Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 010

BORI CE: 06-010-001

धृतराष्ट्र उवाच
यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम्
यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम

BORI CE: 06-010-002

यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः
एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि संजय

MN DUTT: 04-009-001

धृतराष्ट्र उवाच यदिदं भारतं वर्षं यत्रेदं मूर्च्छितं बलम्
यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम
यत्र गृद्धाः पाण्डुपुत्रा यत्र मे सज्जते मनः
एतन्मे तत्त्वमाचक्ष्व त्वं हि मे बुद्धिमान् मतः

M. N. Dutt: Dhritarashtra said Tell me about the Varsha called Bharata in which these foolish men have assembled (to fight), for which my son Duryodhana has become so very covetous, which the Pandavas also are desirous of obtaining and in which even my mind sinks. Tell me all this, for you are, in my opinion endued with great intelligence.

BORI CE: 06-010-003

संजय उवाच
न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः

MN DUTT: 04-009-002

संजय उवाच न तत्र पाण्डवा गृद्धाः शृणु राजन् वचो मम
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः

M. N. Dutt: Sanjaya said O king, hear my words. The Pandavas are not covetous about this country. It is Duryodhana who is covetous. It is the son of Subala, Shakuni.

BORI CE: 06-010-004

अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम्

MN DUTT: 04-009-003

अपरे क्षत्रियाश्चैव नानाजनपदेश्वराः
गृद्धा भारते वर्षे न मृष्यन्ति परस्परम्

M. N. Dutt: And also many other Kshatriyas who are rulers of countries and who being covetous of this country cannot tolerate one another,

BORI CE: 06-010-005

अत्र ते वर्णयिष्यामि वर्षं भारत भारतम्
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च

BORI CE: 06-010-006

पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च

BORI CE: 06-010-007

तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा

BORI CE: 06-010-008

अन्येषां च महाराज क्षत्रियाणां बलीयसाम्
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम्

MN DUTT: 04-009-004

ये अत्र ते कीर्तयिष्यामि वर्ष भारत भारतम्
प्रियमिन्द्रस्य देवस्य मनोवैवस्वतस्य च
पृथोस्तु राजन् वैन्यस्य तथेक्ष्वाकोर्महात्मनः
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च
तथैव मुचुकुन्दस्य शिबैरौशीनरस्य च
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा
कुशिकस्य त दुर्धर्ष गाधेश्चैव महात्मनः
सोमकस्य त दुर्धर्ष दिलीपस्य तथैव च
अन्येषां च महाराज क्षत्रियाणां बलीयसाम्
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम्

M. N. Dutt: O descendant of Bharata, I shall now speak to you about the country named after Bharata, It is the beloved land of Indra. O king, this land called after Bharata, is also the beloved land of Manu, the son of Vivasvat, of Pritha, of Vainya, of the illustrious Ikshvaku, of Yayati, of Ambarisha, of Mandhata, of Nahusha, of Muchukunda, of Shibi, the son of Ushinaras of Rishabha, of Ila, of king Nriga, of Kushika, of the illustrious Gadhi, of Somaka, and of Dilipa and of many other kings. O chastiser of foes, I shall now describe to you the country as I have heard of it.

BORI CE: 06-010-009

तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदम
शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि

BORI CE: 06-010-010

महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः

BORI CE: 06-010-011

तेषां सहस्रशो राजन्पर्वतास्तु समीपतः
अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः

MN DUTT: 04-009-005

तत् ते वर्षं प्रवक्ष्यामि यथायथमरिन्दम
शृणु मे गदतो राजन् यन्मां त्वं परिपृच्छसि
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि
विध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः
तेषां सहस्रशो राजन् पर्वतास्ते समीपतः
अविज्ञाताः सारवन्तो विपुलाचित्रसानवः

M. N. Dutt: O king, hear as I speak of what you have asked me. Mahendra, Malaya, Sahya, Shuktimat, Gandhamadana, Vindhya, and Paripatra, these are the seven main mountains forming the boundaries (of Bharata Varsha). Besides these there are 0 king, thousands of other mountains which are hard and huge and which contain many excellent valleys. Besides these (large ones) there are many smaller mountains inhabited by the barbarians.

BORI CE: 06-010-012

अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो

BORI CE: 06-010-013

नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम्
गोदावरीं नर्मदां च बाहुदां च महानदीम्

BORI CE: 06-010-014

शतद्रुं चन्द्रभागां च यमुनां च महानदीम्
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम्

BORI CE: 06-010-015

नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम्
इरावतीं वितस्तां च पयोष्णीं देविकामपि

BORI CE: 06-010-016

वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम्
करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम्

BORI CE: 06-010-017

गोमतीं धूतपापां च वन्दनां च महानदीम्
कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम्

BORI CE: 06-010-018

रथस्थां शतकुम्भां च सरयूं च नरेश्वर
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा

BORI CE: 06-010-019

शतावरीं पयोष्णीं च परां भैमरथीं तथा
कावेरीं चुलुकां चापि वापीं शतबलामपि

BORI CE: 06-010-020

निचीरां महितां चापि सुप्रयोगां नराधिप
पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम्

BORI CE: 06-010-021

पूर्वाभिरामां वीरां च भीमामोघवतीं तथा
पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम्

MN DUTT: 04-009-006

अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो
नदी पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम्
गोदावरी नर्मदां च बाहुदां च महानदीम्
शतदूं चन्द्रभागां च यमुनां च महानदीम्
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम्
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम्
इरावती वितस्तां च पयोष्णीं देविकामपि
वेदस्मृतां वेदवती त्रिदिवामिक्षुलां कृमिम्
करीषिणी चित्रवाहां चित्रसेनां च निम्नगाम्
गोमती धूतपापां च वन्दनां च महानदीम्
कौशिकीं त्रिदिवां कृत्या निचितां लोहितारणीम्
रहस्यां शतकुम्भां च सरयूं च तथैव च
चर्मण्वतीं वेत्रवती हस्तिसोमां दिशं तथा
शरावती पयोष्णीं च वेणां भीमरथीमपि
कावेरी चुलुकां चापि वाणीं शतबलामपि
नीवारामहितां चापि सुप्रयोगां जनाधिप
पवित्रां कुण्डली सिन्धुं राजनीं पुरमालिनीम्
पूर्वाभिरामां वीरां च भीमामोघवती तथा
पाशाशिनी पापहरां महेन्द्रां पाटलावतीम्
करीषिणीमसिक्नी च कुशचीरां महानदीम्
मकरी प्रवरां मेनां हेमां घृतवतीं तथा
पुरावतीमनुष्णां च शैब्यां कापी च भारत
सदानीरामधृष्या च कुशधारां महानदीम्
सदाकान्तां शिवां चैव तथा वीरमतीमपि
वस्त्रां सुवस्त्रां गौरी च कम्पनां सहिरण्वतीम्
वरां वीरकरां चापि पञ्चमी च महानदीम्
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम्
उपेन्द्रा बहुलां चैव कुवीरामम्बुवाहिनीम्
विनदी पिञ्जलां वेणा तुङ्गवेणां महानदीम्
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि
खलु सुवामां वेदाश्वां हरिश्रावां महापगाम्

M. N. Dutt: O descendant of Kuru, O lord, the Aryans and the Mlechchhas and many other races drink the waters of the following rivers. The magnificent Ganga, Sindhu, Sarasvati, Godavari, Narmada, the large river called Bahuda, Shatadru, Chandrabhaga, the large river called Yamuna, Drishadvati, Vipasha, Vipapa, Sthulabaluka, Vetravati, Krishnavena, Iravati. Vitasta, Payoshini, Devika, Vedasmrita, Vedavati, Tridiva, Ikshuala, Karishini, Chitravaha, Chitrasena, Gomati, Dhutapapa, Gandaki, Kaushaki, Tridiva, Kritya, Nichita, Lohitarani, Rahasya, Shatakumbha, Sarayu, Charamnvati, Vetravati, Hastisoma, Dika, Sharavati, Payoshini, Vena, Bhimarathi, Kaveri, Chuluka, Vani, Shatabala, Nivara, Ahita, Suprayoga, Pavitra, Kundali, Sindhu, Rajani, Puramalini, Purvabhirama, Vira, Bhima, Oghavati, Pashashini, Papahara, Mahendra, Patalavati, Karishini, Asikni, Kushachira, Makari, Pravara, Mena, Hema, Ghritavati, Puravati, Anushna, Shaivya, Kapi, Sadanira, Adhrishya, The mystery river Kushadhara, Sadakanta, Shiva, Viramati, Vastra, Suvastra, Gouri, Kampana, Hiranvati, Vara, Virakara, Great river Panchami, Rathachitra, Jyotiratha, Vishvamitra, Kapinjala, Upendra, Bahula, Kuvira, Ambuvahini, Vinadi, Pinjala, Vena, the great river Tungavena, Vidisha, Krishnavena, Tamara, Kapila, Khalu, Suvama, Vedashrva, the great river Harishrava.

