Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 019

BORI CE: 06-019-001

धृतराष्ट्र उवाच
अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः

MN DUTT: 04-020-001

धृतराष्ट्र उवाच अक्षौहिण्यो दशैका च व्यूढा दृष्ट्वा युधिष्ठिरः
कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः

M. N. Dutt: Dhritarashtra said Having seen our eleven Akshauhinis placed in battle array, how did Yudhishthira the son of Pandu, make his counter-array with his troops which were smaller than ours?

BORI CE: 06-019-002

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्
कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः

MN DUTT: 04-020-002

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्
कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत संजय

M. N. Dutt: O Sanjaya, how did the son of Kunti form his counter array of troops against Bhishma who knew all kinds of Vyuhas, those of the celestial, the Gandharvas, the Asuras and the men.

BORI CE: 06-019-003

संजय उवाच
धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः
अभ्यभाषत धर्मात्मा धर्मराजो धनंजयम्

MN DUTT: 04-020-003

संजय उवाच धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः
अभ्यभाषत धर्मात्मा धर्मराजो धनंजयम्

M. N. Dutt: Sanjaya said seeing the troops of the Kurus placed in battle-array, the virtuous minded son of Pandu, Dharmaraja Yudhishthira, thus spoke spoke to Dhananjaya (Arjuna).

BORI CE: 06-019-004

महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून्

MN DUTT: 04-020-004

महर्षेर्वचनात् तात वेदयन्ति बृहस्पतेः
संहतान् योधयेदल्पान् कामं विस्तारयेद् बहून्

M. N. Dutt: We know from the words of Brihaspati that few (troops) must be made to fight be forming them in a solid array, and many may be expanded according to pleasure.

BORI CE: 06-019-005

सूचीमुखमनीकं स्यादल्पानां बहुभिः सह
अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः

MN DUTT: 04-020-005

सूचीमुखमनीकं स्यादल्पानां बहुभिः सह
अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः

M. N. Dutt: When a few have to fight with many, the Vyuha should be made the Needle mounted. Our troops in comparison to those of our enemies are but few.

BORI CE: 06-019-006

एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव
तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुनः

MN DUTT: 04-020-006

एतद् वचनमाज्ञाय महर्षेव्यूह पाण्डव
एतच्छ्रुत्वा धर्मराजं प्रत्यभाषत पाण्डवः

M. N. Dutt: O son of Pandu, keeping always in mind this precept of the great Rishi, array our troops". Having heard this, the Pandava thus spoke to Dharmaraja Yudhishthira.

BORI CE: 06-019-007

एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम्
अचलं नाम वज्राख्यं विहितं वज्रपाणिना

MN DUTT: 04-020-007

एष व्यूहामि ते व्यूहं राजसत्तम दुर्जयम्
अचलं नाम वज्राख्यं विहितं वज्रपाणिना

M. N. Dutt: O foremost of kings, that immovable Vyuha called Vajra which was designed by the wielder of thunderbolt (Indra), that impenetrable Vyuha I shall make today.

BORI CE: 06-019-008

यः स वात इवोद्धूतः समरे दुःसहः परैः
स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः

MN DUTT: 04-020-008

यः स वात इवोद्भूतः समरे दुःसहः परैः
स नः पुरो योत्स्यते वै भीमः प्रहरतां वरः

M. N. Dutt: He who is like a raging tempest, he who is irresistible in battle by any foe, that foremost of heroes. Bhima, will fight at the head of our troops.

BORI CE: 06-019-009

तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः
अग्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः

MN DUTT: 04-020-009

तेजांसि रिपुसैन्यानां मृद्नन् पुरुषसत्तमः
अग्रऽग्रणीर्योत्स्यति नो युद्धोपायविचक्षणः

M. N. Dutt: That foremost of men who knows all the appliances of battle, becoming our leader, will stand in front of our army, and crush the prowess of the enemy's troops.

BORI CE: 06-019-010

यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः
निवर्तिष्यन्ति संभ्रान्ताः सिंहं क्षुद्रमृगा इव

BORI CE: 06-019-011

तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम्
भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः

MN DUTT: 04-020-010

यं दृष्ट्वा कुरवः सर्वे दुर्योधनपुरोगमाः
निवर्तिष्यन्ति संत्रस्ताः सिहं क्षुद्रमृगा यथा
तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयाः
भीमं प्रहरतां श्रेष्ठं देवराजमिवामराः

M. N. Dutt: That foremost of all warriors, Bhima, will lead us, seeing whom all the warriors, headed by Duryodhana, will fly in terror as small animals fly at the sight of a lion. Our fears being all dispelled, we shall all seck his shelter as if he were a wall, as the celestial seeks the shelter of Indra."

