Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 003

BORI CE: 06-003-001

व्यास उवाच
खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः
अनार्तवं पुष्पफलं दर्शयन्ति वने द्रुमाः

MN DUTT: 04-003-001

व्यास उवाच खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः
अनार्तवं पुष्यफलं दर्शयन्ति वनदुमाः

M. N. Dutt: Vyasa said Asses are being born of cows. Sons hold sexual intercourse with their mothers. The forest trees produce unseasonable flowers and fruits.

BORI CE: 06-003-002

गर्भिण्यो राजपुत्र्यश्च जनयन्ति विभीषणान्
क्रव्यादान्पक्षिणश्चैव गोमायूनपरान्मृगान्

MN DUTT: 04-003-002

गर्भिण्योऽजातपुत्राश्च जनयन्ति विभीषणान्
क्रव्यादाः पक्षिभिश्चापि सहाश्नन्ति परस्परम्

M. N. Dutt: Women who are pregnant and those that are not, are giving birth to monsters, Carnivorous beasts mingle with birds and are feeding together.

BORI CE: 06-003-003

त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः

MN DUTT: 04-003-003

त्रिविषाणाश्चतुर्नेवाः पञ्चपादा द्विमेहनाः
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः

M. N. Dutt: Inauspicious beasts, some having three horns, some having four eyes, some five legs, some two sexual organs, some two heads, some two tails, and some fearful teeth.

BORI CE: 06-003-004

जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः

MN DUTT: 04-003-004

जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः
त्रिपदाः शिखिनस्तााश्चतुर्दष्ट्रा विषाणिनः

M. N. Dutt: Are born with mounts wide open : they are emitting fearful cries. Horses with three legs, with crests, with four teeth and with horns are also born.

BORI CE: 06-003-005

तथैवान्याश्च दृश्यन्ते स्त्रियश्च ब्रह्मवादिनाम्
वैनतेयान्मयूरांश्च जनयन्त्यः पुरे तव

MN DUTT: 04-003-005

तथैवान्याश्च दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम्
वैनतेयान् मयूरांश्च जनयन्ति पुरे तव

M. N. Dutt: O king, the wives of many Brahmavadins in your city are seen to give birth to Garuda's and pea-cocks.

BORI CE: 06-003-006

गोवत्सं वडवा सूते श्वा सृगालं महीपते
क्रकराञ्शारिकाश्चैव शुकांश्चाशुभवादिनः

MN DUTT: 04-003-006

गोवत्सं वडवा सूते श्वा शृगालं महीपते
कुक्कुरान् करभाश्चैव शुकाश्चाशुभवादिनः

M. N. Dutt: O king, the mare gives birth to calves the bitch to jackals. Cooks, antelopes and parrots are all sending forth inauspicious notes.

BORI CE: 06-003-007

स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः
ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च

MN DUTT: 04-003-007

स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्चकन्यकाः
जातमात्राश्च नृत्यन्ति गायन्ति च हसन्ति च

M. N. Dutt: Women give birth to four or five daughters all at a time, and these, as soon as born, dance, sing, and laugh.

BORI CE: 06-003-008

पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम्

MN DUTT: 04-003-008

पृथग्जनस्य सर्वस्य क्षुद्रकाः प्रहसन्ति च
नृत्यन्ति परिगायन्ति वेदयन्तो महद् भयम्

M. N. Dutt: The men of the lowest castes laugh, and dance and sign and thus indicate fearful evils.

BORI CE: 06-003-009

प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः
उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः

MN DUTT: 04-003-009

प्रतिमाश्चालिखन्त्येताः सशस्त्रा: कालचोदिताः
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः

M. N. Dutt: Infants as if drawn by death are painting armed images. They are running against one another with maces in their hands.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-010

अन्योन्यमभिमृद्नन्ति नगराणि युयुत्सवः
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च

M. N. Dutt: Being desirous of battle, they are breaking down the towns (they have made in sports). Lotuses and lilies are growing on trees.