BORI CE: 06-010-022

पारिषेणामसिक्नीं च सरलां भारमर्दिनीम्
पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-010-023

धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव
सदानीरामधृष्यां च कुशधारां महानदीम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-010-024

शशिकान्तां शिवां चैव तथा वीरवतीमपि
वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम्

MN DUTT: 04-009-006

अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो
नदी पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम्
गोदावरी नर्मदां च बाहुदां च महानदीम्
शतदूं चन्द्रभागां च यमुनां च महानदीम्
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम्
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम्
इरावती वितस्तां च पयोष्णीं देविकामपि
वेदस्मृतां वेदवती त्रिदिवामिक्षुलां कृमिम्
करीषिणी चित्रवाहां चित्रसेनां च निम्नगाम्
गोमती धूतपापां च वन्दनां च महानदीम्
कौशिकीं त्रिदिवां कृत्या निचितां लोहितारणीम्
रहस्यां शतकुम्भां च सरयूं च तथैव च
चर्मण्वतीं वेत्रवती हस्तिसोमां दिशं तथा
शरावती पयोष्णीं च वेणां भीमरथीमपि
कावेरी चुलुकां चापि वाणीं शतबलामपि
नीवारामहितां चापि सुप्रयोगां जनाधिप
पवित्रां कुण्डली सिन्धुं राजनीं पुरमालिनीम्
पूर्वाभिरामां वीरां च भीमामोघवती तथा
पाशाशिनी पापहरां महेन्द्रां पाटलावतीम्
करीषिणीमसिक्नी च कुशचीरां महानदीम्
मकरी प्रवरां मेनां हेमां घृतवतीं तथा
पुरावतीमनुष्णां च शैब्यां कापी च भारत
सदानीरामधृष्या च कुशधारां महानदीम्
सदाकान्तां शिवां चैव तथा वीरमतीमपि
वस्त्रां सुवस्त्रां गौरी च कम्पनां सहिरण्वतीम्
वरां वीरकरां चापि पञ्चमी च महानदीम्
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम्
उपेन्द्रा बहुलां चैव कुवीरामम्बुवाहिनीम्
विनदी पिञ्जलां वेणा तुङ्गवेणां महानदीम्
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि
खलु सुवामां वेदाश्वां हरिश्रावां महापगाम्

M. N. Dutt: O descendant of Kuru, O lord, the Aryans and the Mlechchhas and many other races drink the waters of the following rivers. The magnificent Ganga, Sindhu, Sarasvati, Godavari, Narmada, the large river called Bahuda, Shatadru, Chandrabhaga, the large river called Yamuna, Drishadvati, Vipasha, Vipapa, Sthulabaluka, Vetravati, Krishnavena, Iravati. Vitasta, Payoshini, Devika, Vedasmrita, Vedavati, Tridiva, Ikshuala, Karishini, Chitravaha, Chitrasena, Gomati, Dhutapapa, Gandaki, Kaushaki, Tridiva, Kritya, Nichita, Lohitarani, Rahasya, Shatakumbha, Sarayu, Charamnvati, Vetravati, Hastisoma, Dika, Sharavati, Payoshini, Vena, Bhimarathi, Kaveri, Chuluka, Vani, Shatabala, Nivara, Ahita, Suprayoga, Pavitra, Kundali, Sindhu, Rajani, Puramalini, Purvabhirama, Vira, Bhima, Oghavati, Pashashini, Papahara, Mahendra, Patalavati, Karishini, Asikni, Kushachira, Makari, Pravara, Mena, Hema, Ghritavati, Puravati, Anushna, Shaivya, Kapi, Sadanira, Adhrishya, The mystery river Kushadhara, Sadakanta, Shiva, Viramati, Vastra, Suvastra, Gouri, Kampana, Hiranvati, Vara, Virakara, Great river Panchami, Rathachitra, Jyotiratha, Vishvamitra, Kapinjala, Upendra, Bahula, Kuvira, Ambuvahini, Vinadi, Pinjala, Vena, the great river Tungavena, Vidisha, Krishnavena, Tamara, Kapila, Khalu, Suvama, Vedashrva, the great river Harishrava.

BORI CE: 06-010-025

हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम्
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-010-026

उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम्
वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम्

BORI CE: 06-010-027

विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि
शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम्

MN DUTT: 04-009-006

अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो
नदी पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम्
गोदावरी नर्मदां च बाहुदां च महानदीम्
शतदूं चन्द्रभागां च यमुनां च महानदीम्
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम्
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम्
इरावती वितस्तां च पयोष्णीं देविकामपि
वेदस्मृतां वेदवती त्रिदिवामिक्षुलां कृमिम्
करीषिणी चित्रवाहां चित्रसेनां च निम्नगाम्
गोमती धूतपापां च वन्दनां च महानदीम्
कौशिकीं त्रिदिवां कृत्या निचितां लोहितारणीम्
रहस्यां शतकुम्भां च सरयूं च तथैव च
चर्मण्वतीं वेत्रवती हस्तिसोमां दिशं तथा
शरावती पयोष्णीं च वेणां भीमरथीमपि
कावेरी चुलुकां चापि वाणीं शतबलामपि
नीवारामहितां चापि सुप्रयोगां जनाधिप
पवित्रां कुण्डली सिन्धुं राजनीं पुरमालिनीम्
पूर्वाभिरामां वीरां च भीमामोघवती तथा
पाशाशिनी पापहरां महेन्द्रां पाटलावतीम्
करीषिणीमसिक्नी च कुशचीरां महानदीम्
मकरी प्रवरां मेनां हेमां घृतवतीं तथा
पुरावतीमनुष्णां च शैब्यां कापी च भारत
सदानीरामधृष्या च कुशधारां महानदीम्
सदाकान्तां शिवां चैव तथा वीरमतीमपि
वस्त्रां सुवस्त्रां गौरी च कम्पनां सहिरण्वतीम्
वरां वीरकरां चापि पञ्चमी च महानदीम्
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम्
उपेन्द्रा बहुलां चैव कुवीरामम्बुवाहिनीम्
विनदी पिञ्जलां वेणा तुङ्गवेणां महानदीम्
विदिशां कृष्णवेणां च ताम्रां च कपिलामपि
खलु सुवामां वेदाश्वां हरिश्रावां महापगाम्

M. N. Dutt: O descendant of Kuru, O lord, the Aryans and the Mlechchhas and many other races drink the waters of the following rivers. The magnificent Ganga, Sindhu, Sarasvati, Godavari, Narmada, the large river called Bahuda, Shatadru, Chandrabhaga, the large river called Yamuna, Drishadvati, Vipasha, Vipapa, Sthulabaluka, Vetravati, Krishnavena, Iravati. Vitasta, Payoshini, Devika, Vedasmrita, Vedavati, Tridiva, Ikshuala, Karishini, Chitravaha, Chitrasena, Gomati, Dhutapapa, Gandaki, Kaushaki, Tridiva, Kritya, Nichita, Lohitarani, Rahasya, Shatakumbha, Sarayu, Charamnvati, Vetravati, Hastisoma, Dika, Sharavati, Payoshini, Vena, Bhimarathi, Kaveri, Chuluka, Vani, Shatabala, Nivara, Ahita, Suprayoga, Pavitra, Kundali, Sindhu, Rajani, Puramalini, Purvabhirama, Vira, Bhima, Oghavati, Pashashini, Papahara, Mahendra, Patalavati, Karishini, Asikni, Kushachira, Makari, Pravara, Mena, Hema, Ghritavati, Puravati, Anushna, Shaivya, Kapi, Sadanira, Adhrishya, The mystery river Kushadhara, Sadakanta, Shiva, Viramati, Vastra, Suvastra, Gouri, Kampana, Hiranvati, Vara, Virakara, Great river Panchami, Rathachitra, Jyotiratha, Vishvamitra, Kapinjala, Upendra, Bahula, Kuvira, Ambuvahini, Vinadi, Pinjala, Vena, the great river Tungavena, Vidisha, Krishnavena, Tamara, Kapila, Khalu, Suvama, Vedashrva, the great river Harishrava.