BORI CE: 06-019-012

न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम्
द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम्

MN DUTT: 04-020-011

न हि सोऽस्ति पुमाँल्लोके य: संक्रुद्धं वृकोदरम्
द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम्

M. N. Dutt: There breathes none in the world who can cast his eye on the foremost of men, Vrikodara of fearful deeds, when he is enraged.

BORI CE: 06-019-013

भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम्
चरन्वेगेन महता समुद्रमपि शोषयेत्

BORI CE: 06-019-014

केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान्
एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर

MN DUTT: 04-020-012

भीमसेनो गदां बिभ्रद् वज्रसारमयीं दृढाम्
चरन् वेगेन महता समुद्रमपि शोषयेत्
कैकयो धृष्टकेतुश्च चेकितानश्च वीर्यवान्
एते तिष्ठन्ति सामान्याः प्रेक्षन्तस्ते जनाधिप

M. N. Dutt: Along with the Kaikeya brothers and Dhrishtaketu and the greatly courageous Chekitana. Bhimasena the wielder of the mace made of the hardest metal, moving with fearful speed, can dry up even the sea.

Corresponding verse not found in BORI CE

MN DUTT: 04-020-013

धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत्
भीमसेनं तदा राजन् दर्शयस्व महाबलम्

M. N. Dutt: "O king (look) the sons of Dhritarashtra with their counsellors look on him". O king, pointing out Bhimasena, this was what Bibhatsu (Arjuna) spoke.

BORI CE: 06-019-015

धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत्
ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष
अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे

MN DUTT: 04-020-014

ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि भारत
अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे

M. N. Dutt: O descendant of Bharata, when Partha (Arjuna) was thus speaking, all the troops worshipped him on the field of battle with congratulatory words.

BORI CE: 06-019-016

एवमुक्त्वा महाबाहुस्तथा चक्रे धनंजयः
व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा

MN DUTT: 04-020-015

एवमुक्त्वा महाबाहुस्तथा चक्रे धनंजयः
व्यूह्य तानि बलान्याशु प्रययौ फाल्गुनस्तथा

M. N. Dutt: Having said this, the mighty-armed Dhananjaya (Arjuna), did as he said. Phalguna (Arjuna) quickly placing his troops in battlearray, marched against the enemy.

BORI CE: 06-019-017

संप्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः
गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत

MN DUTT: 04-020-016

सम्प्रयातान् कुरून् दृष्ट्वा पाण्डवानां महाचमूः
गङ्गेव पूर्णा स्तिमिता स्पन्दमाना व्यदृश्यत

M. N. Dutt: Seeing the Kuru army on the march, the great Pandava army appeared like the full, immovable and rolling and surging Ganga.

BORI CE: 06-019-018

भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः
नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान्

MN DUTT: 04-020-017

भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च वीर्यवान्
नकुलः सहदेवश्च दृष्टकेतुश्च पार्थिवः

M. N. Dutt: Bhimasena, the greatly powerful Dhrishtadyumna, Nakula and Sahadeva and king Dhrishtaketu become the several leaders of the (Pandava) force.

BORI CE: 06-019-019

समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः

MN DUTT: 04-020-018

विराटश्च ततः पश्चाद् राजाऽथाक्षौहिणीवृतः
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः

M. N. Dutt: The king Virata, accompanied by his brothers and sons, and surrounded by one Akshauhini of soldiers, marched in the rear and protected the army from behind.

BORI CE: 06-019-020

चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती
द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः

BORI CE: 06-019-021

धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः
सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः

BORI CE: 06-019-022

शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ

MN DUTT: 04-020-019

चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती
द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः
सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः
यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ

M. N. Dutt: The greatly effulgent twin sons of Madri (Nakula and Sahadeva) became the protectors of Bhima's chariot. The sons of Draupadi and the son of Subhadra, all possessing great heroism, protected him from behind. Behind him stood Shikhandin, who was protected by Arjuna. O best of the Bharata race, he advanced with the firm determination to kill Bhishma.

