Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 05 – Chapter 196

BORI CE: 05-196-001

वैशंपायन उवाच
ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति

MN DUTT: 03-265-001

वैशम्पायन उवाच ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः
दुर्योधनेन राजानः प्रययुः पाण्डवान् प्रति

M. N. Dutt: Vaishampayana said Then, the next morning, when all was cloudy, all the kings, advanced against the son of Pandu, being excited by Duryodhana the son of Dhritarashtra.

BORI CE: 05-196-002

आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः

MN DUTT: 03-265-002

आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः
गृहीतशास्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः

M. N. Dutt: And they were all purified by having bathed and (decked) with garlands, and clothed in white raiment's, And having taken their weapons, and raised banners they received the blessings, after the sacred fires had been lighted.

BORI CE: 05-196-003

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
सर्वे कर्मकृतश्चैव सर्वे चाहवलक्षणाः

MN DUTT: 03-265-003

सर्वे ब्रह्मविदः शूराः सर्वे सुचरितव्रताः
सर्वे कामकृतश्चैव सर्वे चाहवलक्षणाः

M. N. Dutt: All of them were versed in the Vedas, and were powerful warriors, and all of them had always ably observed their vows, and all could do as they pleased, and all showed signs of having (previously) fought.

BORI CE: 05-196-004

आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः
एकाग्रमनसः सर्वे श्रद्दधानाः परस्य च

MN DUTT: 03-265-004

आहवेषु पराँल्लोकान् जिगीषन्तो महाबलाः
एकाचमनसः सर्वे श्रद्दधानाः परस्परम्

M. N. Dutt: Desirous of earning for themselves regions of bliss in the next world, and in battle, might and strenght, they had their attention fixed and had faith in each other.

BORI CE: 05-196-005

विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः

MN DUTT: 03-265-005

विन्दानुविन्दावावन्त्यौ केकया बाह्निकैः सह
प्रययुः सर्व एवैते भारद्वाजपुरोगमा:

M. N. Dutt: (First of all) Vinda and Anuvinda, both of Avanti, and the Kaikeyas with the Balhika's went out with Bharadvaja at their head.

BORI CE: 05-196-006

अश्वत्थामा शांतनवः सैन्धवोऽथ जयद्रथः
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ये रथाः

MN DUTT: 03-265-006

अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः
दाक्षिणात्याः प्रतीच्याच पार्वतीयाश्च ये नृपाः

M. N. Dutt: Then (came) Ashvathama and the son of Shantanu, and Jayadratha of the Sindhu country, and those kings who came from the south and west and other mountainous territories.

BORI CE: 05-196-007

गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः
शकाः किराता यवनाः शिबयोऽथ वसातयः

MN DUTT: 03-265-007

गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः
शकाः किराता यवनाः शिवयोऽथ वसातयः

M. N. Dutt: And then the Gandharva king named Shakuni and all those who came from the east and north from all parts, and the Shakas, Kiratas, Yavanas, Shibis and the Vasatis,

BORI CE: 05-196-008

स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम्
एते महारथाः सर्वे द्वितीये निर्ययुर्बले

MN DUTT: 03-265-008

स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम्
एते महारथाः सर्वे द्वितीये निर्ययुले

M. N. Dutt: All these with their respective forces, surrounded their Maharathas, and all the Maharathas went out in the second division of the army.

BORI CE: 05-196-009

कृतवर्मा सहानीकस्त्रिगर्ताश्च महाबलाः
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः

MN DUTT: 03-265-009

कृतवर्मा सहानीकस्त्रिगर्तश्च महारथः
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः

M. N. Dutt: Then (came) Kritavarman with his forces, and the great car-warrior Trigarta, and king Duryodhana, surrounded by his brothers.

BORI CE: 05-196-010

शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्बलः
एते पश्चादवर्तन्त धार्तराष्ट्रपुरोगमाः

MN DUTT: 03-265-010

शलोभूरिश्रवाः शल्य: कौसल्योऽथ बृहद्रथः
एते पश्चादनुगता धार्तराष्ट्रपुरोगमाः

M. N. Dutt: And Shalya and Brihadratha the monarch of the Kausalya, marched in the rear, led by the sons of Dhritarashtra.

