Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 006

BORI CE: 06-006-001

धृतराष्ट्र उवाच
नदीनां पर्वतानां च नामधेयानि संजय
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः

MN DUTT: 04-005-001

धृतराष्ट्र उवाच नदीनां पर्वतानां च नामधेयानि संजय
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः
प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः
निखिलेन समाचक्ष्व काननानि च संजय

M. N. Dutt: Dhritarashtra said O Sanjaya, O man learned in the measures of all things, tell me in detail the names of rivers and mountains and of provinces and all other things that are on earth and the dimensions of the whole earth and of the forest.

BORI CE: 06-006-002

प्रमाणं च प्रमाणज्ञ पृथिव्या अपि सर्वशः
निखिलेन समाचक्ष्व काननानि च संजय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-006-003

संजय उवाच
पञ्चेमानि महाराज महाभूतानि संग्रहात्
जगत्स्थितानि सर्वाणि समान्याहुर्मनीषिणः

MN DUTT: 04-005-002

भूमेरेते गुणा: संजय उवाच पञ्चेमानि महाराज महाभूतानि संग्रहात्
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः

M. N. Dutt: Sanjaya said O king of kings, the wise call all things in the universe as equal in consequences of the presence of the five elements (in them).

BORI CE: 06-006-004

भूमिरापस्तथा वायुरग्निराकाशमेव च
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः

BORI CE: 06-006-005

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः

MN DUTT: 04-005-003

भूमिरापस्तथा वायुरग्निराकाशमेव च
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः

M. N. Dutt: These elements are the ether, air, fire, water, and earth. Their attributes are sound, touch, vision, taste and smell. Every one of these elements possesses the attributes and the attributes of things that come to it. Therefore the earth is the foremost of all, possessing as it does the attributes of all the other four. Thus say the Rishis who know the truth.

BORI CE: 06-006-006

चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः
शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च

MN DUTT: 04-005-004

चत्वारोऽप्सु गुणा राजन् गन्धस्तत्र न विद्यते
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः

M. N. Dutt: O king, there are four attributes in water. It has no scent. Fire has three attributes, namely sound, touch and vision.

BORI CE: 06-006-007

एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु
वर्तन्ते सर्वलोकेषु येषु लोकाः प्रतिष्ठिताः

MN DUTT: 04-005-005

शब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव तु
एते पञ्च गुणा राजन् महाभूतेषु पञ्चसु! वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः

M. N. Dutt: Air has only sound and touch whereas ether has sound alone. O king, these five attributes exist in the five principle elements.

Corresponding verse not found in BORI CE

MN DUTT: 04-005-006

हेमकूटात् परं चैव हरिवर्षं प्रचक्षते
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा

M. N. Dutt: On which depend all creatures in the universe for their existence. They do not depend on each other when there is equipoise.

BORI CE: 06-006-008

अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा
यदा तु विषमीभावमाविशन्ति परस्परम्
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा

MN DUTT: 04-005-007

यदा तु विषमीभावमाविशन्ति परस्परम्
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा

M. N. Dutt: When these (elements), not existing in the natural state, exist with one another, then all creatures without any deviation spring into life with various sorts of bodies.

BORI CE: 06-006-009

आनुपूर्व्याद्विनश्यन्ति जायन्ते चानुपूर्वशः
सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम्

MN DUTT: 04-005-008

अचिन्त्याः खलु ये आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः
सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम्

M. N. Dutt: The elements are destroyed in the order of the one succeeding the one that proceeds. They also spring into existence, one arising from one before it. All these are immeasurable, their forms being Brahma himself.

BORI CE: 06-006-010

तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते

MN DUTT: 04-005-009

तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते

M. N. Dutt: Creatures consisting of the five elements are seen in the universe. Men try to know their proportions by exercising their reason.

BORI CE: 06-006-011

अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत्
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम्

MN DUTT: 04-005-010

भावा न तास्तर्केण साधयेत्
प्रकृतिभ्यः परं यत् तु तदचिन्त्यस्य लक्षणम्

M. N. Dutt: Those matters that are inconceivable can never be solved by reason. What is above nature is an indication that it is inconceivable.

BORI CE: 06-006-012

सुदर्शनं प्रवक्ष्यामि द्वीपं ते कुरुनन्दन
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः

MN DUTT: 04-005-011

सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः

M. N. Dutt: O descendant of Kuru, I shall now describe to you the island called Sudarshana. O king, this island is circular like a wheel.

BORI CE: 06-006-013

नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा

MN DUTT: 04-005-012

नदीजलप्रतिच्छन्नः पर्वतैश्चाभ्रसंनिभैः
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा

M. N. Dutt: It abounds in rivers and other waters, in mountains that look like masses of clouds, and in cities and in many charming provinces.

BORI CE: 06-006-014

वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान्
लावणेन समुद्रेण समन्तात्परिवारितः

MN DUTT: 04-005-013

वृक्ष पुष्पफलोपेतैः सम्पन्नधनधान्यवान्
लवणेन समुद्रेण समन्तात् परिवारितः

M. N. Dutt: It is full of trecs covered with flowers and fruits and with crops of various kinds and with many other rich things. It is surrounded on all sides with the salt sea.

BORI CE: 06-006-015

यथा च पुरुषः पश्येदादर्शे मुखमात्मनः
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले

MN DUTT: 04-005-014

यथा हि पुरुषः पश्येदादर्श मुखमात्मनः
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले

M. N. Dutt: As a man can see his face in a mirror, so is the island called Sudarshana seen in the lunar disc.

BORI CE: 06-006-016

द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान्
सर्वौषधिसमावापैः सर्वतः परिबृंहितः
आपस्ततोऽन्या विज्ञेया एष संक्षेप उच्यते

MN DUTT: 04-005-015

द्विरंशे पिप्पलस्तत्र द्विरंशे च शशो महान्
सर्वौषधिसमावायः सर्वतः परिवारितः

M. N. Dutt: Two of its parts appear like a pipal tree, the two others look like a large hare. It is surrounded on all sides with the various kinds of plants.

Corresponding verse not found in BORI CE

MN DUTT: 04-005-016

आपस्ततोऽन्यो विज्ञेयाः शेषः संक्षेप उच्यते
ततोऽन्य उच्यते चायमेनं संक्षेपतः शृणु

M. N. Dutt: Beside these portions, the rest is all water. I shall describe them to you shortly. Hear what I now describe in brief.

Corresponding verse not found in BORI CE

MN DUTT: 04-006-001

धृतराष्ट्र उवाच उक्तो द्वीपस्य संक्षेपो विधिवद् बुद्धिमंस्त्वया
तत्त्वज्ञश्चासि सर्वस्य विस्तरं ब्रूहि संजय

M. N. Dutt: Dhritarashtra said O Sanjaya, you are intelligent, you know the truth, you have duly given me in brief the description of the island. Tell us now of the island in detail.

Home | About | Back to Book 06 Contents | ← Chapter 5 | Chapter 7 →