Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 197

BORI CE: 05-197-001

वैशंपायन उवाच
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः
धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत

MN DUTT: 03-266-001

वैशम्पायन उवाच तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः
धृष्टद्युम्नमुखान् वीरांश्चोदयामास भारत

M. N. Dutt: Vaishampayana said In the same way the virtuous king Yudhishthira, son of Kunti, urged the warriors headed by Dhrishtadyumna, O Bharata.

BORI CE: 05-197-002

चेदिकाशिकरूषाणां नेतारं दृढविक्रमम्
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत्

MN DUTT: 03-266-002

चेदिकाशिकरूषाणां नेतारं दृढविक्रमम
सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत्

M. N. Dutt: He ordered the leaders and commander of the Chedis, Kashis, and Karushas, Dhrishtaketu, of steady prowess, and the slayer of foes,

BORI CE: 05-197-003

विराटं द्रुपदं चैव युयुधानं शिखण्डिनम्
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ

MN DUTT: 03-266-003

विराटं दुपदं चैव युयुधान् शिखण्डिनम्
पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ

M. N. Dutt: And Virata, and Drupada and Yuyudhana and Shikhandin, and the mighty archers, rulers of Panchalas, the two Yudhamanyu and Uttamaujas (to advance).

BORI CE: 05-197-004

ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः
आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः
अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव

MN DUTT: 03-266-004

ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः
आज्यावसिक्ताज्वलिताधिष्ण्येष्विव हुताशनाः

M. N. Dutt: Those warriors, clad in variegated armours, and bearing golden ear-rings shone like clarified butter is poured (or them).

Corresponding verse not found in BORI CE

MN DUTT: 03-266-005

अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव
अथ सैन्यं यथायोगं पूजयित्वा नरर्षभः

M. N. Dutt: Those mighty archers shone beautiful like burning constellations. At length having paid due homage to the army, that best among men,

BORI CE: 05-197-005

सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः
दिदेश तान्यनीकानि प्रयाणाय महीपतिः

MN DUTT: 03-266-005

अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव
अथ सैन्यं यथायोगं पूजयित्वा नरर्षभः

MN DUTT: 03-266-006

दिदेश तान्यनीकानि प्रयाणाय महीपतिः
तेषां युधिष्ठिरो राजा ससैन्यानां महात्मनाम्

M. N. Dutt: Those mighty archers shone beautiful like burning constellations. At length having paid due homage to the army, that best among men, The ruler of the earth, ordered those forces to advance. And king Yudhishthira ordered for those high-souled (warriors) with forces, consisting of infantry.

Corresponding verse not found in BORI CE

MN DUTT: 03-266-007

व्यादिदेश सवाह्यानां भक्ष्यभोज्यमनुत्तमम्
सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः

M. N. Dutt: Together with elephants and steeds and other followers, provisions of the best kind, as well as for those who lived by means of mechanical arts.

BORI CE: 05-197-006

अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः
धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः

MN DUTT: 03-266-008

अभिमन्यु बृहन्तं च द्रौपदेयांश्च सर्वशः
धृष्टद्युम्नमुखानेतान् प्राहिणोत् पाण्डुनन्दनः

M. N. Dutt: And the son of Pandu ordered Abhimanyu and Brihanta and all Draupadeyas, (the five sons of Draupadi), headed by Dhrishtadyumna, to advance.

BORI CE: 05-197-007

भीमं च युयुधानं च पाण्डवं च धनंजयम्
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः

MN DUTT: 03-266-009

भीमं च युयुधानं च पाण्डवः च धनंजयम्
द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः

M. N. Dutt: And then he sent forth the second division of the army with Bhima, Yuyudhana and Dhananjaya, the son of Pandu.

BORI CE: 05-197-008

भाण्डं समारोपयतां चरतां संप्रधावताम्
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत्

MN DUTT: 03-266-010

भाण्डं समारोपयतां चरतां सम्प्रधावताम्
हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत्

M. N. Dutt: And the noise of the warriors as they put on the equipment's of war, and moved and ran about, cheered as they were, reached the very heavens.

BORI CE: 05-197-009

स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः
तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः

MN DUTT: 03-266-011

स्वयमेव ततः पश्चाद् विराटदुपदान्वितः
अथापरैर्महीपालैः सह प्रायान्महीपतिः

M. N. Dutt: Last of all, that ruler of the earth himself went forth in the rear, with other rulers of the earth, accompanied by Virata and Drupada.

BORI CE: 05-197-010

भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत

MN DUTT: 03-266-012

भीमधन्वायनी सेना धृष्टद्युम्नेन पालिता
गड्डेच पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत

M. N. Dutt: Then that army, of terrible archers commanded by Dhrishtadyumna, as it moved to and fro, looked like the full Ganga, silently rushing on.