BORI CE: 05-196-011

ते समेन पथा यात्वा योत्स्यमाना महारथाः
कुरुक्षेत्रस्य पश्चार्धे व्यवतिष्ठन्त दंशिताः

MN DUTT: 03-265-011

ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः
कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः

M. N. Dutt: And these followers of the great and mighty son of Dhritarashtra, uniting together according to the proper mode took up their station, all clad in Armour, on the back part of the plains of Kurukshetra.

BORI CE: 05-196-012

दुर्योधनस्तु शिबिरं कारयामास भारत
यथैव हास्तिनपुरं द्वितीयं समलंकृतम्

MN DUTT: 03-265-012

दुर्योधनस्तु शिबिरं कारयामास भारत
यथैव हास्तिनपुरं द्वितीयं समलंकृतम्

M. N. Dutt: And Duryodhana caused his camp to be so made, O Bharata, as to look like a second Hastinapur, well-ornamented.

BORI CE: 05-196-013

न विशेषं विजानन्ति पुरस्य शिबिरस्य वा
कुशला अपि राजेन्द्र नरा नगरवासिनः

MN DUTT: 03-265-013

न विशेषं विजानन्ति पुरस्य शिविरस्य वा
कुशला अपि राजेन्द्र नरा नगरवासिनः

M. N. Dutt: And, O great king, even the clever men who lived in the city could not detect any distinguishing feature if their encampment from the city.

BORI CE: 05-196-014

तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः
कारयामास कौरव्यः शतशोऽथ सहस्रशः

MN DUTT: 03-265-014

तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः
कारयामास कौरव्यः शतशोऽथ सहस्रशः

M. N. Dutt: And the descendant of Kuru, a lord of the earth, caused camps similar to this, inaccessible (to others). to be made, by hundreds and thousands, for the kings.

BORI CE: 05-196-015

पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम्
सेनानिवेशास्ते राजन्नाविशञ्शतसंघशः

MN DUTT: 03-265-015

पञ्चयोजनमुत्सृज्य मण्डलं तद्रणाजिरम्
सेनानिवेशास्ते राजन्नाविशञ्छतसंधशः

M. N. Dutt: That encampment of war stood on a circular area of five Yojanas. And into them,O king, he made soldiers with their horses &c., enter in groups of hundreds.

BORI CE: 05-196-016

तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्
विविशुः शिबिराण्याशु द्रव्यवन्ति सहस्रशः

MN DUTT: 03-265-016

तत्र ते पृथिवीपाला यथोत्साहं यथाबलम्
विविशुः शिबिराण्यत्र द्रव्यवन्ति सहस्रशः

M. N. Dutt: Therein those rulers of earth entered, according to their respective strength and prowess, in camps which abounded in things by thousands.

BORI CE: 05-196-017

तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम्

MN DUTT: 03-265-017

तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम्
व्यादिदेश सवाह्यानां भक्ष्यभोज्यमनुत्तमम्

M. N. Dutt: And king Duryodhana ordered provisions of the best kind for high-souled (warriors) with their forces, consisting of infantry.

BORI CE: 05-196-018

सगजाश्वमनुष्याणां ये च शिल्पोपजीविनः
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः

MN DUTT: 03-265-018

सनागाश्वमनुष्याणां ये च शिल्पोपजीविनः
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः

M. N. Dutt: And elephants, horses and other men. Those who lived by mechanical arts and those who followed them there as bards, singers and panegyrists.

BORI CE: 05-196-019

वणिजो गणिका वारा ये चैव प्रेक्षका जनाः
सर्वांस्तान्कौरवो राजा विधिवत्प्रत्यवैक्षत

MN DUTT: 03-265-019

वणिजो गणिकाचारा ये चैव प्रेक्षका जनाः
सर्वांस्तान् कौरवो राजा विधिवत् प्रत्यवेक्षत

M. N. Dutt: And merchants and prostitutes and spies, and those who came as sight-seers, the Kuru king looked into (the needs of) all of them, with all proper care.

Home | About | Back to Book 05 Contents | ← Chapter 195 | Chapter 197 →