Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 005

BORI CE: 06-005-001

वैशंपायन उवाच
एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत

MN DUTT: 04-004-001

वैशम्पायन उवाच एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत

M. N. Dutt: Vaishampayana said Having thus spoken to Dhritarashtra Vyasa went away. Having heard these words, Dhritarashtra also reflected in silence.

BORI CE: 06-005-002

स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः
संजयं संशितात्मानमपृच्छद्भरतर्षभ

MN DUTT: 04-004-002

स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः
संजय संशितात्मानमपृच्छद् भरतर्षभ

M. N. Dutt: Having reflected for a moment, he sighed again and again. O foremost of the Bharata race, the king then thus spoke to the selfcontrolled Sanjaya.

BORI CE: 06-005-003

संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरपि

MN DUTT: 04-004-003

संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह

M. N. Dutt: Dhritarashtra said O Sanjaya, these kings, these rulers of carth, so brave and so cheerful in battle, are eager to strike one another with various kinds of weapon.

BORI CE: 06-005-004

पार्थिवाः पृथिवीहेतोः समभित्यक्तजीविताः
न च शाम्यन्ति निघ्नन्तो वर्धयन्तो यमक्षयम्

MN DUTT: 04-004-004

पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम्
न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम्

M. N. Dutt: They are not to be restrained. They striking one another and giving up their lives will increase the population of the abode of Yama.

BORI CE: 06-005-005

भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम्
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय

MN DUTT: 04-004-005

भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम्
मन्ये बहुगणा भूमिस्तन्ममाचक्ष्व संजय

M. N. Dutt: Being desirous to obtain prosperity of earth, they cannot bear the sight of one another. I therefore think that the earth must possess many attributes. O Sanjaya, tell me all this.

BORI CE: 06-005-006

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले

MN DUTT: 04-004-006

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले

M. N. Dutt: Many thousands, many millions, many tens of millions, many hundreds of millions of warriors have assembled at Kurukshetra.

BORI CE: 06-005-007

देशानां च परीमाणं नगराणां च संजय
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः

MN DUTT: 04-004-007

देशानां च परीमाणं नगराणां च संजय
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः

M. N. Dutt: O Sanjaya, I desire to hear in great detail about the situations and dimensions of those countries and cities from which they have come.

BORI CE: 06-005-008

दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा
प्रसादात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः

MN DUTT: 04-004-008

दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा
प्रभावात् तस्य विप्रर्व्यासस्यामिततेजसः

M. N. Dutt: Through the grace of that immeasurably powerful Rishi Vyasa, you now possess the lamp of celestial vision and the eye of knowledge.

BORI CE: 06-005-009

संजय उवाच
यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान्
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ

MN DUTT: 04-004-009

संजय उवाच यथाप्रज्ञं महाप्राज्ञ भौमान् वक्ष्यामि ते गुणान्
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ

M. N. Dutt: Sanjaya said O greatly wise one, I shall narrate to you the merits of the earth according to my knowledge. See them with your eye of scriptural wisdom. O foremost of the Bharata race, I bow to you.

BORI CE: 06-005-010

द्विविधानीह भूतानि त्रसानि स्थावराणि च
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः

MN DUTT: 04-004-010

द्विविधानीह भूतानि चराणि स्थावराणि च
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः

M. N. Dutt: Creatures in this world are of two kinds, namely mobile and immobile. Mobile creatures are three kinds, namely O viperous O viviparous O heat and damp produced.

BORI CE: 06-005-011

त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः
जरायुजानां प्रवरा मानवाः पशवश्च ये

MN DUTT: 04-004-011

त्रसानां खलु सर्वेषां श्रेष्ठा राजन् जरायुजाः
जरायुजानां प्रवरा मानवाः पशवश्च ये

M. N. Dutt: O king, among mobile creatures, those that are viviparous are certainly the foremost. Among viviparous man is certainly the foremost, and next to man is animal.

