Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 033

BORI CE: 06-033-001

अर्जुन उवाच
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम

MN DUTT: 04-036-001

अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम्
यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम

M. N. Dutt: Arjuna said The excellent and mysterious words, relating to the Supreme Self and the individual Self, which you have spoken to me, have removed my delusion.

BORI CE: 06-033-002

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्

MN DUTT: 04-036-002

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्

M. N. Dutt: O lotus-eyed one, I have heard elaborately from you the mystery of production and dissolution of things, and also about your inexhaustible greatness.

BORI CE: 06-033-003

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम

MN DUTT: 04-036-003

एवमेतद् यथाऽऽत्थ त्वमात्मानं परमेश्वर
दुष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम

M. N. Dutt: O great Lord, what you have said yourself is even so (perfectly true). I desire to see, O best of beings, your divine form.

BORI CE: 06-033-004

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्

MN DUTT: 04-036-004

मन्यसे यदि तच्छक्यं मया दुष्टुमिति प्रभो
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्

M. N. Dutt: If, O Lord, you think that I am competent to see that form, then, O Lord of mystic powers, show me your inexhaustible form.

BORI CE: 06-033-005

श्रीभगवानुवाच
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः
नानाविधानि दिव्यानि नानावर्णाकृतीनि च

MN DUTT: 04-036-005

श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः
नानाविधानि दिव्यानि नानावर्णाकृतीनि च

M. N. Dutt: The great One said Behold, Partha, my forms by hundreds and thousands. They are various divine, and different in colour and form.

BORI CE: 06-033-006

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत

MN DUTT: 04-036-006

पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा
बहून्दृष्टपूर्वाणि पश्याच्चर्याणि भारत

M. N. Dutt: Behold the Adityas, the Vasus, the Rudras, the Ashvins and the Maruts. Behold, 0 Bharata, innumerable wonders, not seen by you before.

BORI CE: 06-033-007

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम्
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि

MN DUTT: 04-036-007

इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम्
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि

M. N. Dutt: Behold, Gudakesha, the entire universe of movable and immovable and whatever else you wish to see, all collected together in my this body.

BORI CE: 06-033-008

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्

MN DUTT: 04-036-008

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्

M. N. Dutt: But you are not fit to see Me with your these eyes. Therefore, I give you divine sight. Behold now my great mystic nature.

BORI CE: 06-033-009

संजय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः
दर्शयामास पार्थाय परमं रूपमैश्वरम्

MN DUTT: 04-036-009

संजय उवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः
दर्शयामास पार्थाय परमं रूपमैश्वरम्

M. N. Dutt: Sanjaya continued O great king, having said this, the mighly lord of mystic powers, Hari, revealed to Partha his great divine form.

BORI CE: 06-033-010

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्

MN DUTT: 04-036-010

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्

M. N. Dutt: With many mouths and eyes, with many wonderful aspects, with many celestial ornaments, with many upraised celestial weapons.

BORI CE: 06-033-011

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्

MN DUTT: 04-036-011

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्

M. N. Dutt: Adorned with celestial garlands and robes, embalmed with celestial fragrance, and full of every wonder; it is resplendent and infinite with faces turned on all sides.

BORI CE: 06-033-012

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः

MN DUTT: 04-036-012

दिवि सूर्यसहस्रस्य भवेद् युगपदुत्थिता
यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः

M. N. Dutt: If splendor of one thousand suns burst forth all at once in the sky, that would be something like the splendor of that great one.

BORI CE: 06-033-013

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा

MN DUTT: 04-036-013

तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा
अपश्यद् देवदेवस्य शरीरे पाण्डवस्तदा

M. N. Dutt: Then the son of Pandu (Arjuna) saw the entire universe, divided and subdivided into many parts, but all collected together in the body of that God of all gods.

