Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 013

BORI CE: 06-013-001

संजय उवाच
उत्तरेषु तु कौरव्य द्वीपेषु श्रूयते कथा
यथाश्रुतं महाराज ब्रुवतस्तन्निबोध मे

MN DUTT: 04-012-001

संजय उवाच उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा
एवं तत्र महाराज ब्रुवतश्च निबोध मे

M. N. Dutt: Sanjaya said O descendant of Kuru, O great king, I shall tell you what is heard of the island in the north. Hear.

BORI CE: 06-013-002

घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः
सुरोदः सागरश्चैव तथान्यो घर्मसागरः

MN DUTT: 04-012-002

घृततोय: समुद्रोऽत्र दधिमण्डोदकोऽपरः
सुरोदः सागरश्चैव तथान्यो जलसागरः

M. N. Dutt: There is that ocean the water of which is Ghee. Next to it is the ocean, the water of which is curd. Next is the ocean, the water of which is wine, and then comes a ocean of water.

BORI CE: 06-013-003

परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप
सर्वतश्च महाराज पर्वतैः परिवारिताः

MN DUTT: 04-012-003

परस्परेण द्विगुणा: सर्वे द्वीपा नराधिप
पर्वताश्च महाराज समुद्रैः परिवारिताः

M. N. Dutt: O king, the island are double in area of one another as they proceed further towards the north. O king, they are surrounded by these oceans.

BORI CE: 06-013-004

गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान्
पर्वतः पश्चिमः कृष्णो नारायणनिभो नृप

MN DUTT: 04-012-004

गौरस्तु मध्यमे द्वीपे गिरिर्मान:शिलो महान्
पर्वतः पश्चिमे कृष्णो नारायणसखो नृप

M. N. Dutt: In the middle island, there is a large mountain called Goura which is made of red arsenic. O king, on the western island, there is a mountain, called Krishna; it is a favourite abode of Narayana.

BORI CE: 06-013-005

तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः
प्रजापतिमुपासीनः प्रजानां विदधे सुखम्

MN DUTT: 04-012-005

तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः
प्रसन्नश्चाभवत् तत्र प्रजानां व्यदधत् सुखम्

M. N. Dutt: There Keshava protects celestial gems. From that place, when gracious, he bestows happiness on creatures.

BORI CE: 06-013-006

कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य ह
संपूज्यते शल्मलिश्च द्वीपे शाल्मलिके नृप

MN DUTT: 04-012-006

कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह
सम्पूज्यते शाल्पलिश्च द्वीपे शाल्मलिके नृप

M. N. Dutt: O king, along with the kingdoms in these islands, Kusha grass in Kushadvipa and the Salami tree is Shalmalikadvipa are worshipped.

BORI CE: 06-013-007

क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः
संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा

MN DUTT: 04-012-007

क्रौञ्चद्वीपे महाक्रोञ्चो गिरी रत्नचयाकरः
सम्पूज्यते महाराज चातुर्वर्येन नित्यदा

M. N. Dutt: O king, in the Krauncha island the mountain called Maha Krauncha which is a mine of all kinds of gems is always worshipped by all the four orders of men.

BORI CE: 06-013-008

गोमन्दः पर्वतो राजन्सुमहान्सर्वधातुमान्
यत्र नित्यं निवसति श्रीमान्कमललोचनः
मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः

MN DUTT: 04-012-008

गोमन्तः पर्वतो राजन् सुमहान् सर्वधातुकः
यत्र नित्यं निवसति श्रीमान् कमललोचनः
मोक्षिभिः संगतो नित्यं प्रभुर्नारायणो हरिः
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः

M. N. Dutt: O king, there is the mountain called Gomanta which is huge in size and which consists of all kinds of metals. On its summit lives Narayana Hari with those they have obtained salvation, graced with prosperity and possessed of eyes like lotus. O great king, in Kushadvipa there is another mountain abounding in corals.

BORI CE: 06-013-009

कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः
सुधामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-012-009

स्वनाम नामा दुर्धर्षो द्वितीयो हेमपर्वतः
द्युतिमान् नाम कौरव्य तृतीयः कुमुदो गिरिः

M. N. Dutt: It is called after the island, this mountain is made of gold and it is inaccessible. O descendant of Kuru, there is another greatly effulgert mountain called Kumuda.