BORI CE: 06-010-028

शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम्
कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम्

BORI CE: 06-010-029

दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम्
चरक्षां महिरोहीं च तथा जम्बुनदीमपि

BORI CE: 06-010-030

सुनसां तमसां दासीं त्रसामन्यां वराणसीम्
लोलोद्धृतकरां चैव पूर्णाशां च महानदीम्

MN DUTT: 04-009-007

शीघ्रां च पिच्छिलां चैव भारद्वाजी च निम्नगाम्
कौशिकी निम्नगां शोणां बाहुदामथ चन्द्रमाम्
दुर्गा चित्रशिलां चैव ब्रह्मवेध्यां बृहद्वतीम्
यवक्षामथ रोहीं च तथा जाम्बूनदीमपि
सुनसां तमसां दासी वसामन्यां वराणसीम्
नीलां घृतवतीं चैव पर्णाशां च महानदीम्

M. N. Dutt: Shighra, Pichhala, Bharadvaji, Kaushika, Sona and Chandrama, Durga, Chintrashila, Brahmavaidhya, Brihadvati, Yavaksha, Rohi, Jambunadi, Sunasa, Tamasa, Dasi, Vasa, Varuna and Asi, Nila, Ghritavati, The great river Parnasha, Tamasi, Vrishabha, Brahmamedhya, Brihadhani.

BORI CE: 06-010-031

मानवीं वृषभां चैव महानद्यो जनाधिप
सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम्

BORI CE: 06-010-032

ब्रह्माणीं च महागौरीं दुर्गामपि च भारत
चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम्

MN DUTT: 04-009-008

मानवीं वृषभां चैव ब्रह्ममेध्यां बृहनीम्
एताश्चान्याश्च बहुधा महानद्यो जनाधिप
सदा निरामयां कृष्णां मन्दगां मदवाहिनीम्
ब्राह्मणी च महागौरी दुर्गामपि च भारत
चित्रोपलां चित्ररथां मञ्जुलां वाहिनी तथा
मन्दाकिनी वैतरणी कोषां चापि महानदीम्
शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम्
लोहित्यां करतोयां च तथैव वृषकाह्वयाम्
कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम्
मन्दाकिनीं सुषुण्यां च सर्वां गङ्गां च भारत

M. N. Dutt: O king, these the many other large rivers such as Sadaniramaya, Krishna, Mandaga, Mandavahini, Brahmini, Mahagouri, Durga, Chitrotpla, Chitraratha, Manjula, Vahini, Mandakani, Vaitarani, Kosha Mahanadi, Shuktimati, Ananga, Pushpavini, Utpalavati, Lohitya, Karatoya, Vrishaka, Kumari, Rishikulya, Marisha, Sarasvati, and Mandakini, Supunya, Sarva and Ganga,

BORI CE: 06-010-033

मन्दाकिनीं वैतरणीं कोकां चैव महानदीम्
शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-010-034

लोहित्यां करतोयां च तथैव वृषभङ्गिनीम्
कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत

MN DUTT: 04-009-008

मानवीं वृषभां चैव ब्रह्ममेध्यां बृहनीम्
एताश्चान्याश्च बहुधा महानद्यो जनाधिप
सदा निरामयां कृष्णां मन्दगां मदवाहिनीम्
ब्राह्मणी च महागौरी दुर्गामपि च भारत
चित्रोपलां चित्ररथां मञ्जुलां वाहिनी तथा
मन्दाकिनी वैतरणी कोषां चापि महानदीम्
शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम्
लोहित्यां करतोयां च तथैव वृषकाह्वयाम्
कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम्
मन्दाकिनीं सुषुण्यां च सर्वां गङ्गां च भारत

M. N. Dutt: O king, these the many other large rivers such as Sadaniramaya, Krishna, Mandaga, Mandavahini, Brahmini, Mahagouri, Durga, Chitrotpla, Chitraratha, Manjula, Vahini, Mandakani, Vaitarani, Kosha Mahanadi, Shuktimati, Ananga, Pushpavini, Utpalavati, Lohitya, Karatoya, Vrishaka, Kumari, Rishikulya, Marisha, Sarasvati, and Mandakini, Supunya, Sarva and Ganga,

BORI CE: 06-010-035

सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष
विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-010-036

तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः
इत्येताः सरितो राजन्समाख्याता यथास्मृति

MN DUTT: 04-009-009

विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः
इत्येताः सरितो राजन् समाख्याता यथास्मृति

M. N. Dutt: O descendant of Bharata, all these are the mother of the universe and the produce great merit. Besides these rivers, there are hundreds and thousand of rivers that have no names. O king, I have mentioned to you all the rivers that I remember.

BORI CE: 06-010-037

अत ऊर्ध्वं जनपदान्निबोध गदतो मम
तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः

BORI CE: 06-010-038

शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च
मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः

BORI CE: 06-010-039

चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः
उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह

BORI CE: 06-010-040

पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगंधराः
सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः

BORI CE: 06-010-041

जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः

BORI CE: 06-010-042

गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः
अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः

MN DUTT: 04-009-010

अत उर्ध्वं जनपदान् निबोध गदतो मम
तत्रेमे कुरुपाञ्चाला: शाल्वा माद्रेयजाङ्गलाः
शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च
मत्स्याः कुशल्या: सौशल्या:कुन्तयः कान्तिकोसलाः
चेदिमत्स्यकरूषाश्च भोजाः सिन्धुपुलिन्दकाः
उत्तमाश्वदशार्णाश्च मेकलाश्चोत्कलैः सह
पञ्चाला: कोसलाश्चैव नैकपृष्ठा धुरंधराः
गोधा मद्रकलिङ्गाश्च काशयोऽपरकाशयः
जठराः कुक्कुराश्चैव सदशार्णाश्च भारत
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः
गोमन्ता मण्डकाः सण्डा विदर्भा रूपवाहिकाः
अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः
अधिराज्यकुशाद्याश्च मल्लराष्ट्रं च केवलम्
वारवास्यायवाहाश्चचक्राश्चक्रातयः शकाः
विदेहा मगधाः स्वक्षा मलजा विजयास्तथा
अङ्गा वङ्गा कलिङ्गाश्च यकृल्लोमान एव च
मल्ला: सुदेष्णाः प्रह्लादामाहिकाः शशिकास्तथा
४६
बाह्निका वाटधानाश्च आभीराः कालतोयकाः
अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः
अटवीशिखराश्चैव मेरुभूताश्च मारिष
उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा
कुन्दापरान्ता माहेयाः कक्षा सामुद्रनिष्कुटाः
अन्ध्राश्च बहवो राजन्नन्तगिर्यास्तथैव च
बहिगिर्याङ्गमलजा मगधा मानवर्जकाः
समन्तराः प्रावृषेया भार्गवाश्च जनाधिप
पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा
शका निषादा निषधास्तथैवानर्तनैर्ऋताः
दुर्गाला: प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा
तीरग्रहाः शूरसेना ईजिकाः कन्यकागुणाः
तिलभारा मसीराश्च मधुमन्तः सुकन्दकाः
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकान्तथा
अभीसारा उलूताश्च शैवला बालिकास्तथा
दार्वी च वानवा दर्वा वातजामर थोरगाः
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा
वनायवो दशापार्श्वरोमाणः कुशबिन्दवः
कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः
किराता बर्वराः सिद्धा वैदेहास्ताम्रलिप्तकाः
ओण्ड्राम्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष
अथापरे जनपदा दक्षिणा भरतर्षभ
द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः
कर्णाटका महिषका विकल्पा मूषकास्तथा
शिल्लिकाः कुन्तलाश्चैव सौहृदा नभकाननाः
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः
समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः
ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः शाल्वसेनयः
व्यूका: कोकबकाः प्रोष्ठाः समवेगवशास्तथा
तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह
मालवा बल्लवाश्चैव तथैवापरबल्लवाः
कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा
मूषकाः स्तनबालाश्च सनीपा घटसुंजयाः
अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा
ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः
उत्तराश्चापरम्लेच्छा: क्रूरा भरतसत्तम
यवनाचीनकाम्बोजा दारुणा म्लेच्छजातयः
सकृद्ग्रहा: कुलत्थाश्च हूणाः पारसिकैः सह
तथैव रमणाश्चीनास्तथैव दशमालिकाः

