Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 012

BORI CE: 06-012-001

धृतराष्ट्र उवाच
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह संजय
विष्कम्भमस्य प्रब्रूहि परिमाणं च तत्त्वतः

MN DUTT: 04-011-001

धृतराष्ट्र उवाच जम्बूखण्डस्त्वया प्रोक्तो यथावदिह संजय
विष्कम्भमस्य प्रब्रहि परिमाण तु तत्त्वतः

M. N. Dutt: Dhritarashtra said O Sanjaya, you have described to me. Jambukhanda. Tell me now its dimensions and extent.

BORI CE: 06-012-002

समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शन
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च संजय

MN DUTT: 04-011-002

समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनम्
शाकद्वीपं च मे ब्रूहि कुशद्वीपं च संजय

M. N. Dutt: O Sanjaya, tell me also of the extent of the oceans, of Shakadvipa, and of Kushadvipa.

BORI CE: 06-012-003

शाल्मलं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा

MN DUTT: 04-011-003

शाल्मलिं चैव तत्त्वेन क्रौञ्चद्वीपं तथैव च
ब्रूहि गावल्गणे सर्वं राहोः सोमार्कयोस्तथा

M. N. Dutt: Of Shalmalidvipa and of Kraunchadvipa. O son of Gavalgani, tell me also of Rahu, Soma and Surya.

BORI CE: 06-012-004

संजय उवाच
राजन्सुबहवो द्वीपा यैरिदं संततं जगत्
सप्त त्वहं प्रवक्ष्यामि चन्द्रादित्यौ ग्रहांस्तथा

MN DUTT: 04-011-004

संजय उवाच राजन् सुबहवो द्वीपा यैरिदं सततं जगत्
सप्तद्वीपान् प्रवक्ष्यामि चन्द्रादित्यौ ग्रहं तथा

M. N. Dutt: Sanjaya said O king, there are many islands in this earth. But I shall describe to you only seven islands and also the moon, and the sun and the planets.

BORI CE: 06-012-005

अष्टादश सहस्राणि योजनानां विशां पते
षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः

MN DUTT: 04-011-005

अष्टादश सहस्राणि योजनानि विशाम्पते
षट् शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः

M. N. Dutt: O king, the Jambu mountain extends for full eighteen thousand and six hundred Yojanas.

BORI CE: 06-012-006

लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः
नानाजनपदाकीर्णो मणिविद्रुमचित्रितः

MN DUTT: 04-011-006

लावणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः
नानाजनपदाकीर्णो मणिविदुमचित्रितः

M. N. Dutt: The extent of the salt sea is said to be double of it. this sea is covered with many kingdoms. It is adorned with gems and corals.

BORI CE: 06-012-007

नैकधातुविचित्रैश्च पर्वतैरुपशोभितः
सिद्धचारणसंकीर्णः सागरः परिमण्डलः

MN DUTT: 04-011-007

नैकधातुविचित्रैश्च पर्वतैरुपशोभितः
सिद्धचारणसंकीर्णः सागर: परिमण्डलः

M. N. Dutt: It is adorned with many mountains that are variegated with metals of various kinds. It is circular in form like a sea, and is thickly peopled by the Siddhas and the Charanas.

BORI CE: 06-012-008

शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन

MN DUTT: 04-011-008

शाकद्वीपं च वक्ष्यामि यथावदिह पार्थिव
शृणु मे त्वं यथान्यायं ब्रुवतः कुरुनन्दन

M. N. Dutt: O descendant of Bharata. O scion of the Kuru race, I shall now speak to you in detail of Shakadvipa. Hear as I describe it.

BORI CE: 06-012-009

जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप
विष्कम्भेण महाराज सागरोऽपि विभागशः
क्षीरोदो भरतश्रेष्ठ येन संपरिवारितः

MN DUTT: 04-011-009

जम्बूद्वीपप्रमाणेन द्विगुणः स नराधिप
विष्कम्भेण महाराज सागरोऽपि विभागशः

M. N. Dutt: O that island is twice as large as the Jambudvipa. O king of kings, the ocean also is twice as large as that island.