BORI CE: 06-013-010

द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः

BORI CE: 06-013-011

षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः
तेषामन्तरविष्कम्भो द्विगुणः प्रविभागशः

BORI CE: 06-013-012

औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्
तृतीयं वै रथाकारं चतुर्थं पालनं स्मृतम्

BORI CE: 06-013-013

धृतिमत्पञ्चमं वर्षं षष्ठं वर्षं प्रभाकरम्
सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः

BORI CE: 06-013-014

एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर
विहरन्ति रमन्ते च न तेषु म्रियते जनः

MN DUTT: 04-012-009

स्वनाम नामा दुर्धर्षो द्वितीयो हेमपर्वतः
द्युतिमान् नाम कौरव्य तृतीयः कुमुदो गिरिः

MN DUTT: 04-012-010

चतुर्थः पुष्पवान् नाम पञ्चमस्तु कुशेशयः
षष्ठो हरिगिरि म षडेते पर्वतोत्तमाः

MN DUTT: 04-012-011

तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः
औद्भिदं प्रथम वर्षं द्वितीयं वेणुमण्डलम्

MN DUTT: 04-012-012

तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम्
धृतिमत् पञ्चमं वर्ष षष्ठं वर्ष प्रभाकरम्

MN DUTT: 04-012-013

सप्तमं कापिलं वर्ष सप्तैते वर्षलम्भकाः
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वरः
विहरन्ते रमन्ते च न तेषु म्रियते जनः
न तेषु दस्यवः सन्ति प्लेच्छजात्योऽपि वा नृप
१५

M. N. Dutt: It is called after the island, this mountain is made of gold and it is inaccessible. O descendant of Kuru, there is another greatly effulgert mountain called Kumuda. The fourth mountain there is called Pushpavati, the fifth Kusheshaya, the sixty Harigiri. These are the six chief mountains. The intervening spaces between one another of these six mountains increases in the ratio of one to two, as they proceed further and further towards the north. This first Varsha is called Audbhida, the second is Venumandala. The third is Suratha, the fourth is Kambala, the fifth is called Dhritimat, and the sixth is named Prabhakara. The seventh is called Kapila. These are the Seven successive Varshas. The celestial and the Gandharvas and other creatures of the universe take pleasure to sport in them. The dwellers of these Varshas never die. O king, there is not any robber or any Mlecchha race there.

BORI CE: 06-013-015

न तेषु दस्यवः सन्ति म्लेच्छजात्योऽपि वा नृप
गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-013-016

अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर
यथाश्रुतं महाराज तदव्यग्रमनाः शृणु

BORI CE: 06-013-017

क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः
क्रौञ्चात्परो वामनको वामनादन्धकारकः

BORI CE: 06-013-018

अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः
मैनाकात्परतो राजन्गोविन्दो गिरिरुत्तमः

BORI CE: 06-013-019

गोविन्दात्तु परो राजन्निबिडो नाम पर्वतः
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन

MN DUTT: 04-012-014

गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव
. अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर
यथाश्रुतं महाराज तदव्यग्रमनाः शृणु
क्रौञ्चद्वीपे महाराज क्रौञ्चो नाम महागिरिः

MN DUTT: 04-012-015

क्रौञ्चात् परो वामनको वामनादन्धकारकः
अन्धकारात् परो राजन् मैनाकः पर्वतोत्तमः

MN DUTT: 04-012-016

मैनाकात् परतो राजन् गोविन्दो गिरिरुत्तमः
गोविन्दात् परतो राजन् निबिडो नाम पर्वतः
परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु

M. N. Dutt: O king, all the dwellers are generally white in complexion. They are very delicate. O ruler of men, I shall describe all that has been heard by me. O king, hear with attention. O great king, there is a great mountain called Krauncha in the Krauncha island. Next to Krauncha is Vamanaka, next to Vamanaka is Andhakaraka, next to Andhakaraka is that foremost of all mountains which is called Mainaka. O king, next to Mainaka is that best of mountains called Govinda, next to Govinda is the Nibida mountain. O perpetuator of the Kuru race, the intervening spaces between one another of these mountains increase in the ratio of one to two. I shall speak of the countries that are situated there. Hear as I tell of them.

