Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 004

BORI CE: 06-004-001

वैशंपायन उवाच
एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम
पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम्

MN DUTT: 04-003-049

वैशम्पायन उवाच एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम
धृतराष्ट्रेण पुत्रेण ध्यानमन्वगमत् परम्

M. N. Dutt: Vaishampayana said O foremost of kings, having been thus addressed by his son Dhritarashtra, that best of poets, that Rishi Vyasa, concentrated his mind in great meditation.

BORI CE: 06-004-002

पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः
असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-050

स मुहूर्त तथा ध्यात्वा पुनरेवाब्रवीद् वचः
असंशयं पार्थिवेन्द्र कालः संक्षियते जगत्

M. N. Dutt: Having meditated for a moment, Vyasa thus again spoke, O king of kings, “there is no doubt that Time destroys the Universe.

BORI CE: 06-004-003

सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम्
ज्ञातीनां च कुरूणां च संबन्धिसुहृदां तथा

BORI CE: 06-004-004

धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे
क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम्

MN DUTT: 04-003-051

सृजते च पुनर्लोकान् नेह विद्यति शाश्वतम्
ज्ञातीनां वै कुरूणां च सम्बन्धिसुहृदां तथा
धयं देशय पन्थानं समर्थो ह्यसि वारणे
क्षुद्रं जातिवधं प्राहुर्मा कुरुष्व ममाप्रियम्

M. N. Dutt: It is Time also which creates the worlds. There is nothing here on earth which is everlasting. Therefore show the path of virtue। to the Kurus, to your relations, your kinsmen and friends. You are the proper person to restrain them. It is said that slaughter of kinsmen is sinful. Do not act in a way which would be disagreeable to me.

BORI CE: 06-004-005

कालोऽयं पुत्ररूपेण तव जातो विशां पते
न वधः पूज्यते वेदे हितं नैतत्कथंचन

MN DUTT: 04-003-052

कालोऽयं पुत्ररूपेण तव जातो विशाम्पते
न वधः पूज्यते वेदे हितं नैव कथंचन

M. N. Dutt: O king, Death himself, has taken birth in the form of your son. Slaughter is never spoken high of in the Vedas. It can never produce any good.

BORI CE: 06-004-006

हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम्
कालेनोत्पथगन्तासि शक्ये सति यथापथि

BORI CE: 06-004-007

कुलस्यास्य विनाशाय तथैव च महीक्षिताम्
अनर्थो राज्यरूपेण त्यज्यतामसुखावहः

MN DUTT: 04-003-053

हन्यात् स एनं यो हन्यात् कुलधर्मं स्विकां तनुम्
कालेनोत्पथगन्ताऽसि शक्ये सति यथाऽऽपदि
कुलस्यास्य विनाशाय तथैव च महीक्षिताम्
अनर्थो राज्यरूपेण तव जातो विशाम्पते

M. N. Dutt: The custom of a family brings about his own ruin who destroys it resembling his own body. For the destruction of this race as well as that of kings, it is (no doubt). Time that leads you to this wrong path although you are capable to withstand it. O king, in the shape of a kingdom, a great calamity has befallen you.

BORI CE: 06-004-008

लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान्
किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम्

MN DUTT: 04-003-054

लुप्तधर्मा परेणासि धर्मं दर्शय वै सुतान्
किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम्

M. N. Dutt: Your virtue suffers a great diminution. Show to your son what is virtuous. O invincible hero, of what value is a kingdom that brings in sin?

BORI CE: 06-004-009

यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः

MN DUTT: 04-003-055

यशो धर्मं च कीर्तिं च पालयन् स्वर्गमाप्स्यसि

M. N. Dutt: Protect your good name, your virtue and your fame. You will then be able to obtain heaven. Let the Pandavas have their kingdom and let the entire Kuru race have the peace.”

BORI CE: 06-004-010

एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः
आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः

MN DUTT: 04-003-056

एवं ब्रुवति विप्रेन्द्र धृतराष्ट्रोऽम्बिकासुतः
आक्षिप्य वाक्यं वाक्यज्ञो वाक्यं चैवाब्रवीत् पुनः

M. N. Dutt: When that foremost of Brahmanas (Vyasa) was thus speaking in a sorrowful tone, the son of Ambika, accomplished in speech, king Dhritarashtra, thus spoke to him.