Corresponding verse not found in BORI CE

MN DUTT: 04-011-010

क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः
तत्र पुण्या जनपदास्तत्र न म्रियते जनः

M. N. Dutt: O best of the Bharata race, Shakadvipa is surrounded on all sides by the sea of milk. Its kingdoms are full of righteousness and its men never die.

BORI CE: 06-012-010

तत्र पुण्या जनपदा न तत्र म्रियते जनः
कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते

BORI CE: 06-012-011

शाकद्वीपस्य संक्षेपो यथावद्भरतर्षभ
उक्त एष महाराज किमन्यच्छ्रोतुमिच्छसि

MN DUTT: 04-011-010

क्षीरोदो भरतश्रेष्ठ येन सम्परिवारितः
तत्र पुण्या जनपदास्तत्र न म्रियते जनः

MN DUTT: 04-011-011

कुत एव हि दुर्भिक्षं क्षमातेजोयुता हि ते
शाकद्वीपस्य संक्षेपो यथावद् भरतर्षभ
उक्त एष महाराज किमन्यत् कथयामि ते

M. N. Dutt: O best of the Bharata race, Shakadvipa is surrounded on all sides by the sea of milk. Its kingdoms are full of righteousness and its men never die. There is no famine there. The people all possess forgiveness and great prowess. O best of the Bharata race, I have briefly spoken to you about Shakadvipa. What else. O king, do you desire to hear.

BORI CE: 06-012-012

धृतराष्ट्र उवाच
शाकद्वीपस्य संक्षेपो यथावदिह संजय
उक्तस्त्वया महाभाग विस्तरं ब्रूहि तत्त्वतः

MN DUTT: 04-011-012

धृतराष्ट्र उवाच शाकद्वीपस्य संक्षेपो यथावदिह संजय
उक्तस्त्वया महाप्राज्ञ विस्तर ब्रूहि तत्त्वतः

M. N. Dutt: Dhritarashtra said You have briefly told me of Shakadvipa. O greatly wise one, tell me now everything in detail.

BORI CE: 06-012-013

संजय उवाच
तथैव पर्वता राजन्सप्तात्र मणिभूषिताः
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु
अतीवगुणवत्सर्वं तत्र पुण्यं जनाधिप

MN DUTT: 04-011-013

संजय उवाच तथैव पर्वता राजन् सप्तात्र मणिभूषिताः
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु
अतीव गुणवत् सर्वं तत्र पुण्यं जनाधिप
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते

M. N. Dutt: O king there are seven mountains in that island. They are decked with jewels and there are mines of gems and precious stones. There are many rivers in that island. Hear, as I tell you their names. O king, every thing there is charming and delightful. The first of those mountains is called Meru. It is the abode of the celestials, the Rishis and the Gandharvas.

BORI CE: 06-012-014

देवर्षिगन्धर्वयुतः परमो मेरुरुच्यते
प्रागायतो महाराज मलयो नाम पर्वतः
यतो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः

MN DUTT: 04-011-014

प्रागायतो महाराज मलयो नाम पर्वतः
ततो मेघाः प्रवर्तन्ते प्रभवन्ति च सर्वशः

M. N. Dutt: O king, the next mountains stretching castward is called the Malaya. It is there that the clouds are born, and it is from that place that they disperse on all sides.

BORI CE: 06-012-015

ततः परेण कौरव्य जलधारो महागिरिः
यत्र नित्यमुपादत्ते वासवः परमं जलम्
यतो वर्षं प्रभवति वर्षाकाले जनेश्वर

MN DUTT: 04-011-015

ततः परेण कौरव्य जलधारो महागिरिः
ततो नित्यमुपादत्ते वासवः परमं जलम्

M. N. Dutt: O descendant of Kuru, the next is the large mountain, called Jaladhara. From it, Indra daily takes water of the best quality.