M. N. Dutt: Hear now the names of various countries. They are the Kuru-Pancliala, the Shalvas, the Madreyas, the Jangalas, the Shurasena, the Kalingas, the Vedas, the Malas, the Matsya's, the Kushalyas, the Saushalyas, the Kuntalas, the Kanti, Kosalas, the Chedis, the Kurushas, the Bhojas, the Sindhus, the Pulindas, the Uttamashrava, the Dasharanas, the Mekalas, the Utkalas, the Panchalas, the Kausijas, the Naikaprishthas, the Dhurandharas, the Godhas, the Madrakalingas, the Kashis, the further Kashis, the Jatharas, the Kukuras, the Dasharanas, the Kuntis, the Avantis, the further Kuntis, the Gomantas, the Mandakas, the Sandas, the Vidarabhas, the Rupavahikas, the Ashmakas, the Pandurashtras, the Goparashtras, the Karitis, the Adhirajyas, the Kushadhyas, the Mallarashtras, the Keralas, the Varavasyas, the Aayavahas, the Chakara, the Chakarati, the Shakas, the Videhas, the Magadhas, the Svakshas, the Malajas, the Vijayas, the Angas, the Vangas, the Kalingas, the Yakrillomas, the Mallas, the Sudeshna, the Pralhadas, the Mahikas, the Shashikas, the Balhikas, the Vatadhanas, the Abhiras, the Kalatoyakas, the Aparantas, the Parantas, the Panchalas, the Charamamandalas, thc Atavishikharas, the Merubhutas, the Upavrittas, the Anupavrittas, the Svarashtras, the Kaikeyas, the Kundaparantas, the Maheyas, the Kakshas, the Samudranishkutas, the Andhras many other hills tribes, the Angamalajas, the Manavarjakas, the Mahyuttas, the Pravrisheyas, the Bahargavas, the Pundras, the Bhargas, the Kiratas, the Sudrishtas, the Yamunas, the Shakas, the Nishadas, the Nishadhas, the Anartas, the Nairetas, the Durgalas, the Pratimatsyas, the Kuntalas, the Kosalas, the Tiragrahas, the Ijikas, the Kanyakagunas, the Tilabharas, the Masiras, the Madhumattas, the Sukandkas, the Kashmiras, the Sindhu-son viras, the Gandharvas, the Darshakas Abhisaras, the Ulutas, the Shaivalas, the Balhikas, the Darvis, the Vanava, Darvas, the Vatajas, the Amarathas, and the Uragas, the Bahuvadhyas, the Kauravyas, the Sudamanas, the Sumallikas, the Vadharas, the Karishakas, the Kulindas, the Upatyakas, the Vanayuas, the Dash, the Romanas, the Kushabindus, the Kachhas, the Gopalakakshas, the Kuruvarnakas, the Kiratas, the Barbaras, the Siddhas, the Vaidehas, the Tarinaliptakas, the Audras, the Paundras, the Saisiridharas, and the Parvatyas. O best of the Bharata race there are other kingdoms such as the Dravidas, the Keralas, the Prachyas, the Bhushikas, the Vanavasikas, the Karantakas, the Mahishakas, the Vikalpas, the Mushakas, the Jhillikas, the Kuntals, the Sauhridas, the Nabhakananas, the Kaukuttakas, the Cholas, the Malavas, the Samangas, the Kanakas, the Kukkuras, the Angaramurishas, the Marishas, the Dhvajinis, the Utsavas-Sanketas, the Trigartas, the Shalvasenis, the Vyukas, the Kokabakas, the Proshtas, the Samavegavashas, the Vindhyachulikas, the Pulindas, the Valkalas, the Malavas, the Ballavas, the further Ballavas, the Kulindas, the Kaladas, the Kundalas, the Karatas, the Mushakas, the Stanabalas, the Srinjayas the Rishikas, the Vidarbhas, the Kakas, the Tanganas, the further Tanganas. The Mlecchas, the Kurus, the Yavanas, the Chinas, the Kambojas, the Darunas, the Sakridgrahas, the Kulatha, the Hunas, the Parasikas, the Ramanas, and the Dashamalikas.

BORI CE: 06-010-043

आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम्
वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-010-044

विदेहका मागधाश्च सुह्माश्च विजयास्तथा
अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च

MN DUTT: 04-009-010

अत उर्ध्वं जनपदान् निबोध गदतो मम
तत्रेमे कुरुपाञ्चाला: शाल्वा माद्रेयजाङ्गलाः
शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च
मत्स्याः कुशल्या: सौशल्या:कुन्तयः कान्तिकोसलाः
चेदिमत्स्यकरूषाश्च भोजाः सिन्धुपुलिन्दकाः
उत्तमाश्वदशार्णाश्च मेकलाश्चोत्कलैः सह
पञ्चाला: कोसलाश्चैव नैकपृष्ठा धुरंधराः
गोधा मद्रकलिङ्गाश्च काशयोऽपरकाशयः
जठराः कुक्कुराश्चैव सदशार्णाश्च भारत
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः
गोमन्ता मण्डकाः सण्डा विदर्भा रूपवाहिकाः
अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः
अधिराज्यकुशाद्याश्च मल्लराष्ट्रं च केवलम्
वारवास्यायवाहाश्चचक्राश्चक्रातयः शकाः
विदेहा मगधाः स्वक्षा मलजा विजयास्तथा
अङ्गा वङ्गा कलिङ्गाश्च यकृल्लोमान एव च
मल्ला: सुदेष्णाः प्रह्लादामाहिकाः शशिकास्तथा
४६
बाह्निका वाटधानाश्च आभीराः कालतोयकाः
अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः
अटवीशिखराश्चैव मेरुभूताश्च मारिष
उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा
कुन्दापरान्ता माहेयाः कक्षा सामुद्रनिष्कुटाः
अन्ध्राश्च बहवो राजन्नन्तगिर्यास्तथैव च
बहिगिर्याङ्गमलजा मगधा मानवर्जकाः
समन्तराः प्रावृषेया भार्गवाश्च जनाधिप
पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा
शका निषादा निषधास्तथैवानर्तनैर्ऋताः
दुर्गाला: प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा
तीरग्रहाः शूरसेना ईजिकाः कन्यकागुणाः
तिलभारा मसीराश्च मधुमन्तः सुकन्दकाः
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकान्तथा
अभीसारा उलूताश्च शैवला बालिकास्तथा
दार्वी च वानवा दर्वा वातजामर थोरगाः
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा
वनायवो दशापार्श्वरोमाणः कुशबिन्दवः
कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः
किराता बर्वराः सिद्धा वैदेहास्ताम्रलिप्तकाः
ओण्ड्राम्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष
अथापरे जनपदा दक्षिणा भरतर्षभ
द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः
कर्णाटका महिषका विकल्पा मूषकास्तथा
शिल्लिकाः कुन्तलाश्चैव सौहृदा नभकाननाः
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः
समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः
ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः शाल्वसेनयः
व्यूका: कोकबकाः प्रोष्ठाः समवेगवशास्तथा
तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह
मालवा बल्लवाश्चैव तथैवापरबल्लवाः
कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा
मूषकाः स्तनबालाश्च सनीपा घटसुंजयाः
अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा
ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः
उत्तराश्चापरम्लेच्छा: क्रूरा भरतसत्तम
यवनाचीनकाम्बोजा दारुणा म्लेच्छजातयः
सकृद्ग्रहा: कुलत्थाश्च हूणाः पारसिकैः सह
तथैव रमणाश्चीनास्तथैव दशमालिकाः

