpent only.

BORI CE: 05-185-009

स तेनाभिहतो वीरो ललाटे द्विजसत्तमः
अशोभत महाराज सशृङ्ग इव पर्वतः

MN DUTT: 03-254-009

स तेनाभिहतो वीरो ललाटे द्विजसत्तमः

M. N. Dutt: That hero, the best of the twice-born, struck by it on the forehead, shone beautiful as a mountain with its peak.

BORI CE: 05-185-010

स संरब्धः समावृत्य बाणं कालान्तकोपमम्
संदधे बलवत्कृष्य घोरं शत्रुनिबर्हणम्

MN DUTT: 03-254-010

स संरब्धः समावृत्य शरं कालान्तकोपमम्
संदधे बलवत् कृष्य घोरं शत्रुनिबर्हणम्

M. N. Dutt: Filled with great wrath he turned round, and drawing his bow with great strength aimed at me a terrible shaft, resembling death himself and capable of grinding all enemies.

BORI CE: 05-185-011

स वक्षसि पपातोग्रः शरो व्याल इव श्वसन्
महीं राजंस्ततश्चाहमगच्छं रुधिराविलः

MN DUTT: 03-254-011

स वक्षसि पपातोग्रः शरो व्याल इव श्वसन्
महीं राजंस्ततश्चाहमगमं रुधिराविलः

M. N. Dutt: That fierce shaft struck me on the breast hissing (through the air) like a serpent, and I fell down to the earth, O king, covered with blood.

BORI CE: 05-185-012

अवाप्य तु पुनः संज्ञां जामदग्न्याय धीमते
प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव

MN DUTT: 03-254-012

सम्प्राप्य तु पुनः संज्ञां जामदग्न्याय धीमते
प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव

M. N. Dutt: Regaining my consciousness, I hurled at that intelligent son of Jamadagni a dart, bright and blazing as the lighting flesh.

BORI CE: 05-185-013

सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे
विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत्

MN DUTT: 03-254-013

सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे
विह्वलश्चाभवद् राजन् वेपथुश्चैनमाविशत्

M. N. Dutt: That dart fell on the chest of that best of Brahmanas. And, O king, having fainted (from pain) he began to tremble all over.

BORI CE: 05-185-014

तत एनं परिष्वज्य सखा विप्रो महातपाः
अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा

MN DUTT: 03-254-014

तत एनं परिष्वज्य सखा विप्रो महातपाः
अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा

M. N. Dutt: Then his friend, that twice-born and great ascetic named Akritavrana, embraced him again and again and soothed him with words of auspicious import.

BORI CE: 05-185-015

समाश्वस्तस्तदा रामः क्रोधामर्षसमन्वितः
प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः

MN DUTT: 03-254-015

समाश्वस्तस्ततो रामः क्रोधामर्षसमन्वितः
प्रादुश्चक्रे तदा ब्राह्म परमास्त्रं महाव्रतः

M. N. Dutt: Thus comforted, Rama was filled with anger and vindictiveness, and that keeper of all observances brought forth a mighty weapon of Brahma.

BORI CE: 05-185-016

ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम्
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत्

MN DUTT: 03-254-016

ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम्
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत्

M. N. Dutt: Then, for the purpose of baffling also, I aimed the same excellent weapon of Brahma, which blazed forth, appearing like what happens at the end of the Yuga (at the final destruction).

BORI CE: 05-185-017

तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः
असंप्राप्यैव रामं च मां च भारतसत्तम

MN DUTT: 03-254-017

तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः
असंप्राप्यैव रामं च मां च भारतसत्तम

M. N. Dutt: Then those two Brahmic weapons met each other in mid-air, without being able to reach either Rama or myself, 0 best of Bharata's race.

BORI CE: 05-185-018

ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम्
भूतानि चैव सर्वाणि जग्मुरार्तिं विशां पते

MN DUTT: 03-254-018

ततो व्योम्नि प्रादुरभूत् तेज एव हि केवलम्
भूतानि चैव सर्वाणि जग्मुराति विशाम्पते

M. N. Dutt: Thereupon, in mid-welkin, only a flame blazed forth, and 0 lord of earth, all creatures becomes greatly afflicted,

BORI CE: 05-185-019

ऋषयश्च सगन्धर्वा देवताश्चैव भारत
संतापं परमं जग्मुरस्त्रतेजोभिपीडिताः

MN DUTT: 03-254-019

ऋषयश्च सगन्धर्वा देवताश्चैव भारत
संतापं परमं जग्मुरस्त्रतेजोऽभिपीडिताः

M. N. Dutt: The Rishis, and the gods together with the Gandharvas, 0 Bharata, became greatly afflicted, struck by the blazing effulgence.

BORI CE: 05-185-020

ततश्चचाल पृथिवी सपर्वतवनद्रुमा
संतप्तानि च भूतानि विषादं जग्मुरुत्तमम्

MN DUTT: 03-254-020

ततश्चचाल पृथिवी सपर्वतवनद्रुमा
संतप्तानि च भूतानि विषादं जग्मुरुत्तमम्

M. N. Dutt: Then the earth, with the mountains, forests and trees, began to tremble, and all creatures, becoming heated, became highly afflicted.

BORI CE: 05-185-021

प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा

MN DUTT: 03-254-021

प्रजज्वाल नमो राजन् धूमायन्ते दिशो दश
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा

M. N. Dutt: The firmament, О king, began to burn the ten points of the compass were filled with smoke. At that moment, those creatures that range the sky could not stay there.

BORI CE: 05-185-022

ततो हाहाकृते लोके सदेवासुरराक्षसे
इदमन्तरमित्येव योक्तुकामोऽस्मि भारत

MN DUTT: 03-254-022

ततो हाहाकृते लोके सदेवासुरराक्षसे
इदमन्तरमित्येवं मोक्तुकामोऽस्मि भारत

M. N. Dutt: While during this time all creatures, with the gods, the Asuras and Rakshasas began uttering exclamations of woe, O Bharata, “This is the time,” thought I and become desirous of shooting,

BORI CE: 05-185-023

प्रस्वापमस्त्रं दयितं वचनाद्ब्रह्मवादिनाम्
चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा

MN DUTT: 03-254-023

प्रस्वापमस्त्रं त्वरितो वचनाद् ब्रह्मवादिनाम्
विचित्रं च तदस्त्रं मे मनसि प्रत्यभात् तदा

M. N. Dutt: That weapon Prasvapa speedily, according to the words of command of the speakers of Brahma. And the Mantras also for using that weapon suddenly came to my mind.

Home | About | Back to Book 05 Contents | ← Chapter 184 | Chapter 186 →