BORI CE: 06-033-014

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत

MN DUTT: 04-036-014

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत

M. N. Dutt: Then filled with amazement, Dhananjaya, with his hairs standing on end, his head lowly bowed down and his hands joined together, addressed the great God thus:

BORI CE: 06-033-015

अर्जुन उवाच
पश्यामि देवांस्तव देव देहे; सर्वांस्तथा भूतविशेषसंघान्
ब्रह्माणमीशं कमलासनस्थ;मृषींश्च सर्वानुरगांश्च दिव्यान्

MN DUTT: 04-036-015

अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान्
ब्रह्माणमीशं कमलासनस्थमृषीश्च सर्वानुरगांश्च दिव्यान्

M. N. Dutt: Arjuna said I behold, O Great God, all the celestial and all the varied hosts of creatures. I behold Brahma seated on his lotus-seat; I behold all the great Rishis and divine Nagas.

BORI CE: 06-033-016

अनेकबाहूदरवक्त्रनेत्रं; पश्यामि त्वा सर्वतोऽनन्तरूपम्
नान्तं न मध्यं न पुनस्तवादिं; पश्यामि विश्वेश्वर विश्वरूप

MN DUTT: 04-036-016

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप

M. N. Dutt: O you of infinite forms, I behold you on every side with innumerable arms, bellies, mouths, and eyes. O Lord of the universe, O you of universal form I do see neither your end, nor middle, nor the beginning.

BORI CE: 06-033-017

किरीटिनं गदिनं चक्रिणं च; तेजोराशिं सर्वतो दीप्तिमन्तम्
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता;द्दीप्तानलार्कद्युतिमप्रमेयम्

MN DUTT: 04-036-017

किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम्
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम्

M. N. Dutt: I behold you immeasurable, you whom it is difficult to look at. I behold you bearing your diadem, mace and discus glowing on all sides, possessing a mass of energy, and being subdued with the effulgence of the blazing fire of the sun.

BORI CE: 06-033-018

त्वमक्षरं परमं वेदितव्यं; त्वमस्य विश्वस्य परं निधानम्
त्वमव्ययः शाश्वतधर्मगोप्ता; सनातनस्त्वं पुरुषो मतो मे

MN DUTT: 04-036-018

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे

M. N. Dutt: You are imperishable and the Supreme object of this universe. You are undecaying and the guardian of everlasting virtue. I find you the eternal great Being.

BORI CE: 06-033-019

अनादिमध्यान्तमनन्तवीर्य;मनन्तबाहुं शशिसूर्यनेत्रम्
पश्यामि त्वां दीप्तहुताशवक्त्रं; स्वतेजसा विश्वमिदं तपन्तम्

MN DUTT: 04-036-019

अनादिमध्यान्तमनन्तवीर्य मनन्तबाहुं शशिसूर्यनेत्रम्
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्

M. N. Dutt: I behold you without beginning, middle and end. I behold you possessing infinite prowess and innumerable arms, having the sun and the moon as your two eyes, and the blazing fire as your mouth; I behold you heating the universe with your own great energy.

BORI CE: 06-033-020

द्यावापृथिव्योरिदमन्तरं हि; व्याप्तं त्वयैकेन दिशश्च सर्वाः
दृष्ट्वाद्भुतं रूपमिदं तवोग्रं; लोकत्रयं प्रव्यथितं महात्मन्

MN DUTT: 04-036-020

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्

M. N. Dutt: The space between heaven and earth and all the points of the horizon are pervaded by you alone. The three worlds tremble, O supreme Self, at the sight of your this marvelous and fierce form.

BORI CE: 06-033-021

अमी हि त्वा सुरसंघा विशन्ति; केचिद्भीताः प्राञ्जलयो गृणन्ति
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः; स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः

MN DUTT: 04-036-021

अमी हि त्वां सुरसंघा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः

M. N. Dutt: Hosts of celestial enter into you, some perhaps being afraid pray with joined hands, saying Hail to thee. Hosts of great Rishis and Siddhyas praise you with innumerable hymns of praise.