BORI CE: 05-197-011

ततः पुनरनीकानि व्ययोजयत बुद्धिमान्
मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम्

MN DUTT: 03-266-013

ततः पुरननीकानि न्ययोजयत बुद्धिमान्
मोहयन् धृतराष्ट्रस्य पुत्राणां बुद्धिनिश्चयम्

M. N. Dutt: Then the intelligent (Yudhishthira) again arranged his troops (in a different order), confounding the knowledge of the sons of Dhritarashtra.

BORI CE: 05-197-012

द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः
नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान्

BORI CE: 05-197-013

दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः
अयुतं च पदातीनां रथाः पञ्चशतास्तथा

BORI CE: 05-197-014

भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद्बलम्
मध्यमे तु विराटं च जयत्सेनं च मागधम्

MN DUTT: 03-266-014

द्रौपदेयान् महेष्वासानभिमन्युं च पाण्डवः
नकुलं सहदेवं च सर्वाश्चैव प्रभद्रकान्
दश चाश्वसहस्राणि द्विसहस्राणि दन्तिनाम्
अयुतं च पदातीनां रथाः पञ्चशतं तथा
भीमसेनस्य दुर्धर्ष प्रथमं प्रादिशद् बलम्
मध्यमे च विराटं च जयत्सेनं च पाण्डवः

M. N. Dutt: And the son of Pandu ordered the five sons of Draupadi who were mighty bowmen, and Abhimanyu Nakula and Sahadeva, and all the Prabhadraka, and ten thousand horses and elephants; and ten thousand foot-soldiers, and five hundred chariots, to be the first division of the ariny, under the irresistible Bhimasena. And the son of Pandu (ordered) in the middle (division of his army) Virata and Jayatsena,

BORI CE: 05-197-015

महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ
वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ
अन्वयातां ततो मध्ये वासुदेवधनंजयौ

MN DUTT: 03-266-015

महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ
वीर्यवन्तौ महात्मानौ न गदाकार्मुकधारिणौ

M. N. Dutt: And the two Maharathas, the ruler of Panchala, Yudhamanyu and Uttamaujas, who were high-souled (warriors) of great prowess holding clubs and bows.

Corresponding verse not found in BORI CE

MN DUTT: 03-266-016

अन्वयातां तदा मध्ये वासुदेवधनंजयौ
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः

M. N. Dutt: And in this middle division followed Vasudeva and Dhananjaya. And these were men well-accomplished in arms, burning with anger.

BORI CE: 05-197-016

बभूवुरतिसंरब्धाः कृतप्रहरणा नराः
तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः

MN DUTT: 03-266-016

अन्वयातां तदा मध्ये वासुदेवधनंजयौ
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः

MN DUTT: 03-266-017

तेषां विंशतिसाहस्रा हयाः शूरैरधिष्ठिताः
पञ्च नागसहस्राणि स्थवंशाच सर्वशः

M. N. Dutt: And in this middle division followed Vasudeva and Dhananjaya. And these were men well-accomplished in arms, burning with anger. Amongst them were twenty thousand horses ridden by brave warriors, and five thousand elephants and cars on all sides round.

BORI CE: 05-197-017

पञ्च नागसहस्राणि रथवंशाश्च सर्वशः
पदातयश्च ये शूराः कार्मुकासिगदाधराः
सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः

MN DUTT: 03-266-018

पदातयश्च ये शूराः कार्मुकासिगदाधराः
सहस्रशोऽन्वयुः पञ्चादग्रतश्च सहस्रशः

M. N. Dutt: Those warriors who composed the infantry, armed with bows, swords, and maces, followed by thousands in the vanguard, and thousands in the rear.

BORI CE: 05-197-018

युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः

MN DUTT: 03-266-019

युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे
तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः

M. N. Dutt: And in that part of that ocean of forces, where Yudhishthira himself (was), stationed a large number of rulers of the earth.

BORI CE: 05-197-019

तत्र नागसहस्राणि हयानामयुतानि च
तथा रथसहस्राणि पदातीनां च भारत
यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम्

MN DUTT: 03-266-020

तत्र नागसहस्राणि हयानामयुतानि च
तथा रथसहस्राणि पदातीनां च भारत

M. N. Dutt: And in that part (were) thousands of elephants, and ten thousands of steeds, as well as thousands of cars and foot-soldiers O Bharata.

Corresponding verse not found in BORI CE

MN DUTT: 03-266-021

चेकितानः स्वसैन्येन महता पार्थिवर्षभ
धृष्टकेतुश्च चेदीनां प्रणेता पार्थिवो ययौ

M. N. Dutt: And Chekitana, with his own mighty force, O best among kings, and king Dhrishtaketu, the leader of the Chedis, marched forth.

Corresponding verse not found in BORI CE

MN DUTT: 03-266-022

सात्यकिश्च महेष्वासो वृष्णीनां प्रवरो रथः
वृतः शतसहस्रेण रथानां प्रणुदन् बली

M. N. Dutt: And there (was) also Satyaki, that archer and the best of the car-warriors among the Vrishnis, surrounded by hundreds and thousands of chariots, and leading (them) forward, powerful as he was.