BORI CE: 06-012-016

उच्चैर्गिरी रैवतको यत्र नित्यं प्रतिष्ठितः
रेवती दिवि नक्षत्रं पितामहकृतो विधिः

MN DUTT: 04-011-016

ततो वर्ष प्रभवति वर्षकाले जनेश्वर
उच्चैगिरी रैवतको यत्र नित्यं प्रतिष्ठिता
रेवती दिवि नक्षत्रं पितामहकृतो विधिः
उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः

M. N. Dutt: O ruler of men, it is from that water that we get showers in the rains. Next is the great mountain, called Raivataka over which has been permanently placed in the sky of constellation Rohini. This arrangement has been made by the Grandsire (Brahma) himself. O great king, on the north of this mountains is one called Syama.

BORI CE: 06-012-017

उत्तरेण तु राजेन्द्र श्यामो नाम महागिरिः
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-011-017

नवमेघप्रभः प्रांशुः श्रीमानुज्ज्वलविग्रहः
यतः श्यामत्वमापन्नाः प्रजा जनपदेश्वर

M. N. Dutt: It is as bright as the newly risen clouds. It is high beautiful and bright. O king, as the colour of that mountain is black, all the people that live there are dark.

BORI CE: 06-012-018

धृतराष्ट्र उवाच
सुमहान्संशयो मेऽद्य प्रोक्तं संजय यत्त्वया
प्रजाः कथं सूतपुत्र संप्राप्ताः श्यामतामिह

MN DUTT: 04-011-018

धृतराष्ट्र उवाच सुमहान् संशयो मेऽद्य प्रोक्तोऽयं संजय त्वया
प्रजाः कथं सूतपुत्र सम्प्राप्ताः श्यामतामिह

M. N. Dutt: Dhritarashtra said O Sanjaya, a great doubt has arisen in my mind. Why, O son of Suta, people of that country are dark?

BORI CE: 06-012-019

संजय उवाच
सर्वेष्वेव महाप्राज्ञ द्वीपेषु कुरुनन्दन
गौरः कृष्णश्च वर्णौ द्वौ तयोर्वर्णान्तरं नृप

MN DUTT: 04-011-019

संजय उवाच सर्वेष्वेव महाराज द्वीपेषु कुरुनन्दन
गौरः कृष्णश्च वर्णों द्वौ तयोर्वर्णान्तरे नृप

M. N. Dutt: Sanjaya said O great king, O descendant of Kuru in all islands men may be found who are fair and those who are dark and those also who are born by the mixture of the white and the black races.

BORI CE: 06-012-020

श्यामो यस्मात्प्रवृत्तो वै तत्ते वक्ष्यामि भारत
आस्तेऽत्र भगवान्कृष्णस्तत्कान्त्या श्यामतां गतः

MN DUTT: 04-011-020

श्यामो यस्मात् प्रवृत्तो वै तत् ते वक्ष्यामि भारत
आस्तेऽत्र भगवान् कृष्णस्तत्कान्त्याश्यामतां गतः
ततः परं कौरवेन्द्र दुर्गशैलो महोदयः

M. N. Dutt: But because the people are all dark there, that mountain is called the Dark mountain. O chief of the Kurus, next to this is the great mountain, called Durgashaila.

BORI CE: 06-012-021

ततः परं कौरवेन्द्र दुर्गशैलो महोदयः
केसरी केसरयुतो यतो वातः प्रवायति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-011-021

केसरः केसरयुतो यतो वातः प्रवर्तते
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः

M. N. Dutt: Then is the mountain, called Kesari. The breezes, that blow from the mountain, are all charged with effluvia. The height of this mountain is double of the one just mentioned.