BORI CE: 06-033-022

रुद्रादित्या वसवो ये च साध्या; विश्वेऽश्विनौ मरुतश्चोष्मपाश्च
गन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते त्वा विस्मिताश्चैव सर्वे

MN DUTT: 04-036-022

रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च
गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे

M. N. Dutt: The Rudras, the Adityas, the Vasus, the Sadhyas, the Visvas, the Ashvins, the Maruts, the Ushmapas, the Gandharvas, the Yakshas, the Asuras, and hosts of Siddhyas see you; and they are all amazed.

BORI CE: 06-033-023

रूपं महत्ते बहुवक्त्रनेत्रं; महाबाहो बहुबाहूरुपादम्
बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लोकाः प्रव्यथितास्तथाहम्

MN DUTT: 04-036-023

रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहुरुपादम्
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः परव्यथितास्तथाऽहम्

M. N. Dutt: O mighty-armed, all creatures frightened, and I am seeing also your mighty form with many mouths and eyes, with innumerable arms, things, feet and bellies, and terrible on account of many tusks.

BORI CE: 06-033-024

नभःस्पृशं दीप्तमनेकवर्णं; व्यात्ताननं दीप्तविशालनेत्रम्
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णो

MN DUTT: 04-036-024

नभःस्पृशं दीप्तमनेकवर्ण व्यात्ताननं दीप्तविशालनेत्रम्
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृति न विन्दामि शमं च विष्णो

M. N. Dutt: I can no longer command courage or enjoy peace of mind, seeing your mighty forin which are is touching the very skies, which is fiery radiant, many winged, widely open mouthed and with large and blazing eyes.

BORI CE: 06-033-025

दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि
दिशो न जाने न लभे च शर्म; प्रसीद देवेश जगन्निवास

MN DUTT: 04-036-025

दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालनलसंनिभानि
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास

M. N. Dutt: Seeing your mouth terrible with tusks and fearful as the all-destroying Fire at the final end of the Yuga, I cannot recognize the points of the horizon or command my peace of mind.

BORI CE: 06-033-026

अमी च त्वां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः
भीष्मो द्रोणः सूतपुत्रस्तथासौ; सहास्मदीयैरपि योधमुख्यैः

MN DUTT: 04-036-026

अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंधैः
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः

M. N. Dutt: All the son of Dhritarashtra, together with the host of kings, Bhishma Drona and Suta's son, Karna, with even the principle warriors of our side.

BORI CE: 06-033-027

वक्त्राणि ते त्वरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि
केचिद्विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः

MN DUTT: 04-036-027

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि
केचिद् विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः

M. N. Dutt: Are quickly entering your terrible mouths, rendered more terrible by they tusks. Some, with their heads crushed, stick at the interstices of your teeth

BORI CE: 06-033-028

यथा नदीनां बहवोऽम्बुवेगाः; समुद्रमेवाभिमुखा द्रवन्ति
तथा तवामी नरलोकवीरा; विशन्ति वक्त्राण्यभिविज्वलन्ति

MN DUTT: 04-036-028

यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति

M. N. Dutt: As many currents of waters, flowing through different channels, roll rapidly into the ocean, so these heroes of the world enter into your blazing mouth.

BORI CE: 06-033-029

यथा प्रदीप्तं ज्वलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः
तथैव नाशाय विशन्ति लोका;स्तवापि वक्त्राणि समृद्धवेगाः

MN DUTT: 04-036-029

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः
स्तवापि वक्त्राणि समृद्धवेगाः

M. N. Dutt: As insects for their own destruction rush in increasing speed into the blazing fire, so these men, with unceasing speed enter into your mouth for their own destruction.

BORI CE: 06-033-030

लेलिह्यसे ग्रसमानः समन्ता;ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः
तेजोभिरापूर्य जगत्समग्रं; भासस्तवोग्राः प्रतपन्ति विष्णो

MN DUTT: 04-036-030

ल्लोकान् समग्रान् वदनैर्व्वलदिः
तेजोभिरापूर्यं जगत् समग्रं भासस्तवोचाः प्रतपन्ति विष्णो

M. N. Dutt: Devouring all these men from every side, you lick them with your flaming mouths. O Vishnu, your fcarful splendor, filling the whole universe with your great energy, heat everything.