BORI CE: 06-004-011

धृतराष्ट्र उवाच
यथा भवान्वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत्
स्वार्थे हि संमुह्यति तात लोको; मां चापि लोकात्मकमेव विद्धि

MN DUTT: 04-003-057

धृतराष्ट्र उवाच यथा भवान् वेत्ति तथैव वेत्ता भावाभावौ विदितौ मे यथार्थो
कौरवाः
स्वार्थे हि सम्मुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि

M. N. Dutt: Dhritarashtra said My knowledge of life and death is the same as yours. The truth of this is well known to me. But men lose (good) judgement in things which concern their interest. O sire, know me to be an ordinary man.

BORI CE: 06-004-012

प्रसादये त्वामतुलप्रभावं; त्वं नो गतिर्दर्शयिता च धीरः
न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुमिहार्हसे माम्

BORI CE: 06-004-013

त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः
कुरूणां पाण्डवानां च मान्यश्चासि पितामहः

MN DUTT: 04-003-058

प्रसादये त्वामतुलप्रभावं त्वं नो गतिर्दर्शयिता च धीरः
न चापि ते मद्वशगा महर्षे न चाधर्मं कर्तुमर्हा हि मे मतिः
त्वं हि धर्मप्रवृत्तिश्च यशः कीर्तिश्च भारती
कुरूणां पाण्डवानां च मान्यश्चापि पितामहः

M. N. Dutt: O Rishi of immeasurable power. I pray to you to extend your power towards us. You have your soul under complete control, you are my preceptor and guide. O great Rishi, my sons do not obey me. My mind is not inclined to commit sin. You are the instrument of the fame, the achievements and virtue of the Bharata race. You are the respected grandfather of both the Kurus and the Pandavas.

BORI CE: 06-004-014

व्यास उवाच
वैचित्रवीर्य नृपते यत्ते मनसि वर्तते
अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम्

MN DUTT: 04-003-059

व्यास उवाच वैचित्रवीर्य नृपते यत् ते मनसि वर्तते
अभिधत्स्व यथाकामं छेत्ताऽस्मि तव संशयम्

M. N. Dutt: Vyasa said O son of Vichitravirya, tell me openly what is in your mind. I shall remove your doubts.

BORI CE: 06-004-015

धृतराष्ट्र उवाच
यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम्
तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः

MN DUTT: 04-003-060

धृतराष्ट्र उवाच यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम्
तानि सर्वाणि भगवञ्छ्रोतुमिच्छामि तत्त्वतः

M. N. Dutt: Dhritarashtra said O reverend sir, I desire to hear from you all those signs that happier before those that become victorious in battle.

BORI CE: 06-004-016

व्यास उवाच
प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः
पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः

MN DUTT: 04-003-061

व्यास उवाच प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशिखो विधूमः
पुण्या गन्धाश्चाहुतीनां प्रवान्ति जयस्यैतद् भाविनो रूपमाहुः

M. N. Dutt: Vyasa said The sacred fire assumes a cheerful luster. Its light rises upwards. Its flames bend towards the right. It blazes forth without any smoke. The libations poured in it produce sweet fragrance. These are said to be the indications of future success.

BORI CE: 06-004-017

गम्भीरघोषाश्च महास्वनाश्च; शङ्खा मृदङ्गाश्च नदन्ति यत्र
विशुद्धरश्मिस्तपनः शशी च; जयस्यैतद्भाविनो रूपमाहुः

MN DUTT: 04-003-062

गम्भीरघोषाश्च महास्वनाश्च शङ्खा मृदङ्गाश्च नदन्ति यत्र
विशुद्धरश्मिस्तपनः शशी च जयस्यैतद् भाविनो रूपमाहुः

M. N. Dutt: The conchs and cymbals produce deep and loud sounds, the sun and the moon give forth pure rays. These are said to be the indications of future success.

BORI CE: 06-004-018

इष्टा वाचः पृष्ठतो वायसानां; संप्रस्थितानां च गमिष्यतां च
ये पृष्ठतस्ते त्वरयन्ति राज;न्ये त्वग्रतस्ते प्रतिषेधयन्ति

MN DUTT: 04-003-063

इष्टा वाचः प्रसृता वायसानां सम्प्रस्थितानां च गमिष्यतां च
ये पृष्ठतस्ते त्वरयन्ति राजन् ये चाग्रतस्ते प्रतिषेधयन्ति

M. N. Dutt: Flying or sitting crows utter agreeable cries. Those warriors that are behind urge those that are in front to advance.