BORI CE: 06-003-010

पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च
विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति

BORI CE: 06-003-011

अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत्
श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति

BORI CE: 06-003-012

अभावं हि विशेषेण कुरूणां प्रतिपश्यति
धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति

BORI CE: 06-003-013

सेनयोरशिवं घोरं करिष्यति महाग्रहः
मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः

MN DUTT: 04-003-010

अन्योन्यमभिमृद्नन्ति नगराणि युयुत्सवः
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च

MN DUTT: 04-003-011

विष्वग्वाताश्च वान्त्युग्रा रजो नाप्युपशाम्यति
अभीक्ष्णं कम्पते भूमिरर्कं राहुरुपैति च

MN DUTT: 04-003-012

श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति
अभावं हि विशेषेण कुरूणां तत्र पश्यति

MN DUTT: 04-003-013

धूमकेतुर्महाघोरः पुष्यं चाक्रम्य तिष्ठति
सेनयोरशिवं घोरं करिष्यति महाग्रहः

MN DUTT: 04-003-014

मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः
भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते

M. N. Dutt: Being desirous of battle, they are breaking down the towns (they have made in sports). Lotuses and lilies are growing on trees. Strong winds are fearfully blowing and the dust is unceasingly flying. The earth is often quaking and Rahu advances towards the sun. Ketu (the white planet) stops on passing beyond the constellation Chitra. All this forebodes the total destruction of the Kurus. A fearful comet is rising, and is distressing the constellation Pushya. This great planet will cause terrible harm to both the armies. Mars advances towards Magha and Brihaspati towards Shravana. the sun's offspring (Shani) advances towards Phalguni and afflicts it.

BORI CE: 06-003-014

भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते
उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते

MN DUTT: 04-003-015

शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विरोचते
उत्तरे तु परिक्रम्य सहितः समुदीक्षते

M. N. Dutt: The planet Shukra rises towards Purva Bhadra. Shining brilliantly and shooting towards the Uttara Bhadra, it looks towards it.

BORI CE: 06-003-015

श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति

MN DUTT: 04-003-016

श्वेतो ग्रहः प्रज्वलित: सधूम इव पावकः
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति

M. N. Dutt: Ketu, blazing up like smoky fire, stops and afflicts the effulgent constellation of Indra.

BORI CE: 06-003-016

ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते
चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः

MN DUTT: 04-003-017

ध्रुवं प्रज्वलितो घोरमपसव्यं प्रवर्तते
रोहिणी पीडयत्येवमुभौ च शशिभास्करौ
चित्रास्वात्यन्तरे चैव विष्ठितः परुषग्रहः

M. N. Dutt: The constellation Dhruva, fearfully blazing, advances towards the right. Both the sun and the moon distress Rohini. The terrible planet Rahu has taken up its position between Chitra and Svati (constellations).

BORI CE: 06-003-017

वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः

MN DUTT: 04-003-018

वक्रानुवनं कृत्वा च श्रवणं पावकप्रभः
ब्रह्मराशि समावृत्य लोहिताङ्गो व्यवस्थितः

M. N. Dutt: Three-bodied planct, effulgent like fire passing in a round and round way stops encircling Shravana over ridden by Brihaspati.

BORI CE: 06-003-018

सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी
पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालयः

MN DUTT: 04-003-019

सर्वसस्यपरिच्छन्ना पृथिवी सस्यमालिनी
पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः

M. N. Dutt: O great king, the earth that always produce particular crops at particular seasons is simultaneously being overgrown with crops of every season. Every stalk of barely has five years and every stalk of paddy has a hundred.

BORI CE: 06-003-019

प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत्
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत

MN DUTT: 04-003-020

प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत्
ता गाव: प्रस्तुता वत्सैः शोणितं प्रक्षरन्त्युत

M. N. Dutt: Those animals that are the best of all creatures in the world and upon whom depends the preservation of the whole universe, namely kine, when milked after the calves have sucked them give only blood.

BORI CE: 06-003-020

निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम्
व्यक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम्

MN DUTT: 04-003-021

निश्चरुरर्चिषश्चापात् खङ्गाश्च ज्वलिता भृशम्
व्यक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम्

M. N. Dutt: Rays of light are coming out from bows and swords produce great luster. It is evident these weapons see before them the battle as if it has already begun.