BORI CE: 06-033-031

आख्याहि मे को भवानुग्ररूपो; नमोऽस्तु ते देववर प्रसीद
विज्ञातुमिच्छामि भवन्तमाद्यं; न हि प्रजानामि तव प्रवृत्तिम्

MN DUTT: 04-036-031

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम्

M. N. Dutt: Tell me who are you with this fearful form. I bow down my head to you; be gracious to me, O chief of the gods. I desire to know you, Primeval One; for I do not understand your actions.

BORI CE: 06-033-032

श्रीभगवानुवाच
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो; लोकान्समाहर्तुमिह प्रवृत्तः
ऋतेऽपि त्वा न भविष्यन्ति सर्वे; येऽवस्थिताः प्रत्यनीकेषु योधाः

MN DUTT: 04-036-032

श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः
ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः

M. N. Dutt: The Great One said I am (now) the full manifestation of Death, the Destroyer of the worlds. All these warriors, standing in different divisions, will cease to be, even if you do not kill them.

BORI CE: 06-033-033

तस्मात्त्वमुत्तिष्ठ यशो लभस्व; जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्
मयैवैते निहताः पूर्वमेव; निमित्तमात्रं भव सव्यसाचिन्

MN DUTT: 04-036-033

तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वाशत्रून् भुइक्ष्व राज्यं समृद्धम्
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्

M. N. Dutt: Therefore, arise and gain glory Vanquishing the foe, enjoy this great kingdom. All these men are already slain by me. Be my instrument only.

BORI CE: 06-033-034

द्रोणं च भीष्मं च जयद्रथं च; कर्णं तथान्यानपि योधवीरान्
मया हतांस्त्वं जहि मा व्यथिष्ठा; युध्यस्व जेतासि रणे सपत्नान्

MN DUTT: 04-036-034

द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व तेजासि रणे सपत्नान्

M. N. Dutt: Kill Drona, Bhishma, Jayadratha, Karna and all these brave warriors, they are already killed by me. Do not be dismayed. Fight, you will conquer your foes in battle.

BORI CE: 06-033-035

संजय उवाच
एतच्छ्रुत्वा वचनं केशवस्य; कृताञ्जलिर्वेपमानः किरीटी
नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः प्रणम्य

MN DUTT: 04-036-035

संजय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी
मनस्कृत्वा भूय एवाह कृष्णं सगद्गद भीतभीतः प्रणम्य

M. N. Dutt: Sanjaya said Hearing these words the diadem decked Arjuna, trembling, and with joined hands, bowed to Krishna. Making his salutations, overwhelmed with fear, he once more with choked voice said to him.

BORI CE: 06-033-036

अर्जुन उवाच
स्थाने हृषीकेश तव प्रकीर्त्या; जगत्प्रहृष्यत्यनुरज्यते च
रक्षांसि भीतानि दिशो द्रवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः

MN DUTT: 04-036-036

अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहष्यत्यनुरज्यते च
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघा:

M. N. Dutt: Arjuna said It is quite natural, O Hrishikesha, that the universe is delighted and charmed in singing your praise, and Rakshasas are scattered away in fear and hosts of Siddhyas are bowing (at your feet).

BORI CE: 06-033-037

कस्माच्च ते न नमेरन्महात्म;न्गरीयसे ब्रह्मणोऽप्यादिकर्त्रे
अनन्त देवेश जगन्निवास; त्वमक्षरं सदसत्तत्परं यत्

MN DUTT: 04-036-037

कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकत्रै
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत्

M. N. Dutt: And why should they not bow down to you, O Supreme Self, for you are greater than Brahma, you are the primal Cause. O Infinite One, O God of the gods, O Refuge of the universe, you are indestructible, you are that which is and that which is not, and that which is beyond both the existent and non-existence.