M. N. Dutt: Hear now the names of various countries. They are the Kuru-Pancliala, the Shalvas, the Madreyas, the Jangalas, the Shurasena, the Kalingas, the Vedas, the Malas, the Matsya's, the Kushalyas, the Saushalyas, the Kuntalas, the Kanti, Kosalas, the Chedis, the Kurushas, the Bhojas, the Sindhus, the Pulindas, the Uttamashrava, the Dasharanas, the Mekalas, the Utkalas, the Panchalas, the Kausijas, the Naikaprishthas, the Dhurandharas, the Godhas, the Madrakalingas, the Kashis, the further Kashis, the Jatharas, the Kukuras, the Dasharanas, the Kuntis, the Avantis, the further Kuntis, the Gomantas, the Mandakas, the Sandas, the Vidarabhas, the Rupavahikas, the Ashmakas, the Pandurashtras, the Goparashtras, the Karitis, the Adhirajyas, the Kushadhyas, the Mallarashtras, the Keralas, the Varavasyas, the Aayavahas, the Chakara, the Chakarati, the Shakas, the Videhas, the Magadhas, the Svakshas, the Malajas, the Vijayas, the Angas, the Vangas, the Kalingas, the Yakrillomas, the Mallas, the Sudeshna, the Pralhadas, the Mahikas, the Shashikas, the Balhikas, the Vatadhanas, the Abhiras, the Kalatoyakas, the Aparantas, the Parantas, the Panchalas, the Charamamandalas, thc Atavishikharas, the Merubhutas, the Upavrittas, the Anupavrittas, the Svarashtras, the Kaikeyas, the Kundaparantas, the Maheyas, the Kakshas, the Samudranishkutas, the Andhras many other hills tribes, the Angamalajas, the Manavarjakas, the Mahyuttas, the Pravrisheyas, the Bahargavas, the Pundras, the Bhargas, the Kiratas, the Sudrishtas, the Yamunas, the Shakas, the Nishadas, the Nishadhas, the Anartas, the Nairetas, the Durgalas, the Pratimatsyas, the Kuntalas, the Kosalas, the Tiragrahas, the Ijikas, the Kanyakagunas, the Tilabharas, the Masiras, the Madhumattas, the Sukandkas, the Kashmiras, the Sindhu-son viras, the Gandharvas, the Darshakas Abhisaras, the Ulutas, the Shaivalas, the Balhikas, the Darvis, the Vanava, Darvas, the Vatajas, the Amarathas, and the Uragas, the Bahuvadhyas, the Kauravyas, the Sudamanas, the Sumallikas, the Vadharas, the Karishakas, the Kulindas, the Upatyakas, the Vanayuas, the Dash, the Romanas, the Kushabindus, the Kachhas, the Gopalakakshas, the Kuruvarnakas, the Kiratas, the Barbaras, the Siddhas, the Vaidehas, the Tarinaliptakas, the Audras, the Paundras, the Saisiridharas, and the Parvatyas. O best of the Bharata race there are other kingdoms such as the Dravidas, the Keralas, the Prachyas, the Bhushikas, the Vanavasikas, the Karantakas, the Mahishakas, the Vikalpas, the Mushakas, the Jhillikas, the Kuntals, the Sauhridas, the Nabhakananas, the Kaukuttakas, the Cholas, the Malavas, the Samangas, the Kanakas, the Kukkuras, the Angaramurishas, the Marishas, the Dhvajinis, the Utsavas-Sanketas, the Trigartas, the Shalvasenis, the Vyukas, the Kokabakas, the Proshtas, the Samavegavashas, the Vindhyachulikas, the Pulindas, the Valkalas, the Malavas, the Ballavas, the further Ballavas, the Kulindas, the Kaladas, the Kundalas, the Karatas, the Mushakas, the Stanabalas, the Srinjayas the Rishikas, the Vidarbhas, the Kakas, the Tanganas, the further Tanganas. The Mlecchas, the Kurus, the Yavanas, the Chinas, the Kambojas, the Darunas, the Sakridgrahas, the Kulatha, the Hunas, the Parasikas, the Ramanas, and the Dashamalikas.

BORI CE: 06-010-045

मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः
वाहीका वाटधानाश्च आभीराः कालतोयकाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-010-046

अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः
अटवीशबराश्चैव मरुभौमाश्च मारिष

BORI CE: 06-010-047

उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा
कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः

BORI CE: 06-010-048

अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च
बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः

BORI CE: 06-010-049

मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप
पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा

BORI CE: 06-010-050

शका निषादा निषधास्तथैवानर्तनैरृताः
दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा

MN DUTT: 04-009-010

अत उर्ध्वं जनपदान् निबोध गदतो मम
तत्रेमे कुरुपाञ्चाला: शाल्वा माद्रेयजाङ्गलाः
शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च
मत्स्याः कुशल्या: सौशल्या:कुन्तयः कान्तिकोसलाः
चेदिमत्स्यकरूषाश्च भोजाः सिन्धुपुलिन्दकाः
उत्तमाश्वदशार्णाश्च मेकलाश्चोत्कलैः सह
पञ्चाला: कोसलाश्चैव नैकपृष्ठा धुरंधराः
गोधा मद्रकलिङ्गाश्च काशयोऽपरकाशयः
जठराः कुक्कुराश्चैव सदशार्णाश्च भारत
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः
गोमन्ता मण्डकाः सण्डा विदर्भा रूपवाहिकाः
अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः
अधिराज्यकुशाद्याश्च मल्लराष्ट्रं च केवलम्
वारवास्यायवाहाश्चचक्राश्चक्रातयः शकाः
विदेहा मगधाः स्वक्षा मलजा विजयास्तथा
अङ्गा वङ्गा कलिङ्गाश्च यकृल्लोमान एव च
मल्ला: सुदेष्णाः प्रह्लादामाहिकाः शशिकास्तथा
४६
बाह्निका वाटधानाश्च आभीराः कालतोयकाः
अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः
अटवीशिखराश्चैव मेरुभूताश्च मारिष
उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा
कुन्दापरान्ता माहेयाः कक्षा सामुद्रनिष्कुटाः
अन्ध्राश्च बहवो राजन्नन्तगिर्यास्तथैव च
बहिगिर्याङ्गमलजा मगधा मानवर्जकाः
समन्तराः प्रावृषेया भार्गवाश्च जनाधिप
पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा
शका निषादा निषधास्तथैवानर्तनैर्ऋताः
दुर्गाला: प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा
तीरग्रहाः शूरसेना ईजिकाः कन्यकागुणाः
तिलभारा मसीराश्च मधुमन्तः सुकन्दकाः
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकान्तथा
अभीसारा उलूताश्च शैवला बालिकास्तथा
दार्वी च वानवा दर्वा वातजामर थोरगाः
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा
वनायवो दशापार्श्वरोमाणः कुशबिन्दवः
कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः
किराता बर्वराः सिद्धा वैदेहास्ताम्रलिप्तकाः
ओण्ड्राम्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष
अथापरे जनपदा दक्षिणा भरतर्षभ
द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः
कर्णाटका महिषका विकल्पा मूषकास्तथा
शिल्लिकाः कुन्तलाश्चैव सौहृदा नभकाननाः
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः
समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः
ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः शाल्वसेनयः
व्यूका: कोकबकाः प्रोष्ठाः समवेगवशास्तथा
तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह
मालवा बल्लवाश्चैव तथैवापरबल्लवाः
कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा
मूषकाः स्तनबालाश्च सनीपा घटसुंजयाः
अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा
ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः
उत्तराश्चापरम्लेच्छा: क्रूरा भरतसत्तम
यवनाचीनकाम्बोजा दारुणा म्लेच्छजातयः
सकृद्ग्रहा: कुलत्थाश्च हूणाः पारसिकैः सह
तथैव रमणाश्चीनास्तथैव दशमालिकाः