BORI CE: 06-013-020

देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु
क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-012-017

क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः
मनोनुगात् परश्चोष्णो देशः कुरुकुलोद्वह

M. N. Dutt: The country near Krauncha is called Kushala, that near Vainana is Manonuga that next to Manonuga, O perpetuator of the Kuru race, is called Ushna.

BORI CE: 06-013-021

मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह
उष्णात्परः प्रावरकः प्रावरादन्धकारकः

BORI CE: 06-013-022

अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः

BORI CE: 06-013-023

सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप
एते देशा महाराज देवगन्धर्वसेविताः

BORI CE: 06-013-024

पुष्करे पुष्करो नाम पर्वतो मणिरत्नमान्
तत्र नित्यं निवसति स्वयं देवः प्रजापतिः

BORI CE: 06-013-025

तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः
वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप

BORI CE: 06-013-026

जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत
द्वीपेषु तेषु सर्वेषु प्रजानां कुरुनन्दन

BORI CE: 06-013-027

विप्राणां ब्रह्मचर्येण सत्येन च दमेन च
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः

BORI CE: 06-013-028

एको जनपदो राजन्द्वीपेष्वेतेषु भारत
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते

BORI CE: 06-013-029

ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा

BORI CE: 06-013-030

स राजा स शिवो राजन्स पिता स पितामहः
गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः

BORI CE: 06-013-031

भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम्
सिद्धमेव महाराज भुञ्जते तत्र नित्यदा

MN DUTT: 04-012-017

क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः
मनोनुगात् परश्चोष्णो देशः कुरुकुलोद्वह

MN DUTT: 04-012-018

उष्णात् परः प्रावरकः प्रावारादन्धकारकः
अन्धकारकदेशात् तु मुनिदेशः परः स्मृतः

MN DUTT: 04-012-019

मुनिदेशात् परश्चैव प्रोच्यते दुन्दुभिस्वनः
सिद्धचारणसंकीर्णो गौरप्रायो जनाधिप

MN DUTT: 04-012-020

एते देशा महाराज देवगन्धर्वसेविताः
पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान्

MN DUTT: 04-012-021

तत्र नित्यं प्रभवति स्वयं देवः प्रजापतिः
तं पर्युपासते नित्यं देवाः सर्वे महर्षयः

MN DUTT: 04-012-022

वाग्भिर्मनोऽनुकूलाभिः पूजयन्तो जनाधिप
जम्बूद्वीपात् प्रवर्तन्ते रत्नानि विविधान्युत

MN DUTT: 04-012-023

द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम
ब्रह्मचर्येण सत्येन प्रजानां हि दमेन च
आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः
एको जनपदो राजन् द्वीपेष्वेतेषु भारत

MN DUTT: 04-012-024

उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते
ईश्वरो दण्डपुद्यम्य स्वयमेव प्रजापतिः
द्वीपानेतान् महाराज रक्षस्तिष्ठति नित्यदा
स राजा स शिवो राजन् स पिता प्रपितामहः

MN DUTT: 04-012-025

गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः
भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम्
सिद्धमेव महाबाहो तद्धि भुञ्जन्ति नित्यदा
ततः परं समा नाम दृश्यते लोकसंस्थितिः

M. N. Dutt: The country near Krauncha is called Kushala, that near Vainana is Manonuga that next to Manonuga, O perpetuator of the Kuru race, is called Ushna. Next to Ushna is Pravaraka, next to Pravarka is Andhakaraka, next to Andhakaraka is named Munidesha, Next to Munidesha is Dundubhisvana frequented by the Siddhas and the Charanas. O king, the people of this regions are white. O king, all these countries are inhabited by the celestial and the Gandharvas. In Pushkara (island) there is a mountain called Pushkara, full of gems and jewels. There dwells the divine creator of the worlds himself. All the celestial and great Rishis always worship bim. With gratifying words and respectful adoration. o king, various gems from Jambudvipa are used there. O king, in all these islands Brahmacharya, truth, self-control, also health and length of life are in the ratio of one to two as the island are more and more remote northwards. O king, O descendant of Bharata, the land in all these islands is but one country. For it is said to be the one country in which is scen but one religion. The supreme lord of creation himself, lifting up the rod of chastisement always lives there and protects! these islands. O king,. he is their ruler, he is their source of happiness, he is their father, he is their grandfather. O foremost of men, it is he who protects there all mobile and immobile creatures. O descendant of Kuru, cooked food comes there of itself and all creatures eat it every day. O mighty-armed hero, next to these regions is seen the region named Shyama.