Corresponding verse not found in BORI CE

MN DUTT: 03-266-023

क्षत्रदेवब्रह्मदेवो रथस्थौ पुरुषर्षभौ
जघनं पालयन्तौ च पृष्ठतोऽनुप्रजग्मतुः

M. N. Dutt: And those foremost among men, seated on their chariots, Kshatradeva and Brahmadeva, followed behind, protecting the rear.

Corresponding verse not found in BORI CE

MN DUTT: 03-266-024

शकटापणवेशाश्च यानं युग्यं च सर्वशः
तत्र नागसहस्राणि हयानामयुतानि च
फल्गु सर्वं कलत्रं च यत्किञ्चित् कृशदुर्बलम्

M. N. Dutt: And there were (in the rear) carts shops, vehicles, and beast of burden of all kinds and thousands of elephants and ten thousands of steeds. And all the children and women, and those who were emaciated and weak.

Corresponding verse not found in BORI CE

MN DUTT: 03-266-025

कोशसंचयवाहांश्च कोष्ठागारं तथैव च
गजानीकेन संगृह्य शनैः प्रायाद् युधिष्ठिरः

M. N. Dutt: And with the animals carrying his treasures, and his granaries and uniting all these by means of an army of elephants, king Yudhishthira slowly marched forward.

Corresponding verse not found in BORI CE

MN DUTT: 03-266-026

तमन्वयात् सत्यधृतिः सौचित्तियुद्धदुर्मदः
श्रेणिमान् वसुदानश्च पुत्रः काश्यस्य वा विभुः

M. N. Dutt: Him (Yudhishthira) followed Suchitta, an unswerving adherent of truth, and who was invincible in battle, and Shrenimat and Vasudeva, and Vibhu, the son of the Kashis.

Corresponding verse not found in BORI CE

MN DUTT: 03-266-027

रथा विंशतिसाहस्रा ये तेषामनुयायिनः
हयानां दश कोट्यश्च महतां किंकिणीकिनाम्

M. N. Dutt: And they followed him, with twenty thousand chariots, and a hundred million steeds (of that mighty army) with great bells,

Corresponding verse not found in BORI CE

MN DUTT: 03-266-028

गजा विंशतिसाहस्रा ईषादन्ताः प्रहारिणः
कुलीना भिन्नकरटा मेघा इव विसर्पिणः

M. N. Dutt: And twenty thousand elephants who smote with their tusks resembling plowshares all of good breed, and with spit temples and moving about like masses of clouds.

Corresponding verse not found in BORI CE

MN DUTT: 03-266-029

षष्टि गसहस्राणि दशान्यानि च भारत
युधिष्ठिरस्य यान्यासन् युधि सेना महात्मनः

M. N. Dutt: And besides these, O Bharata, thousand elephants which were in the seven divisions of the army of Yudhishthira in that battle,

Corresponding verse not found in BORI CE

MN DUTT: 03-266-030

क्षरन्त इव जीमूताः प्रभिन्नकरटामुखाः
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः

M. N. Dutt: With temporal juice flowing down and with the temples rent, followed the king like so many moving mountains.

Corresponding verse not found in BORI CE

MN DUTT: 03-266-031

एवं तस्य बलं भीमं कुन्तीपुत्रस्य धीमतः
यदाश्रित्याथ युयुधे धार्तराष्ट्र सुयोधनम्

M. N. Dutt: Such was the terrible array of forces of that wise son of Kunti, relying on the help of which he fought with Suyodhana, the son of Dhritarashtra.

BORI CE: 05-197-020

ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः
नदन्तः प्रययुस्तेषामनीकानि सहस्रशः

MN DUTT: 03-266-032

ततोऽन्ये शतशः पश्चात् सहस्रायुतशो नराः
नर्दन्तः प्रययुस्तेषामनीकानि सहस्रशः

M. N. Dutt: And above these, other men, by hundreds and thousands and tens of thousands of groups o thousands, followed their (sons of Pandu) forces, roaring loudly.

BORI CE: 05-197-021

तत्र भेरीसहस्राणि शङ्खानामयुतानि च
वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः

MN DUTT: 03-266-033

तत्र भेरीसहस्राणि शङ्खानामयुतानि च
न्यवादयन्त संहृष्टाः सहस्रायुतशो नराः

M. N. Dutt: And those men by thousands and tens of thousand, filled with joy, beat their drums by thousands, and blew their conches by tens of thousands.

Corresponding verse not found in BORI CE

MN DUTT: 04-001-001

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवी सरस्वतीं चैव ततो जयमुदीरयेत्

M. N. Dutt: Having saluted the Supreme Deity (Narayana), and the highest of all male beings (Nara) and also the goddess of Learning (Sarasvati), let us cry success!

Home | About | Back to Book 05 Contents | ← Chapter 196 |