BORI CE: 06-012-022

तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः
वर्षाणि तेषु कौरव्य संप्रोक्तानि मनीषिभिः

BORI CE: 06-012-023

महामेरुर्महाकाशो जलदः कुमुदोत्तरः
जलधारात्परो राजन्सुकुमार इति स्मृतः

BORI CE: 06-012-024

रैवतस्य तु कौमारः श्यामस्य तु मणीचकः
केसरस्याथ मोदाकी परेण तु महापुमान्

BORI CE: 06-012-025

परिवार्य तु कौरव्य दैर्घ्यं ह्रस्वत्वमेव च
जम्बूद्वीपेन विख्यातस्तस्य मध्ये महाद्रुमः

BORI CE: 06-012-026

शाको नाम महाराज तस्य द्वीपस्य मध्यगः
तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः

BORI CE: 06-012-027

तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च
धार्मिकाश्च प्रजा राजंश्चत्वारोऽतीव भारत

BORI CE: 06-012-028

वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते
दीर्घायुषो महाराज जरामृत्युविवर्जिताः

BORI CE: 06-012-029

प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः
नद्यः पुण्यजलास्तत्र गङ्गा च बहुधागतिः

MN DUTT: 04-011-021

केसरः केसरयुतो यतो वातः प्रवर्तते
तेषां योजनविष्कम्भो द्विगुणः प्रविभागशः

MN DUTT: 04-011-022

वर्षाणि तेषु कौरव्य सप्तोक्तानि मनीषिभिः
महामेरुर्महाकाशो जलदः कुमुदोत्तरः
जलधारो महाराज सुकुमार इति स्मृतः
रेवतस्य त कौमारः श्यामस्य मणिकाञ्चनः

MN DUTT: 04-011-023

केसरस्याथ मोदाकी परेण तु महापुमान्
परिवार्य तु कौरव्य दैर्ध्य ह्रस्वत्वमेव च
जम्बूद्वीपेन संख्यातस्तस्य मध्ये महाद्रुमः
शाको नाम महाराज प्रजा तस्य सदानुगा

MN DUTT: 04-011-024

तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः
तत्र गच्छन्ति सिद्धाश्च चारणा दैवतानि च

MN DUTT: 04-011-025

धार्मिकाच प्रजा राजश्चत्वारोऽतीव भारत
वर्णाः स्वकर्मनिरता न च स्तेनोऽत्र दृश्यते

MN DUTT: 04-011-026

दीर्घायुषो महाराज जरामृत्युविवर्जिताः
प्रजास्तत्र विवर्धन्ते वर्षास्विव समुद्रगाः

MN DUTT: 04-011-027

नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता
सुकुमारी कुमारी च शीताशी वेणिका तथा

M. N. Dutt: Then is the mountain, called Kesari. The breezes, that blow from the mountain, are all charged with effluvia. The height of this mountain is double of the one just mentioned. O descendant of Kuru it is said by the learned that there are seven Varshas in that island. The Varsha of Meru is called Mahakasha, that of the water-giver (Malaya) is called Kumudottara. That of Jaladhara is called that of Shyama, called Manikanchana. That of Kesara is called Modaki and that of the next mountain is called Mahapuman. In the midst of that island is a large tree called Shaka. In height and breadth that tree is equal to that of the Jambu tree in Jambudvipa. The people always worship that tree. In that island there are many charming countries in which Shiva is worshipped. The Siddhas, the Charanas and the celestial go there. O king, the people there are all virtuous, O descendant of Bharata, all the four orders of men there are engaged in their respective duties. There occurs not a case of theft. O king, being free from old age and death, and possessing long life, the people there grow like rivers in the rains. The rivers there are all full of sacred water. Ganga herself, distributed as she is in various countries, is also there. Sukumari, Kumari, Shitashi and Venika.