BORI CE: 06-004-019

कल्याणवाचः शकुना राजहंसाः; शुकाः क्रौञ्चाः शतपत्राश्च यत्र
प्रदक्षिणाश्चैव भवन्ति संख्ये; ध्रुवं जयं तत्र वदन्ति विप्राः

MN DUTT: 04-003-064

कल्याणवाचः शकुना राजहंसाः शुकाः क्रौञ्चा: शतपत्राश्च यत्र
प्रदक्षिणाश्चैव भवन्ति संख्ये ध्रुवं जयस्तत्र वदन्ति विप्राः

M. N. Dutt: When vultures, swans, parrots, cranes, and woodpeckers utter delightful cries and go towards the right, the Brahmanas say that victory in such cases is certain.

BORI CE: 06-004-020

अलंकारैः कवचैः केतुभिश्च; मुखप्रसादैर्हेमवर्णैश्च नॄणाम्
भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्ते विजयन्ति शत्रून्

MN DUTT: 04-003-065

अलङ्कारैः कवचैः केतुभिश्च सुखप्रणादैहेषितैर्वा हयानाम्
भ्राजिष्मती दुष्प्रतिवीक्षणीया येषां चमूस्ते विजयन्ति शत्रून्

M. N. Dutt: Those, whose ornaments, armours and standards and their bright shields become incapable of being stared at, always conquei their enemies.

BORI CE: 06-004-021

हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत
न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून्

MN DUTT: 04-003-066

हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत
न म्लायन्ति सजश्चैव ते तरन्ति रणोदधिम्

M. N. Dutt: Those, that send forth cheerful shouts, o descendant of Bharata, those warriors, whose courage is not damped and whose garlands do not fade, always cross the ocean of battle.

BORI CE: 06-004-022

इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः
पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते

MN DUTT: 04-003-067

इष्टा वाचः प्रविष्टस्य दक्षिणाः प्रविविक्षतः
पश्चात् संधारयन्त्यर्थमग्रे च प्रतिषेधिका:

M. N. Dutt: Those who wishing to enter into the ranks of the foe, utter even kind words and those who warn the foe before striking always obtain victory.

BORI CE: 06-004-023

शब्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः
सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-068

शब्दरूपरसस्पर्शगन्धाश्चाविकृताः शुभाः
सदा हर्षश्च योधानां जयतामिह लक्षणम्

M. N. Dutt: When the objects of hearing, seeing, tasting, touching and smelling do not undergo any change and become auspicious and if there is joy amongst the warriors at all time, it indicates victory.

BORI CE: 06-004-024

अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च
अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च

MN DUTT: 04-003-069

अनुगा वायवो वान्ति तथाऽभ्राणि वयांसि च
अनुप्लवन्ति मेघाश्च तथैवेन्द्रधनूंषि च

M. N. Dutt: O king, these are the indications of victory, namely the winds, the clouds and the birds all become favourable, and the clouds and rainbows that pour beneficial showers.

BORI CE: 06-004-025

एतानि जयमानानां लक्षणानि विशां पते
भवन्ति विपरीतानि मुमूर्षूणां जनाधिप

MN DUTT: 04-003-070

एतानि जयमानानां लक्षणानि विशाम्पते
भवन्ति विपरीतानि मुमूर्पूणा जनाधिप

M. N. Dutt: O king, these are the indications that armies would secure success, while, O king, all these become quite the conirary in the case of those that are on the point of death.

BORI CE: 06-004-026

अल्पायां वा महत्यां वा सेनायामिति निश्चितम्
हर्षो योधगणस्यैकं जयलक्षणमुच्यते

MN DUTT: 04-003-071

अल्पायां वा महत्यां वा सेनायामिति निश्चयः
हर्षो योधगणस्यैको जयलक्षणमुच्यते

M. N. Dutt: Whether the army be small or large cheerfulness of its soldiers is said to be a certain sign of its winning victory.

BORI CE: 06-004-027

एको दीर्णो दारयति सेनां सुमहतीमपि
तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि

MN DUTT: 04-003-072

एको दीर्णो दारयति सेनां सुमहतीमपि

M. N. Dutt: One soldier, struck with panic, can cause a large army to be alarmed and to take to flight, it causes even the bravest of warriors to be frightened.

BORI CE: 06-004-028

दुर्निवारतमा चैव प्रभग्ना महती चमूः
अपामिव महावेगस्त्रस्ता मृगगणा इव

MN DUTT: 04-003-073

अपि
शक्या समाधातुं संनिपाते दुर्निवा तदा चैव प्रभग्ना महती चमूः
अपामिव महावेगास्त्रस्ता मृगगणा इव

M. N. Dutt: If a large ariny is once broken up and rouled, it cannot be easily rallied like a herd of deer in a fright or a mighty current of waters (in rains).