BORI CE: 06-003-021

अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च
कवचानां ध्वजानां च भविष्यति महान्क्षयः

MN DUTT: 04-003-022

अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च
कवचानां ध्वजानां च भविष्यति महाक्षयः

M. N. Dutt: The shine of weapons, of the water, of the armours and of the standards looks like fire. A great slaughter of men and beasts is sure to take place.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-023

पृथिवी शोणितावर्ता ध्वजोडुपसमाकुला
कुरूणां वैशसे राजन् पाण्डवैः सह भारत

M. N. Dutt: O descendant of Bharata, O king, in this battle of the Kurus and the Pandavas the earth will appear like a river of blood with the standards as so many rafts.

BORI CE: 06-003-022

दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः
अत्याहितं दर्शयन्तो वेदयन्ति महद्भयम्

MN DUTT: 04-003-024

दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः
अत्याहितं दर्शयन्तो वेदयन्ति महद् भयम्

M. N. Dutt: Animals and birds, on all sides, utter harsh cries with their mouths burning like fire. This forebode fearful evils.

BORI CE: 06-003-023

एकपक्षाक्षिचरणः शकुनिः खचरो निशि
रौद्रं वदति संरब्धः शोणितं छर्दयन्मुहुः

MN DUTT: 04-003-025

एकपक्षाक्षिचरणः शकुनिः खचरो निशि
रौद्रं वदति संरब्धः शोणितं छर्दयनिव

M. N. Dutt: A bird, with only one wing, one eye and onc leg ranges in the sky in the night. It fearfully screamed in anger, as if it wants every body to vomit blood.

BORI CE: 06-003-024

ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम्

MN DUTT: 04-003-026

शस्त्राणि चैव राजेन्द्र प्रज्वलन्तीव सम्प्रति
सप्तर्षीणामुदाराणां समवच्छाद्यते प्रभा

M. N. Dutt: O king of kings, it appears that all weapons are now blazing in great brilliance. But the effulgence of the constellation of the seven Rishis has become dim.

BORI CE: 06-003-025

संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ
विशाखयोः समीपस्थौ बृहस्पतिशनैश्चरौ

MN DUTT: 04-003-027

संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ
विशाखायाः समीपस्थौ बृहस्पतिशनैश्चरौ

M. N. Dutt: Those two burning planets namely Brihaspati and Shani have become fixed for a year.

BORI CE: 06-003-026

कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन्
वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-003-027

त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते
बुधः संपततेऽभीक्ष्णं जनयन्सुमहद्भयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-028

चन्द्रादित्यावुभौ ग्रस्तावेकाह्रा हि त्रयोदशीम्
अपर्वणि ग्रहं यातौ प्रजासंक्षयमिच्छतः

M. N. Dutt: Three lunation's, meeting twice or thrice in one and the same fortnight and on the thirteenth day, therefore, from the first luxation, according as it is the day of the fullmoon or the new-moon, the moon and the sun are devoured by Rahu. This forebodes a great slaughter (of creatures).

Corresponding verse not found in BORI CE

MN DUTT: 04-003-029

अशोभिता दिशः सर्वाः पांसुवर्षेः समन्ततः
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम्

M. N. Dutt: All direction of the earth, covered by showers of dust appears greatly inauspicious. Fearful clouds, foreboding evil, pour showers of blood in the night.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-030

कृत्तिकां पीड़यंस्तीक्ष्णैर्नक्षत्रं पृथिवीपते
अभीक्ष्णवाता वायन्ते धूमकेतुमवस्थिताः

M. N. Dutt: O king, Rahu of terrible deeds also afflicts Krittika. Rough winds, foreboding terrible danger, are continually blowing.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-031

विषमं जनयन्त्येत आक्रन्दजननं महत्
त्रिषु सर्वेषु नक्षत्रनक्षत्रेषु विशाम्पते
गृध्रः सम्पतते शीर्ष जनयन् भयमुत्तमम्

M. N. Dutt: All these bring in a war, which is characterised by many weeping. The constellations are divided into three classes. Upon one or the other of each class evil planet has shed its influence. All this forebodes terrible consequences.