M. N. Dutt: Hear now the names of various countries. They are the Kuru-Pancliala, the Shalvas, the Madreyas, the Jangalas, the Shurasena, the Kalingas, the Vedas, the Malas, the Matsya's, the Kushalyas, the Saushalyas, the Kuntalas, the Kanti, Kosalas, the Chedis, the Kurushas, the Bhojas, the Sindhus, the Pulindas, the Uttamashrava, the Dasharanas, the Mekalas, the Utkalas, the Panchalas, the Kausijas, the Naikaprishthas, the Dhurandharas, the Godhas, the Madrakalingas, the Kashis, the further Kashis, the Jatharas, the Kukuras, the Dasharanas, the Kuntis, the Avantis, the further Kuntis, the Gomantas, the Mandakas, the Sandas, the Vidarabhas, the Rupavahikas, the Ashmakas, the Pandurashtras, the Goparashtras, the Karitis, the Adhirajyas, the Kushadhyas, the Mallarashtras, the Keralas, the Varavasyas, the Aayavahas, the Chakara, the Chakarati, the Shakas, the Videhas, the Magadhas, the Svakshas, the Malajas, the Vijayas, the Angas, the Vangas, the Kalingas, the Yakrillomas, the Mallas, the Sudeshna, the Pralhadas, the Mahikas, the Shashikas, the Balhikas, the Vatadhanas, the Abhiras, the Kalatoyakas, the Aparantas, the Parantas, the Panchalas, the Charamamandalas, thc Atavishikharas, the Merubhutas, the Upavrittas, the Anupavrittas, the Svarashtras, the Kaikeyas, the Kundaparantas, the Maheyas, the Kakshas, the Samudranishkutas, the Andhras many other hills tribes, the Angamalajas, the Manavarjakas, the Mahyuttas, the Pravrisheyas, the Bahargavas, the Pundras, the Bhargas, the Kiratas, the Sudrishtas, the Yamunas, the Shakas, the Nishadas, the Nishadhas, the Anartas, the Nairetas, the Durgalas, the Pratimatsyas, the Kuntalas, the Kosalas, the Tiragrahas, the Ijikas, the Kanyakagunas, the Tilabharas, the Masiras, the Madhumattas, the Sukandkas, the Kashmiras, the Sindhu-son viras, the Gandharvas, the Darshakas Abhisaras, the Ulutas, the Shaivalas, the Balhikas, the Darvis, the Vanava, Darvas, the Vatajas, the Amarathas, and the Uragas, the Bahuvadhyas, the Kauravyas, the Sudamanas, the Sumallikas, the Vadharas, the Karishakas, the Kulindas, the Upatyakas, the Vanayuas, the Dash, the Romanas, the Kushabindus, the Kachhas, the Gopalakakshas, the Kuruvarnakas, the Kiratas, the Barbaras, the Siddhas, the Vaidehas, the Tarinaliptakas, the Audras, the Paundras, the Saisiridharas, and the Parvatyas. O best of the Bharata race there are other kingdoms such as the Dravidas, the Keralas, the Prachyas, the Bhushikas, the Vanavasikas, the Karantakas, the Mahishakas, the Vikalpas, the Mushakas, the Jhillikas, the Kuntals, the Sauhridas, the Nabhakananas, the Kaukuttakas, the Cholas, the Malavas, the Samangas, the Kanakas, the Kukkuras, the Angaramurishas, the Marishas, the Dhvajinis, the Utsavas-Sanketas, the Trigartas, the Shalvasenis, the Vyukas, the Kokabakas, the Proshtas, the Samavegavashas, the Vindhyachulikas, the Pulindas, the Valkalas, the Malavas, the Ballavas, the further Ballavas, the Kulindas, the Kaladas, the Kundalas, the Karatas, the Mushakas, the Stanabalas, the Srinjayas the Rishikas, the Vidarbhas, the Kakas, the Tanganas, the further Tanganas. The Mlecchas, the Kurus, the Yavanas, the Chinas, the Kambojas, the Darunas, the Sakridgrahas, the Kulatha, the Hunas, the Parasikas, the Ramanas, and the Dashamalikas.

BORI CE: 06-010-051

तीरग्राहास्तरतोया राजिका रस्यकागणाः
तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-010-052

काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा
अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा

BORI CE: 06-010-053

दर्वीकाः सकचा दर्वा वातजामरथोरगाः
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः

BORI CE: 06-010-054

वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा
वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः

BORI CE: 06-010-055

कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः
किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः

BORI CE: 06-010-056

ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष
अथापरे जनपदा दक्षिणा भरतर्षभ

BORI CE: 06-010-057

द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः
उन्नत्यका माहिषका विकल्पा मूषकास्तथा

BORI CE: 06-010-058

कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः

BORI CE: 06-010-059

समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः
ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः सर्वसेनयः

BORI CE: 06-010-060

त्र्यङ्गाः केकरकाः प्रोष्ठाः परसंचरकास्तथा
तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह

BORI CE: 06-010-061

मालका मल्लकाश्चैव तथैवापरवर्तकाः
कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा

MN DUTT: 04-009-010

अत उर्ध्वं जनपदान् निबोध गदतो मम
तत्रेमे कुरुपाञ्चाला: शाल्वा माद्रेयजाङ्गलाः
शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च
मत्स्याः कुशल्या: सौशल्या:कुन्तयः कान्तिकोसलाः
चेदिमत्स्यकरूषाश्च भोजाः सिन्धुपुलिन्दकाः
उत्तमाश्वदशार्णाश्च मेकलाश्चोत्कलैः सह
पञ्चाला: कोसलाश्चैव नैकपृष्ठा धुरंधराः
गोधा मद्रकलिङ्गाश्च काशयोऽपरकाशयः
जठराः कुक्कुराश्चैव सदशार्णाश्च भारत
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः
गोमन्ता मण्डकाः सण्डा विदर्भा रूपवाहिकाः
अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः
अधिराज्यकुशाद्याश्च मल्लराष्ट्रं च केवलम्
वारवास्यायवाहाश्चचक्राश्चक्रातयः शकाः
विदेहा मगधाः स्वक्षा मलजा विजयास्तथा
अङ्गा वङ्गा कलिङ्गाश्च यकृल्लोमान एव च
मल्ला: सुदेष्णाः प्रह्लादामाहिकाः शशिकास्तथा
४६
बाह्निका वाटधानाश्च आभीराः कालतोयकाः
अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः
अटवीशिखराश्चैव मेरुभूताश्च मारिष
उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा
कुन्दापरान्ता माहेयाः कक्षा सामुद्रनिष्कुटाः
अन्ध्राश्च बहवो राजन्नन्तगिर्यास्तथैव च
बहिगिर्याङ्गमलजा मगधा मानवर्जकाः
समन्तराः प्रावृषेया भार्गवाश्च जनाधिप
पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा
शका निषादा निषधास्तथैवानर्तनैर्ऋताः
दुर्गाला: प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा
तीरग्रहाः शूरसेना ईजिकाः कन्यकागुणाः
तिलभारा मसीराश्च मधुमन्तः सुकन्दकाः
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकान्तथा
अभीसारा उलूताश्च शैवला बालिकास्तथा
दार्वी च वानवा दर्वा वातजामर थोरगाः
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा
वनायवो दशापार्श्वरोमाणः कुशबिन्दवः
कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः
किराता बर्वराः सिद्धा वैदेहास्ताम्रलिप्तकाः
ओण्ड्राम्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष
अथापरे जनपदा दक्षिणा भरतर्षभ
द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः
कर्णाटका महिषका विकल्पा मूषकास्तथा
शिल्लिकाः कुन्तलाश्चैव सौहृदा नभकाननाः
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः
समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः
ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः शाल्वसेनयः
व्यूका: कोकबकाः प्रोष्ठाः समवेगवशास्तथा
तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह
मालवा बल्लवाश्चैव तथैवापरबल्लवाः
कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा
मूषकाः स्तनबालाश्च सनीपा घटसुंजयाः
अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा
ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः
उत्तराश्चापरम्लेच्छा: क्रूरा भरतसत्तम
यवनाचीनकाम्बोजा दारुणा म्लेच्छजातयः
सकृद्ग्रहा: कुलत्थाश्च हूणाः पारसिकैः सह
तथैव रमणाश्चीनास्तथैव दशमालिकाः