BORI CE: 06-013-032

ततः परं समा नाम दृश्यते लोकसंस्थितिः
चतुरश्रा महाराज त्रयस्त्रिंशत्तु मण्डलम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-013-033

तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसंमताः
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः
सुप्रतीकस्तथा राजन्प्रभिन्नकरटामुखः

MN DUTT: 04-012-026

चतुरस्र महाराज त्रयस्त्रिंशत् तु मण्डलम्
तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसम्मताः
दिग्गजा भरतश्रेष्ठ वामनरावतादयः

M. N. Dutt: It is like a star in shape having four corners. O king, it has thirty three Mandalas. ) descendant of Kuru, there live four great clephants adored by all, o best among the Bharata race, they are Vamana, Airavata, Supratika with rent temples and also another.

BORI CE: 06-013-034

तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे
असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा

MN DUTT: 04-012-027

तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे
असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा

M. N. Dutt: I cannot venture to calculate the proportions of these four elephants. Their length, breadth and thickness have ever remained umascertained.

BORI CE: 06-013-035

तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च
असंबाधा महाराज तान्निगृह्णन्ति ते गजाः

BORI CE: 06-013-036

पुष्करैः पद्मसंकाशैर्वर्ष्मवद्भिर्महाप्रभैः
ते शनैः पुनरेवाशु वायून्मुञ्चन्ति नित्यशः

MN DUTT: 04-012-028

तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव हि
असम्बद्धा महाराज तान् निगृह्णन्ति ते गजाः
पुष्करैः पद्मसंकाशैविकसद्भिर्महाप्रभैः
शतधा पुनरेवाशु ते तान् मुञ्चन्ति नित्यशः

M. N. Dutt: O king, winds blow in these regions irregularly from all directions. These winds are scized by these elephants with the tips of their trunks, which are like to lotus in complexion, which are very bright and which they are capable of drawing up in this way. As soon as they scize them, they let them out.

BORI CE: 06-013-037

श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः

MN DUTT: 04-012-029

श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः

M. N. Dutt: O king, having been thus let out by these clephants, these winds come over to this earth, and for their coming creatures breathe and live.

BORI CE: 06-013-038

धृतराष्ट्र उवाच
परो वै विस्तरोऽत्यर्थं त्वया संजय कीर्तितः
दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि संजय

MN DUTT: 04-012-030

धृतराष्ट्र उवाच परो वै विस्तरोऽत्यर्थं त्वया संजय कार्तितः
दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि संजय

M. N. Dutt: Dhritarashtra said O Sanjaya, you have told me in detail about the first subject. You have also told me the position of the islands. O Sanjaya tell me now the rest.

BORI CE: 06-013-039

संजय उवाच
उक्ता द्वीपा महाराज ग्रहान्मे शृणु तत्त्वतः
स्वर्भानुः कौरवश्रेष्ठ यावदेष प्रभावतः

MN DUTT: 04-012-031

संजय उवाच उक्ता द्वीपा महाराज ग्रहं वै शृणु तत्त्वतः
स्वर्भानोः कौरवश्रेष्ठ यावदेव प्रमाणतः

M. N. Dutt: Sanjaya said O great king, I have described to you all the islands. O Kuru chief, now hear what I say about the heavily bodies and about Svarbhanu.