BORI CE: 06-033-038

त्वमादिदेवः पुरुषः पुराण;स्त्वमस्य विश्वस्य परं निधानम्
वेत्तासि वेद्यं च परं च धाम; त्वया ततं विश्वमनन्तरूप

MN DUTT: 04-036-038

स्त्वमस्य विश्वस्य परं निधानम्
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप

M. N. Dutt: You are the First God, the Ancient Being; you are the Supreme Refuge of the world. You are the Knower and the Object to be known; you are the highest abode. O Infinite One, the whole universe is pervaded by you.

BORI CE: 06-033-039

वायुर्यमोऽग्निर्वरुणः शशाङ्कः; प्रजापतिस्त्वं प्रपितामहश्च
नमो नमस्तेऽस्तु सहस्रकृत्वः; पुनश्च भूयोऽपि नमो नमस्ते

MN DUTT: 04-036-039

वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च
नमो नमस्तेऽस्तु सहस्रकृत्व: पुनश्च भूयोऽपि नमो नमस्ते

M. N. Dutt: You are Vayu, Yama, Agni, Varuna, Chandra, Prajapati and Grandsire. I bow down my head to you a thousand times. Again and yet again I bow down my head to you.

BORI CE: 06-033-040

नमः पुरस्तादथ पृष्ठतस्ते; नमोऽस्तु ते सर्वत एव सर्व
अनन्तवीर्यामितविक्रमस्त्वं; सर्वं समाप्नोषि ततोऽसि सर्वः

MN DUTT: 04-036-040

नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः

M. N. Dutt: My salutation to you in front; my salutation to your from behind. O you All, my salutation to you from every side. You are all, your cnergy infinite, your prowess immeasurable; you embrace all.

BORI CE: 06-033-041

सखेति मत्वा प्रसभं यदुक्तं; हे कृष्ण हे यादव हे सखेति
अजानता महिमानं तवेदं; मया प्रमादात्प्रणयेन वापि

BORI CE: 06-033-042

यच्चावहासार्थमसत्कृतोऽसि; विहारशय्यासनभोजनेषु
एकोऽथ वाप्यच्युत तत्समक्षं; तत्क्षामये त्वामहमप्रमेयम्

MN DUTT: 04-036-041

सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति
अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वाऽपि
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु
एकोऽथवाऽप्यच्युत तत्समक्षं तत् क्षामये त्वामहमप्रमेयम्

M. N. Dutt: O Krishna, O Yadava, O friend, O undecaying One, O Infinite one, I beg your pardon for whatever has been said carelessly by me, and whatever disrespect has been shown to you not knowing your greatness, and considering you friend from want of judgment or from love, either out of mirth or on occasions of play lying, sitting or at meals, while alone or in the presence of others.

BORI CE: 06-033-043

पितासि लोकस्य चराचरस्य; त्वमस्य पूज्यश्च गुरुर्गरीयान्
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो; लोकत्रयेऽप्यप्रतिमप्रभाव

MN DUTT: 04-036-042

पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव

M. N. Dutt: You are the Father of the universe, of movable and immovable; you are the great Master deserving of all worship. There is none equal to you. How can there be one greater than you whose power is matchless in these worlds.

BORI CE: 06-033-044

तस्मात्प्रणम्य प्रणिधाय कायं; प्रसादये त्वामहमीशमीड्यम्
पितेव पुत्रस्य सखेव सख्युः; प्रियः प्रियायार्हसि देव सोढुम्

MN DUTT: 04-036-043

तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्

M. N. Dutt: Therefore, O Lord, O adorable One, bowing to you, prostrating before you, I ask your grace. You should overlook my faults, O God,, as father does his son's a friend his friend's a lover his lover's.