BORI CE: 06-019-023

पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ

MN DUTT: 04-020-020

पृष्ठतोऽप्यर्जुनस्यासीद् युयुधानो महाबलः
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ

M. N. Dutt: Behind Arjuna stood the mighty Yuyudhana; and the two Panchala princes, Yudhamanyu add Uttamaujas protected Arjuna's chariot.

BORI CE: 06-019-024

राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः
बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव

MN DUTT: 04-020-021

राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः
बृहद्भिः कुञ्चरैर्मत्तैश्चलद्भिरचलैरिव

M. N. Dutt: Then king Yudhishthira, surrounded by huge and various elephants each resembling a moving hill, took up his position in the centre of the army.

BORI CE: 06-019-025

अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः
विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी

MN DUTT: 04-020-022

अक्षौहिण्याथ पाञ्चाल्यो यज्ञसेनो महामनाः
विराटमन्वयात् पश्चात् पाण्डवार्थं पराक्रमी

M. N. Dutt: The illustration Yajnasena the greatly powerful Panchala king placed himself behind Virata (king) with one Akshauhini of soldiers.

BORI CE: 06-019-026

तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः
नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः

MN DUTT: 04-020-023

तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः
नानाचित्रधरा राजन् रथेष्वासन् महाध्वजाः

M. N. Dutt: O king, the standards of those kings, cars bore various devices. They were all adorned with excellent ornaments of gold. They were as effulgent as the moon or the sun.

BORI CE: 06-019-027

समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम्

MN DUTT: 04-020-024

समुत्सार्य ततः पश्चाद् धृष्टद्युम्नो महारथः
भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद् युधिष्ठिरम्

M. N. Dutt: Asking the kings to move onward the great car-warrior Dhrishtadyumna accompanied by his brothers and sons, protected Yudhishthira from behind.

BORI CE: 06-019-028

त्वदीयानां परेषां च रथेषु विविधान्ध्वजान्
अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः

MN DUTT: 04-020-025

त्वदीयानां परेषां न रथेषु विपुलान् ध्वजान्
अभिभूयार्जुनस्यैको रथे तस्थौ महाकपिः

M. N. Dutt: Shadowing all the great standards of the cars on your side, a huge ape stood (as standard) on Arjuna's car.

BORI CE: 06-019-029

पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः

MN DUTT: 04-020-026

पादातास्त्वग्रतोऽगच्छन्नसिशक्त्वृष्टिपाणयः
अनेकशतसाहस्रा भीमसेनस्य रक्षिणः

M. N. Dutt: Many hundreds and thousands of footsoldiers, armed with swords, spears and scimitars, marched ahead protecting Bhimsena.

BORI CE: 06-019-030

वारणा दशसाहस्राः प्रभिन्नकरटामुखाः
शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः

BORI CE: 06-019-031

क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः
राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः

MN DUTT: 04-020-027

वारणा दशसाहस्राः प्रभिन्नकरटामुखाः
शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः
क्षरन्त इव जीमूता महार्हाः पद्मगन्धिनः
राजानमन्वयुः पश्चाज्जीमूता इव वार्षिकाः

M. N. Dutt: Ten thousand elephants with juice trickling down their checks and mouth, each endued with great courage, each as huge as a hill, each blazing with golden caparisons, each emitting the fragrance of lotuses, followed the king like so many moving mountains.

BORI CE: 06-019-032

भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम्
प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः

MN DUTT: 04-020-028

भीमसेनो गदां भीमा प्रकर्षन् परिघोपमाम्
प्रचकर्ष महासैन्यं दुराधर्षो महामनाः

M. N. Dutt: The illustrious and invincible Bhimasena, whirling his fearful mace loO king like a parigha (weapon), seemed to crush your sons' sons' army.

BORI CE: 06-019-033

तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम्
न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके

MN DUTT: 04-020-029

तमर्कमिव दुष्प्रेक्ष्यं तपन्तमिव वाहिनीम्
न शेकुः सर्वयोधास्ते प्रतिवीक्षितुमन्तिके

M. N. Dutt: He was incapable of being looked at like the sun. He was scorching, as it were, the enemy army. None of the warriors could even look at him from a near point.