BORI CE: 06-004-029

नैव शक्या समाधातुं संनिपाते महाचमूः
दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि
भीतान्भग्नांश्च संप्रेक्ष्य भयं भूयो विवर्धते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-074

नैव महाचमूः
दीर्णामित्येव दीर्यन्ते सुविद्वांसोऽपि भारत

M. N. Dutt: O descendant of Bharata, if a large army is once routed, it is incapable of being rallied; on the other hand, seeing it dispersed, even wellskilled warriors become confounded.

Corresponding verse not found in BORI CE

MN DUTT: 04-003-075

भीतान् भग्नांश्च सम्प्रेक्ष्य भयं भूयोऽभिवर्धते
प्रभग्ना सहसा राजन् दिशो विद्रवते चमूः

M. N. Dutt: Secing soldiers struck with panic and flying, the panic spreads also in other directions. O king, in such cases the whole army is soon broken up and all fly in all directions.

BORI CE: 06-004-030

प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः
नैव स्थापयितुं शक्या शूरैरपि महाचमूः

BORI CE: 06-004-031

संभृत्य महतीं सेनां चतुरङ्गां महीपतिः
उपायपूर्वं मेधावी यतेत सततोत्थितः

MN DUTT: 04-003-075

भीतान् भग्नांश्च सम्प्रेक्ष्य भयं भूयोऽभिवर्धते
प्रभग्ना सहसा राजन् दिशो विद्रवते चमूः

MN DUTT: 04-003-076

नैव स्थापयितुं शक्या शूरैरपि महाचमूः
सत्कृत्य महतीं सेनां चतुरङ्गां महीपतिः

MN DUTT: 04-003-077

उपायपूर्वं मेधावी यतेत सततोत्थितः
उपायविजयं श्रेष्ठमाहुर्भेदन मध्यमम्
जघन्य एष विजयो यो युद्धेन विशाम्पते

M. N. Dutt: Secing soldiers struck with panic and flying, the panic spreads also in other directions. O king, in such cases the whole army is soon broken up and all fly in all directions. O king, when an army is routed, even brave leaders at the head of large divisions of the army consisting of four kinds of troops can not rally them. It is said that the success that is obtained by negotiations and other means is the best. That which is secured by creating disunion (amongst the enemy) is but indifferent. O king, the success that is secured by battle is the worst.

BORI CE: 06-004-032

उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम्
जघन्य एष विजयो यो युद्धेन विशां पते
महादोषः संनिपातस्ततो व्यङ्गः स उच्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-004-033

परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः
पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम्
अथ वा पञ्च षट्सप्त विजयन्त्यनिवर्तिनः

MN DUTT: 04-003-078

महादोष: संनिपातस्तस्याद्यः क्षय उच्यते
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः
पञ्चाशदपि ये शूरा मृद्नन्ति महतीं चमूम्
अपि वा पञ्च षट् सप्त विजयन्त्यनिवर्तिनः

M. N. Dutt: There are many evils in battle; the first and the foremost is slaughter. Even fifty brave men who know one another, who are not dispirited, who are free from family ties and who are firmly resolved can defeat a large ariny. Even fire, six or seven, who do not retreat can obtain victory.

BORI CE: 06-004-034

न वैनतेयो गरुडः प्रशंसति महाजनम्
दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत

MN DUTT: 04-003-079

न वैनतेयो गरुडः प्रशंसति महाजनम्
दृष्ट्वा सुपर्णोऽपचितिं महत्या अपि भारत

M. N. Dutt: O descendant of Bharata, Vinata's son Garuda never asks the assistance of many followers when he sees even a large number of birds.

BORI CE: 06-004-035

न बाहुल्येन सेनाया जयो भवति भारत
अध्रुवो हि जयो नाम दैवं चात्र परायणम्
जयन्तो ह्यपि संग्रामे क्षयवन्तो भवन्त्युत

MN DUTT: 04-003-080

न बाहुल्येन सेनाया जयो भवति नित्यशः
अध्रुवो हि जयो नाम दैवं चात्र परायणम्
जयवन्तो हि संग्रामे कृतकृत्या भवन्ति हि

M. N. Dutt: Therefore the strength of number of an army is not always the cause of victory. Victory is always uncertain. It depends on chance. Even those that obtain victory have to suffer loss.

Home | About | Back to Book 06 Contents | ← Chapter 3 | Chapter 5 →