BORI CE: 06-005-012

नानारूपाणि बिभ्राणास्तेषां भेदाश्चतुर्दश
अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-005-013

सिंहव्याघ्रवराहाश्च महिषा वारणास्तथा
ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-005-014

गौरजो मनुजो मेषो वाज्यश्वतरगर्दभाः
एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-005-015

एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः

MN DUTT: 04-004-012

नानारूपधरा राजेस्तेषां भेदाश्चतुर्दश
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः

M. N. Dutt: O king, animals of various forms are of fourteen kinds. O king, O lord of earth, these fourteen are the domestic and wild animals mentioned in the Vedas and on which the sacrifice rests.

BORI CE: 06-005-016

ग्राम्याणां पुरुषः श्रेष्ठः सिंहश्चारण्यवासिनाम्
सर्वेषामेव भूतानामन्योन्येनाभिजीवनम्

MN DUTT: 04-004-013

ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम्
सर्वेषामेव भूतानामन्योन्येनोपजीवनम्

M. N. Dutt: Among creatures that are domestic man is the foremost; lions are the foremost of all wild animals. All creatures keep themselves up by living upon one another.

BORI CE: 06-005-017

उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः

MN DUTT: 04-004-014

उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः
वृक्षगुल्मलतावल्लयस्त्वक्सारास्तृणाजातयः

M. N. Dutt: The immovable are cailed Udbhijas. They have five species (Jati). These are-tree, shrub, creeper, plants (valli) and tvaksara (bamboo etc.). These all species are in the category (class) of straws.

BORI CE: 06-005-018

एषां विंशतिरेकोना महाभूतेषु पञ्चसु
चतुर्विंशतिरुद्दिष्टा गायत्री लोकसंमता

MN DUTT: 04-004-015

तेषां विंशतिरेकोना महाभूतेषु पञ्चसु
चतुर्विंशतिरुद्दिष्टा गायत्री लोकसम्मता

M. N. Dutt: Mobile and immobile creatures are thus of nineteen kinds. Their universal constituents are five. Thus they are twenty four in all. They are called Gayatri as is well known to all.

BORI CE: 06-005-019

य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम्
तत्त्वेन भरतश्रेष्ठ स लोकान्न प्रणश्यति

MN DUTT: 04-004-016

य एतां वेद गायत्री पुण्यां सर्वगुणान्विताम्
तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति

M. N. Dutt: O best of the Bharata race, he who knows these to be the true sacred Gayatri which possesses every virtue, is not liable to worldly destruction.

Corresponding verse not found in BORI CE

MN DUTT: 04-004-017

अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः
सिंहा व्याघ्रा वराहाच महिषा वारणास्तथा

M. N. Dutt: Seven are wild and seven domestic. O king, lions, tigers, boars, buffaloes, elephants, bears, and monkeys are wild.

Corresponding verse not found in BORI CE

MN DUTT: 04-004-018

ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप
गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः
एते ग्राम्या: समाख्याताः पशवः सप्त साधुभिः
एते वै पशवो राजन् ग्राम्यारण्याश्चतुर्दश

M. N. Dutt: ) Cows, goats, sheep, men, horses, mules and donkey i.e. seven animals are considered to be domestic by the learned men. O king! Thus, the grand total of village dweller and forest dwellers (Vanavasi) is fourteen in number i.e. these are fourteen animals.

BORI CE: 06-005-020

भूमौ हि जायते सर्वं भूमौ सर्वं प्रणश्यति
भूमिः प्रतिष्ठा भूतानां भूमिरेव परायणम्

MN DUTT: 04-004-019

भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति
भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम्

M. N. Dutt: Every thing rises from the earth and when destroyed every thing goes into her. The earth is the stay and the refuge of all creatures. The earth is eternal.

BORI CE: 06-005-021

यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम्
तत्राभिगृद्धा राजानो विनिघ्नन्तीतरेतरम्

MN DUTT: 04-004-020

यस्य भूमिस्तस्य सर्वं जगत् स्थावरजङ्गमम्
तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम्

M. N. Dutt: He who possesses the earth possesses the entire universe with its mobile and immobile creatures. It is for this kings long to possess the earth and thus kill one another.

Home | About | Back to Book 06 Contents | ← Chapter 4 | Chapter 6 →