M. N. Dutt: Hear now the names of various countries. They are the Kuru-Pancliala, the Shalvas, the Madreyas, the Jangalas, the Shurasena, the Kalingas, the Vedas, the Malas, the Matsya's, the Kushalyas, the Saushalyas, the Kuntalas, the Kanti, Kosalas, the Chedis, the Kurushas, the Bhojas, the Sindhus, the Pulindas, the Uttamashrava, the Dasharanas, the Mekalas, the Utkalas, the Panchalas, the Kausijas, the Naikaprishthas, the Dhurandharas, the Godhas, the Madrakalingas, the Kashis, the further Kashis, the Jatharas, the Kukuras, the Dasharanas, the Kuntis, the Avantis, the further Kuntis, the Gomantas, the Mandakas, the Sandas, the Vidarabhas, the Rupavahikas, the Ashmakas, the Pandurashtras, the Goparashtras, the Karitis, the Adhirajyas, the Kushadhyas, the Mallarashtras, the Keralas, the Varavasyas, the Aayavahas, the Chakara, the Chakarati, the Shakas, the Videhas, the Magadhas, the Svakshas, the Malajas, the Vijayas, the Angas, the Vangas, the Kalingas, the Yakrillomas, the Mallas, the Sudeshna, the Pralhadas, the Mahikas, the Shashikas, the Balhikas, the Vatadhanas, the Abhiras, the Kalatoyakas, the Aparantas, the Parantas, the Panchalas, the Charamamandalas, thc Atavishikharas, the Merubhutas, the Upavrittas, the Anupavrittas, the Svarashtras, the Kaikeyas, the Kundaparantas, the Maheyas, the Kakshas, the Samudranishkutas, the Andhras many other hills tribes, the Angamalajas, the Manavarjakas, the Mahyuttas, the Pravrisheyas, the Bahargavas, the Pundras, the Bhargas, the Kiratas, the Sudrishtas, the Yamunas, the Shakas, the Nishadas, the Nishadhas, the Anartas, the Nairetas, the Durgalas, the Pratimatsyas, the Kuntalas, the Kosalas, the Tiragrahas, the Ijikas, the Kanyakagunas, the Tilabharas, the Masiras, the Madhumattas, the Sukandkas, the Kashmiras, the Sindhu-son viras, the Gandharvas, the Darshakas Abhisaras, the Ulutas, the Shaivalas, the Balhikas, the Darvis, the Vanava, Darvas, the Vatajas, the Amarathas, and the Uragas, the Bahuvadhyas, the Kauravyas, the Sudamanas, the Sumallikas, the Vadharas, the Karishakas, the Kulindas, the Upatyakas, the Vanayuas, the Dash, the Romanas, the Kushabindus, the Kachhas, the Gopalakakshas, the Kuruvarnakas, the Kiratas, the Barbaras, the Siddhas, the Vaidehas, the Tarinaliptakas, the Audras, the Paundras, the Saisiridharas, and the Parvatyas. O best of the Bharata race there are other kingdoms such as the Dravidas, the Keralas, the Prachyas, the Bhushikas, the Vanavasikas, the Karantakas, the Mahishakas, the Vikalpas, the Mushakas, the Jhillikas, the Kuntals, the Sauhridas, the Nabhakananas, the Kaukuttakas, the Cholas, the Malavas, the Samangas, the Kanakas, the Kukkuras, the Angaramurishas, the Marishas, the Dhvajinis, the Utsavas-Sanketas, the Trigartas, the Shalvasenis, the Vyukas, the Kokabakas, the Proshtas, the Samavegavashas, the Vindhyachulikas, the Pulindas, the Valkalas, the Malavas, the Ballavas, the further Ballavas, the Kulindas, the Kaladas, the Kundalas, the Karatas, the Mushakas, the Stanabalas, the Srinjayas the Rishikas, the Vidarbhas, the Kakas, the Tanganas, the further Tanganas. The Mlecchas, the Kurus, the Yavanas, the Chinas, the Kambojas, the Darunas, the Sakridgrahas, the Kulatha, the Hunas, the Parasikas, the Ramanas, and the Dashamalikas.

BORI CE: 06-010-062

मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः
आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-010-063

हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः
उत्तराश्चापरे म्लेच्छा जना भरतसत्तम

BORI CE: 06-010-064

यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः
सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह

BORI CE: 06-010-065

तथैव मरधाश्चीनास्तथैव दशमालिकाः
क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च

BORI CE: 06-010-066

शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह
खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः

BORI CE: 06-010-067

आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः
औपकाश्च कलिङ्गाश्च किरातानां च जातयः

MN DUTT: 04-009-010

अत उर्ध्वं जनपदान् निबोध गदतो मम
तत्रेमे कुरुपाञ्चाला: शाल्वा माद्रेयजाङ्गलाः
शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च
मत्स्याः कुशल्या: सौशल्या:कुन्तयः कान्तिकोसलाः
चेदिमत्स्यकरूषाश्च भोजाः सिन्धुपुलिन्दकाः
उत्तमाश्वदशार्णाश्च मेकलाश्चोत्कलैः सह
पञ्चाला: कोसलाश्चैव नैकपृष्ठा धुरंधराः
गोधा मद्रकलिङ्गाश्च काशयोऽपरकाशयः
जठराः कुक्कुराश्चैव सदशार्णाश्च भारत
कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः
गोमन्ता मण्डकाः सण्डा विदर्भा रूपवाहिकाः
अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः
अधिराज्यकुशाद्याश्च मल्लराष्ट्रं च केवलम्
वारवास्यायवाहाश्चचक्राश्चक्रातयः शकाः
विदेहा मगधाः स्वक्षा मलजा विजयास्तथा
अङ्गा वङ्गा कलिङ्गाश्च यकृल्लोमान एव च
मल्ला: सुदेष्णाः प्रह्लादामाहिकाः शशिकास्तथा
४६
बाह्निका वाटधानाश्च आभीराः कालतोयकाः
अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः
अटवीशिखराश्चैव मेरुभूताश्च मारिष
उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा
कुन्दापरान्ता माहेयाः कक्षा सामुद्रनिष्कुटाः
अन्ध्राश्च बहवो राजन्नन्तगिर्यास्तथैव च
बहिगिर्याङ्गमलजा मगधा मानवर्जकाः
समन्तराः प्रावृषेया भार्गवाश्च जनाधिप
पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा
शका निषादा निषधास्तथैवानर्तनैर्ऋताः
दुर्गाला: प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा
तीरग्रहाः शूरसेना ईजिकाः कन्यकागुणाः
तिलभारा मसीराश्च मधुमन्तः सुकन्दकाः
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकान्तथा
अभीसारा उलूताश्च शैवला बालिकास्तथा
दार्वी च वानवा दर्वा वातजामर थोरगाः
बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा
वनायवो दशापार्श्वरोमाणः कुशबिन्दवः
कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः
किराता बर्वराः सिद्धा वैदेहास्ताम्रलिप्तकाः
ओण्ड्राम्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष
अथापरे जनपदा दक्षिणा भरतर्षभ
द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः
कर्णाटका महिषका विकल्पा मूषकास्तथा
शिल्लिकाः कुन्तलाश्चैव सौहृदा नभकाननाः
कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः
समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः
ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः शाल्वसेनयः
व्यूका: कोकबकाः प्रोष्ठाः समवेगवशास्तथा
तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह
मालवा बल्लवाश्चैव तथैवापरबल्लवाः
कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा
मूषकाः स्तनबालाश्च सनीपा घटसुंजयाः
अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा
ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः
उत्तराश्चापरम्लेच्छा: क्रूरा भरतसत्तम
यवनाचीनकाम्बोजा दारुणा म्लेच्छजातयः
सकृद्ग्रहा: कुलत्थाश्च हूणाः पारसिकैः सह
तथैव रमणाश्चीनास्तथैव दशमालिकाः