BORI CE: 06-003-028

चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम्
इमां तु नाभिजानामि अमावास्यां त्रयोदशीम्

MN DUTT: 04-003-032

चतुर्दशी पञ्चदशी भूतपूर्वां च षोडशीम्
इमां तु नाभिजानेऽहममावास्यां त्रयोदशीम्
चन्द्रसूर्यावुभौ ग्रस्तावेकमासी त्रयोदशीम्

M. N. Dutt: A lunar fortnight has hither to consisted of fourteen days, or fifteen days or sixteen days. But on the thirteenth day and in the course of the same month two eclipses have taken place.

BORI CE: 06-003-029

चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रयोदशीम्
अपर्वणि ग्रहावेतौ प्रजाः संक्षपयिष्यतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-003-030

रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-003-031

मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम्
अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः

MN DUTT: 04-003-033

अपर्वणि ग्रहेणैतौ प्रजाः संक्षपयिष्यतः
मांसवर्ष पुनस्तीव्रमासीत् कृष्णचतुर्दशीम्
शोणितैर्वक्त्रसम्पूर्णा अतृप्तास्तत्र राक्षसाः

M. N. Dutt: The sun and the moon therefore undergoing eclipses on unusual days willing in a great slaughter of all creatures on earth. Even the Rakshasas drinking mouthful of blood are not satiated.

BORI CE: 06-003-032

प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः
फेनायमानाः कूपाश्च नर्दन्ति वृषभा इव
पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः

MN DUTT: 04-003-034

प्रतिस्रोतो महानद्यः सरितः शोणितोदकाः
फेनायमानाः कूपाश्च कूर्दन्ति वृषभा इव

M. N. Dutt: The great rivers flow in opposite directions. The waters of rivers have turned into blood,

BORI CE: 06-003-033

अद्य चैव निशां व्युष्टामुदये भानुराहतः
ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-035

पतन्त्युल्का सनिर्घाताः शक्राशनिसमप्रभाः
अद्य चैव निशां व्युष्टामनयं समवाप्स्यथ

M. N. Dutt: Meteors, as effulgent as Indra's thunder, fall on earth with loud sound. When this night passes away, a great danger will fall on you.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-036

विनिःसृत्य महोल्काभिस्तिमिरं सर्वतोदिशम्
अन्योन्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः

M. N. Dutt: Men with lighted torches in their hands will meet great difficulty to meet together, for a thick gloom will cover all space.

BORI CE: 06-003-034

आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः
भूमिपालसहस्राणां भूमिः पास्यति शोणितम्

BORI CE: 06-003-035

कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः
सहस्रशो महाशब्दं शिखराणि पतन्ति च

BORI CE: 06-003-036

महाभूता भूमिकम्पे चतुरः सागरान्पृथक्
वेलामुद्वर्तयन्ति स्म क्षोभयन्तः पुनः पुनः

MN DUTT: 04-003-036

विनिःसृत्य महोल्काभिस्तिमिरं सर्वतोदिशम्
अन्योन्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः

MN DUTT: 04-003-037

भूमिपालसहस्राणां भूमिः पास्यति शोणितम्
कैलासमन्दराभ्यां तु तथा हिमवता विभो

MN DUTT: 04-003-038

सहस्रशो महाशब्दः शिखराणि पतन्ति च
महाभूता भूमिकम्पे चत्वारः सागराः पृथक्

MN DUTT: 04-003-039

वेलामुद्वर्तयन्तीव क्षोभयन्तो वसुंधराम्
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः

M. N. Dutt: Men with lighted torches in their hands will meet great difficulty to meet together, for a thick gloom will cover all space. Great Rishis have said that in such circumstances, the earth drinks the blood of thousands of kings. From the mountains of Kailasa, Mandara and Himalayas. Thousands of sounds are heard thousands of mountain-summits are falling down. Earth trembles, and in consequence the four oceans. Having exceedingly swelled, seem ready to overflow their banks in order to afflict the earth. Fearful winds with stones are blowing crushing all the trees.

BORI CE: 06-003-037

वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः
पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-040

आभग्नाः सुमहावातैरशनीभिः समाहताः
वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च

M. N. Dutt: Bcing crushed by the high wind and stuck by lightning, sacred and common trees in villages and towns are falling down.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-041

नीललोहितपीतश्च भवत्यग्निर्हतो द्विजैः
वामाचिर्दुष्टगन्धश्च मुञ्चन् वै दारुणं स्वनम्

M. N. Dutt: When the Brahmanas pour sacrificial libations on fire, it now becomes blue or red or yellow. Its flame turns towards the left, and produces a bad odor accompanied by loud sounds.