BORI CE: 06-013-040

परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै

MN DUTT: 04-012-032

परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै

M. N. Dutt: O king, it is hcard by us that the planet Svarbhanu is a globe. Its diameter is twelve thousand Yojanas.

BORI CE: 06-013-041

परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ
षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा

MN DUTT: 04-012-033

परिणाहेन षट्त्रिंशद् विपुलत्वेन चानघ
पष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा

M. N. Dutt: And because because it is very large, its circumference is forty two thousand Yojanas. O sinless one, thus say the learned men of old.

BORI CE: 06-013-042

चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम्
एकोनषष्टिर्वैपुल्याच्छीतरश्मेर्महात्मनः

BORI CE: 06-013-043

सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन
विष्कम्भेण ततो राजन्मण्डलं त्रिंशतं समम्

BORI CE: 06-013-044

अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ
श्रूयते परमोदारः पतंगोऽसौ विभावसुः
एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत

MN DUTT: 04-012-034

चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत् तु मण्डलम्
एकोनषष्टिविष्कम्भं शीतरश्मेर्महात्मनः
सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन
विष्कम्भेण ततो राजन् मण्डलं त्रिंशता समम्
अष्टपञ्चाशतं राजन् विपुलत्वेन चानघ
श्रूयते परमोदारः पतगोऽसौ विभावसुः
एतत् प्रमाणमर्कस्य निर्दिष्टमिह भारत

M. N. Dutt: O king, the diameter of the moon is said to be cleven thousand Yojanas. O Kuru chief, the circumference of our this famous planet of cool rays is said to be thirty-cight thousand and nine hundred Yojanas. O descendant of Kuru, we have heard that the diameter of the beneficent, fast-going and light-giving sun is ten thousand and Yojanas, and O king, its circumference is thirty-five thousand cight hundred miles, O sinless one, O descendant of Bharata, these are all the calculations of Arka.

BORI CE: 06-013-045

स राहुश्छादयत्येतौ यथाकालं महत्तया
चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः

MN DUTT: 04-012-035

स राहुश्छादयत्येतौ यथाकालं महत्तया
चन्द्रादित्यौ महाराज संक्षेपोऽयमुदाहृतः

M. N. Dutt: The planet Rahu on account of its great bulk covers both the sun and the moon in due tiine (during eclipses). I tell you all this in brief.

BORI CE: 06-013-046

इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि

MN DUTT: 04-012-036

इत्येतत् ते महाराज पृच्छतः शास्त्रचक्षुषा
सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि

M. N. Dutt: O great king, with the help of the eye of science, I have told you all that you asked me. Be blessed.

BORI CE: 06-013-047

यथादृष्टं मया प्रोक्तं सनिर्याणमिदं जगत्
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति

MN DUTT: 04-012-037

यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत्
तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति

M. N. Dutt: I shall now tell you of the construction of the universe as narrated in the Shastras. Therefore, O descendant of Kuru, pacify your son Duryodhana.

BORI CE: 06-013-048

श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम्
श्रीमान्भवति राजन्यः सिद्धार्थः साधुसंमतः
आयुर्बलं च वीर्यं च तस्य तेजश्च वर्धते

MN DUTT: 04-012-038

श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम्
श्रीमान् भवति राजन्यः सिद्धार्थः साधुसम्मतः

M. N. Dutt: O best of the Bharata race, hearing this delightful Bhumi Parva, a Kshatriya obtains prosperity, the fruition of all his desires and approbation of the pious.

BORI CE: 06-013-049

यः शृणोति महीपाल पर्वणीदं यतव्रतः
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः

BORI CE: 06-013-050

इदं तु भारतं वर्षं यत्र वर्तामहे वयम्
पूर्वं प्रवर्तते पुण्यं तत्सर्वं श्रुतवानसि

MN DUTT: 04-012-039

आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते
यः शृणोति महीपाल पर्वणीदं यतव्रतः
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः
इदं तु भारतं वर्षं यत्र वर्तामहे वयम्
पूर्वैः प्रवर्तितं पुण्यं तत् सर्वं श्रुतवानसि

M. N. Dutt: The king who hears this on the full-moon or the new-incon day and observes the vows with care, obtains long life, fame, and prowess. His ancestral manes become pleased. You have now heard of all the merits that flow from this Bharata Varsha in which we live.

Home | About | Back to Book 06 Contents | ← Chapter 12 | Chapter 14 →