MN DUTT: 04-009-011

क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च
शूद्राभीराश्च दरदाः काश्मीराः पशुभिः सह
खाशीराश्चान्तचाराश्च पल्हवा गिरिगह्वराः
आत्रेयाः सभरद्वाजास्तथैव स्तनपोषिकाः
प्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः
तोमरा हन्यमानाश्च तथैव करभञ्जकाः
एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च

M. N. Dutt: Hear now the names of various countries. They are the Kuru-Pancliala, the Shalvas, the Madreyas, the Jangalas, the Shurasena, the Kalingas, the Vedas, the Malas, the Matsya's, the Kushalyas, the Saushalyas, the Kuntalas, the Kanti, Kosalas, the Chedis, the Kurushas, the Bhojas, the Sindhus, the Pulindas, the Uttamashrava, the Dasharanas, the Mekalas, the Utkalas, the Panchalas, the Kausijas, the Naikaprishthas, the Dhurandharas, the Godhas, the Madrakalingas, the Kashis, the further Kashis, the Jatharas, the Kukuras, the Dasharanas, the Kuntis, the Avantis, the further Kuntis, the Gomantas, the Mandakas, the Sandas, the Vidarabhas, the Rupavahikas, the Ashmakas, the Pandurashtras, the Goparashtras, the Karitis, the Adhirajyas, the Kushadhyas, the Mallarashtras, the Keralas, the Varavasyas, the Aayavahas, the Chakara, the Chakarati, the Shakas, the Videhas, the Magadhas, the Svakshas, the Malajas, the Vijayas, the Angas, the Vangas, the Kalingas, the Yakrillomas, the Mallas, the Sudeshna, the Pralhadas, the Mahikas, the Shashikas, the Balhikas, the Vatadhanas, the Abhiras, the Kalatoyakas, the Aparantas, the Parantas, the Panchalas, the Charamamandalas, thc Atavishikharas, the Merubhutas, the Upavrittas, the Anupavrittas, the Svarashtras, the Kaikeyas, the Kundaparantas, the Maheyas, the Kakshas, the Samudranishkutas, the Andhras many other hills tribes, the Angamalajas, the Manavarjakas, the Mahyuttas, the Pravrisheyas, the Bahargavas, the Pundras, the Bhargas, the Kiratas, the Sudrishtas, the Yamunas, the Shakas, the Nishadas, the Nishadhas, the Anartas, the Nairetas, the Durgalas, the Pratimatsyas, the Kuntalas, the Kosalas, the Tiragrahas, the Ijikas, the Kanyakagunas, the Tilabharas, the Masiras, the Madhumattas, the Sukandkas, the Kashmiras, the Sindhu-son viras, the Gandharvas, the Darshakas Abhisaras, the Ulutas, the Shaivalas, the Balhikas, the Darvis, the Vanava, Darvas, the Vatajas, the Amarathas, and the Uragas, the Bahuvadhyas, the Kauravyas, the Sudamanas, the Sumallikas, the Vadharas, the Karishakas, the Kulindas, the Upatyakas, the Vanayuas, the Dash, the Romanas, the Kushabindus, the Kachhas, the Gopalakakshas, the Kuruvarnakas, the Kiratas, the Barbaras, the Siddhas, the Vaidehas, the Tarinaliptakas, the Audras, the Paundras, the Saisiridharas, and the Parvatyas. O best of the Bharata race there are other kingdoms such as the Dravidas, the Keralas, the Prachyas, the Bhushikas, the Vanavasikas, the Karantakas, the Mahishakas, the Vikalpas, the Mushakas, the Jhillikas, the Kuntals, the Sauhridas, the Nabhakananas, the Kaukuttakas, the Cholas, the Malavas, the Samangas, the Kanakas, the Kukkuras, the Angaramurishas, the Marishas, the Dhvajinis, the Utsavas-Sanketas, the Trigartas, the Shalvasenis, the Vyukas, the Kokabakas, the Proshtas, the Samavegavashas, the Vindhyachulikas, the Pulindas, the Valkalas, the Malavas, the Ballavas, the further Ballavas, the Kulindas, the Kaladas, the Kundalas, the Karatas, the Mushakas, the Stanabalas, the Srinjayas the Rishikas, the Vidarbhas, the Kakas, the Tanganas, the further Tanganas. The Mlecchas, the Kurus, the Yavanas, the Chinas, the Kambojas, the Darunas, the Sakridgrahas, the Kulatha, the Hunas, the Parasikas, the Ramanas, and the Dashamalikas. Besides this country is the abode of many Kshatriyas, Vaishyas and Shudra. There are the Shudraviras, the Daradas, the Kashmiras, the Paitis, the Khashiras, the Atreyas, the Bharadvaja, the Stanopi Shikas, the Poshakas, the Kalingas, and many other Kiratas, the Tomaras, the Hansamargas, and Karamanjakas. These and other kingdoms are in the east and in the north.

BORI CE: 06-010-068

तामरा हंसमार्गाश्च तथैव करभञ्जकाः
उद्देशमात्रेण मया देशाः संकीर्तिताः प्रभो

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-010-069

यथागुणबलं चापि त्रिवर्गस्य महाफलम्
दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता

BORI CE: 06-010-070

तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः
ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः

BORI CE: 06-010-071

देवमानुषकायानां कामं भूमिः परायणम्
अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम्

BORI CE: 06-010-072

राजानो भरतश्रेष्ठ भोक्तुकामा वसुंधराम्
न चापि तृप्तिः कामानां विद्यते चेह कस्यचित्

BORI CE: 06-010-073

तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः
साम्ना दानेन भेदेन दण्डेनैव च पार्थिव

BORI CE: 06-010-074

पिता माता च पुत्रश्च खं द्यौश्च नरपुंगव
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी

MN DUTT: 04-009-012

उद्देशमात्रेण मया देशाः संकीर्तिता विभो
यथागुणबलं चापि त्रिवर्गस्य महाफलम्
दुह्येत धेनुः कामधुग् भूमिः सम्यगनुष्ठिताः
तस्यां गृद्ध्यन्ति राजानः शूरा धर्मार्थकोविदाः

MN DUTT: 04-009-013

ते त्यजन्त्याहवे प्राणान् वसुगृद्धास्तरस्विनः
देवमानुषकायानां कामं भूमिः परायणम्

MN DUTT: 04-009-014

अन्योन्यस्यावलुम्पन्ति सारमेया यथाऽमिषम्
राजानो भरतश्रेष्ठ भोक्तुकामा वसुंधराम्

MN DUTT: 04-009-015

न चापि तृप्ति: कामानां विद्यतेऽद्यापि कस्यचित्
७४
तस्मात् परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः
साम्ना भेदेन दानेन दण्डेनैव च भारत
पिता भ्राता च पुत्राश्च खं द्योश्च नरपुङ्गव
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना

M. N. Dutt: O lord, I have briefly mentioned them. If the resources of the earth are properly developed, she is then like an all-yielding cow, from which the threefold objects of Dharma, Artha and Kama might be linked. Brave kings learned in Dharma and Artha have become covetous of earth. From the thirst of wealth, they would even abandon their lives in battle. Earth is the stay of creatures endued with celestial bodies as well as human bodies. O foremost of the Bharata race, with the desire of enjoying earth they have become like dogs that snatch meat from one another. O descendant of Bharata, their ambition is unlimited; it is for this the Kurus and the Pandavas are trying, to get possession of the earth by negotiations, by disunion, by gift and by battle. O foremost of men, if earth be properly treated, she becomes the father, the mother, the children, the sky and the heaven of all creatures.

Home | About | Back to Book 06 Contents | ← Chapter 9 | Chapter 11 →