BORI CE: 06-019-034

वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना

MN DUTT: 04-020-030

वज्रो नामेष स व्यूहो निर्भयः सर्वतोमुखः
चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना

M. N. Dutt: This Vyuha, called Vajra, with its face turned to all sides, had, as it were, the bows (of the warriors) as its lightnings. This extremely fearful Vyuha was protected by the wielder of Gandiva (Arjuna).

BORI CE: 06-019-035

यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम्
अजेयो मानुषे लोके पाण्डवैरभिरक्षितः

MN DUTT: 04-020-031

यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम्
अजेयो मानुषे लोके पाण्डवैरभिरक्षितः

M. N. Dutt: Thus placing their troops in this counterarray, the Pandavas waited for battle, Protected as it was by the Pandavas that Vyuha became impenetrable in the world.

BORI CE: 06-019-036

संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान्

MN DUTT: 04-020-032

संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति
प्रावात् सपृषतो वायुर्निरभ्रे स्तनयित्नुमान्

M. N. Dutt: At the dawn of day when the armies were waiting for the sunrise, a wind began to blow with drops of water. Though there were no clouds, yet the roars of thunder were heard.

BORI CE: 06-019-037

विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः
रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत्

MN DUTT: 04-020-033

विष्वग्वाताश्च विवर्नीचैः शर्करकर्षिणः रजश्योद्भूयत महत् तम आच्छादयज्जगत्

M. N. Dutt: Dry winds began to blow from all sides, carrying showers of sharp pointed stones and pebbles. A thick dust rose and covered the world with darkness.

BORI CE: 06-019-038

पपात महती चोल्का प्राङ्मुखी भरतर्षभ
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना

MN DUTT: 04-020-034

पपात महती चोल्का प्राङ्मुखी भरतर्षभ
उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना

M. N. Dutt: O best of the Bharata race, large meteors fell, and striking the rising sun, they fell in fragments with loud noise.

BORI CE: 06-019-039

अथ सज्जीयमानेषु सैन्येषु भरतर्षभ
निष्प्रभोऽभ्युदियात्सूर्यः सघोषो भूश्चचाल ह
व्यशीर्यत सनादा च तदा भरतसत्तम

MN DUTT: 04-020-035

अथ संनह्यमानेषु सैन्येषु भरतर्षभ
निष्प्रभोऽभ्युद्ययौ सूर्यः सघोषं भूश्चचाल च
व्यशीर्यत सनादा च भूस्तदा भरतर्षभ
निर्घाता बहवो राजन् दिक्षु सर्वासु चाभवन्

M. N. Dutt: O foremost of the Bharata race, when the armies thus stood in battle-array the sun rise bereft of its splendor and the earth trembled with loud sounds. The roars of thunder were again and again heard on all sides.

BORI CE: 06-019-040

निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन्
प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किंचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-019-041

ध्वजानां धूयमानानां सहसा मातरिश्वना
किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः

BORI CE: 06-019-042

महतां सपताकानामादित्यसमतेजसाम्
सर्वं झणझणीभूतमासीत्तालवनेष्विव

BORI CE: 06-019-043

एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम्

BORI CE: 06-019-044

स्रंसन्त इव मज्जानो योधानां भरतर्षभ
दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम्

MN DUTT: 04-020-036

प्रादुरासीद् रजस्तीवं न प्राज्ञायत किंचन
ध्वजानां धूयमानानां सहसा मातरिश्वना
किङ्किणीजालबद्धानां काञ्चनस्रग्वराम्बरैः
महतां सपताकानामादित्यसमतेजसाम्
सर्वं झणझणीभूतमासीत् तालवनेष्विव
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः
व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम्
असन्त इव मज्जा नो योधानां भरतर्षभ
दृष्ट्वाऽग्रतो भीमसेनं गदापाणिमवस्थितम्

M. N. Dutt: So thick was the dust that rose that nothing could be seen. The high standards (on the cars) adorned with strings of bells, decked with golden ornaments, garlands of flowers and rich cloths and graced with banners, and loO king like the sun in splendor, being suddenly shaken by the wind gave out a loud jingling noise like that of a forest of palmyra trees. having thus placed their troops in battle-array against the army of your son, and sucking, as it were, the marrow of our warriors and warriors and loO king at Bhimsena who stood at the head of the army with his mace in hand, it was thus that those foremost of men, the Pandavas, who over take delight in battle, stood.

Home | About | Back to Book 06 Contents | ← Chapter 18 | Chapter 20 →