BORI CE: 06-012-030

सुकुमारी कुमारी च सीता कावेरका तथा
महानदी च कौरव्य तथा मणिजला नदी
इक्षुवर्धनिका चैव तथा भरतसत्तम

MN DUTT: 04-011-028

महानदी च कौरव्य तथा मणिजला नदी
चक्षुर्वर्धनिका चैव नदी भरतसत्तम

M. N. Dutt: Mahanadi, the Manijala, Chakshuas, and the river Vardhanika, O descendant of Kuru, O best of the Bharata race.

BORI CE: 06-012-031

ततः प्रवृत्ताः पुण्योदा नद्यः कुरुकुलोद्वह
सहस्राणां शतान्येव यतो वर्षति वासवः

MN DUTT: 04-011-029

तत्र प्रवृताः पुण्योदा नद्यः कुरुकुलोद्वह
सहस्राणां शतोन्येव यतो वर्षति वासवः

M. N. Dutt: These and many other rivers by hundreds and thousands all full of sacred water are there. O perpetuator of the Kuru race, Vasava (Indra) draws water from them to shower as rain.

BORI CE: 06-012-032

न तासां नामधेयानि परिमाणं तथैव च
शक्यते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः

MN DUTT: 04-011-030

न तासां नामदेयानि परिमाणं तथैव च
शक्यन्ते परिसंख्यातुं पुण्यास्ता हि सरिद्वराः

M. N. Dutt: It is impossible to mention the names and lengths of these rivers. All of them are the foremost of all rivers, and they are all sincleansing.

BORI CE: 06-012-033

तत्र पुण्या जनपदाश्चत्वारो लोकसंमताः
मगाश्च मशकाश्चैव मानसा मन्दगास्तथा

MN DUTT: 04-011-031

तव पुण्या जनपदाश्चत्वारो लोकसम्मताः
मङ्गाश्च मशकाश्चैव मानसा मन्दगास्तथा

M. N. Dutt: As every body has heard in the island of Shaka there are four sacred countries. They are the Mrigas, the Mashakas, the Manasas and the Mandagas.

BORI CE: 06-012-034

मगा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः

MN DUTT: 04-011-032

मङ्गा ब्राह्मणभूयिष्ठाः स्वकर्मनिरता नृप
मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः

M. N. Dutt: The Mrigas are generally Brahmanas engaged in the duties of their own. Many virtuous Kshatriyas are among the Mashakas who grant every wish of the Brahmanas.

BORI CE: 06-012-035

मानसेषु महाराज वैश्याः कर्मोपजीविनः
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः
शूद्रास्तु मन्दगे नित्यं पुरुषा धर्मशीलिनः

MN DUTT: 04-011-033

मानसाश्च महाराज वैश्यधर्मोपजीविनः
सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः

M. N. Dutt: O king, the Manasas follow the duties of the Vaishyas. Having all their desires gratified, they are brave and firmly devoted to Dharma and Artha.

BORI CE: 06-012-036

न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकाः
स्वधर्मेणैव धर्मं च ते रक्षन्ति परस्परम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-011-034

शूद्रास्तु मन्दगा नित्यं पुरुषा धर्मशीलिनः
न तत्र राजा राजेन्द्र न दण्डो न च दण्डिकः

M. N. Dutt: The Mandagas are all brave Shudras and they are all virtuous. O king, in these countries, there is no king, no punishment, and no person who deserves to be punished.

BORI CE: 06-012-037

एतावदेव शक्यं तु तस्मिन्द्वीपे प्रभाषितुम्
एतावदेव श्रोतव्यं शाकद्वीपे महौजसि

MN DUTT: 04-011-035

स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम्
एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम्
एतदेव च श्रोतव्यं शाकद्वीपे महौजसि

M. N. Dutt: They are all engaged in the practice of their respective duties and they all protect one another. So much can be said of the Shaka island and so much only could be heard of that greatly powerful isiand.

Home | About | Back to Book 06 Contents | ← Chapter 11 | Chapter 13 →