BORI CE: 06-003-038

पीतलोहितनीलश्च ज्वलत्यग्निर्हुतो द्विजैः
वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते

BORI CE: 06-003-039

धूमायन्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः
मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा

MN DUTT: 04-003-041

नीललोहितपीतश्च भवत्यग्निर्हतो द्विजैः
वामाचिर्दुष्टगन्धश्च मुञ्चन् वै दारुणं स्वनम्

MN DUTT: 04-003-042

स्पर्शा गन्धा रसाश्चैव विपरीता महीपते
धूम ध्वजाः प्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः
मुञ्चन्त्यङ्गारवर्षं च भेर्यश्च पटहास्तथा

M. N. Dutt: When the Brahmanas pour sacrificial libations on fire, it now becomes blue or red or yellow. Its flame turns towards the left, and produces a bad odor accompanied by loud sounds. O kings, touch, smell and taste have become quite the contrary. The standards of the warriors often tremble and they send forth smoke. Drums and cymbals cast off showers of coat dust.

BORI CE: 06-003-040

प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि
गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-043

शिखराणां समृद्धानामुपरिष्टात् समन्ततः
वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः
पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च

M. N. Dutt: From the top of tall trees crows fly away in circles from the left. They are ultering terrible cries. All of them are sending forth fearful cries of pakka, pakka.

BORI CE: 06-003-041

पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम्

MN DUTT: 04-003-043

शिखराणां समृद्धानामुपरिष्टात् समन्ततः
वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः
पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च

MN DUTT: 04-003-044

निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम्
ध्यायन्तः प्रकिरन्तश्च व्याला वेपथुसंयुताः
दीनास्तुरङ्गमा: सर्वे वारणा: सलिलाश्रयाः

M. N. Dutt: From the top of tall trees crows fly away in circles from the left. They are ultering terrible cries. All of them are sending forth fearful cries of pakka, pakka. They are sitting on the tops of standards foreboding the destruction of the kings. Poor elephants run hither and thither throwing off urine and excreta. The horses all melancholy, while the elephants are going into the water.

BORI CE: 06-003-042

ध्यायन्तः प्रकिरन्तश्च वालान्वेपथुसंयुताः
रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-003-043

एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम्
यथा लोकः समुच्छेदं नायं गच्छेत भारत

MN DUTT: 04-003-045

एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम्
यथा लोकः समुच्छेदं नायं गच्छेत भारत

M. N. Dutt: Having heard all this, O descendant of Bharata, do what is proper, so that the world may not meet with extermination. are

BORI CE: 06-003-044

वैशंपायन उवाच
पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम्
दिष्टमेतत्पुरा मन्ये भविष्यति न संशयः

MN DUTT: 04-003-046

वैशम्पायन उवाच पितुर्वचो निशम्यैतद् धृतराष्ट्रोऽब्रवीदिदम्
दिष्टमेतत् पुरा मन्ये भविष्यति नरक्षयः

M. N. Dutt: Dhritarashtra said Having heard the words of father Dhritarashtra said: It is my belief that all this has been previously ordained.

BORI CE: 06-003-045

क्षत्रियाः क्षत्रधर्मेण वध्यन्ते यदि संयुगे
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम्

MN DUTT: 04-003-047

राजानः क्षत्रधर्मेण यदि वध्यन्ति संयुगे
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम्

M. N. Dutt: If the kings according to the duties of Kshatriyas die in battle, they will then go to the regions reserved for heroes and thus obtain eternal happiness only.

BORI CE: 06-003-046

इह कीर्तिं परे लोके दीर्घकालं महत्सुखम्
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे

MN DUTT: 04-003-048

इह कीर्ति परे लोके दीर्घकालं महत् सुखम्
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे

M. N. Dutt: If these foremost of men abandon their lives in a great battle, they will acquire fame in this world and great and eternal happiness in the world ncxi.

Home | About | Back to Book 06 Contents | ← Chapter 2 | Chapter 4 →