BORI CE: 06-033-045

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा; भयेन च प्रव्यथितं मनो मे
तदेव मे दर्शय देव रूपं; प्रसीद देवेश जगन्निवास

MN DUTT: 04-036-044

अदृष्टपूर्वं हृषीतोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे
तदेव मे दर्शय देवरूपं प्रसीद देवेश जगनिवास

M. N. Dutt: Seeing your this form unseen before, I have been delighted, but my mind has been frightened. Show me your ordinary form. O God. Be gracious, O Lord of the gods, O Refuge of the universe

BORI CE: 06-033-046

किरीटिनं गदिनं चक्रहस्त;मिच्छामि त्वां द्रष्टुमहं तथैव
तेनैव रूपेण चतुर्भुजेन; सहस्रबाहो भव विश्वमूर्ते

MN DUTT: 04-036-045

मिच्छामि त्वां द्रष्टुमहं तथैव
तेनैव रूपेण चतुर्भुजेन सहस्रवाहो भव विश्वमूर्ते

M. N. Dutt: I desire to see you as before, with diadem, discus and mace. O you of thousand arms, O you of universal form, be of that four armed form.

BORI CE: 06-033-047

श्रीभगवानुवाच
मया प्रसन्नेन तवार्जुनेदं; रूपं परं दर्शितमात्मयोगात्
तेजोमयं विश्वमनन्तमाद्यं; यन्मे त्वदन्येन न दृष्टपूर्वम्

MN DUTT: 04-036-046

श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्

M. N. Dutt: The great One said Being pleased with you, O Arjuna, I have by my mystic powers, shown to you this my Supreme form, glorious, universal, infinite and Primeval, which has been seen by none before, except now by you.

BORI CE: 06-033-048

न वेदयज्ञाध्ययनैर्न दानै;र्न च क्रियाभिर्न तपोभिरुग्रैः
एवंरूपः शक्य अहं नृलोके; द्रष्टुं त्वदन्येन कुरुप्रवीर

MN DUTT: 04-036-047

न च क्रियाभिर्न तपोभिरुयैः एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर

M. N. Dutt: Except by you only, O Kuru warrior, I cannot be seen in this form by any one in this word, not even by the study of the Vedas, or by sacrifices, gifts, actions or severest penances.

BORI CE: 06-033-049

मा ते व्यथा मा च विमूढभावो; दृष्ट्वा रूपं घोरमीदृङ्ममेदम्
व्यपेतभीः प्रीतमनाः पुनस्त्वं; तदेव मे रूपमिदं प्रपश्य

MN DUTT: 04-036-048

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्
व्यपेतभी: प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य

M. N. Dutt: Have no fear or perplexity of mind at seeing my this fearful form. Freed from fear, with a joyful heart, behold my other form.

BORI CE: 06-033-050

संजय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा; स्वकं रूपं दर्शयामास भूयः
आश्वासयामास च भीतमेनं; भूत्वा पुनः सौम्यवपुर्महात्मा

MN DUTT: 04-036-049

संजय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा

M. N. Dutt: Sanjaya said Having said all this to Arjuna, Vasudeva once more showed him his own ordinary form. The high-souled One, once more assuming his gentle form, comforted Arjuna who was much agitated.

BORI CE: 06-033-051

अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः

MN DUTT: 04-036-050

अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः

M. N. Dutt: Arjuna said Seeing your this gentle human form, o Janardana, I have come to my right mind and to my normal state.

BORI CE: 06-033-052

श्रीभगवानुवाच
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः

MN DUTT: 04-036-051

श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम
देवा अप्यस्य रूपस्य नित्यं दर्शनकाक्षिणः

M. N. Dutt: The great one said 'The form of mine, which you have (just now) seen, is difficult to be seen. Even the celestial are always eager to see my this great form.

BORI CE: 06-033-053

नाहं वेदैर्न तपसा न दानेन न चेज्यया
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा

MN DUTT: 04-036-052

नाहं वेदैर्न तपसा न दानेन न चेज्यया
शक्य एवंविधो दुष्टुं दृष्टवानसि मां यथा

M. N. Dutt: Not by the study of the Vedas, not by penances, gifts or sacrifices, can I be seen in this form of mine which you have seen.

BORI CE: 06-033-054

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप

MN DUTT: 04-036-053

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप

M. N. Dutt: But by exclusive devotion to me, O Arjuna, O chastiser of foes, I can, in this form, be known, truly seen and attained to.

BORI CE: 06-033-055

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव

MN DUTT: 04-036-054

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव

M. N. Dutt: O Arjuna, he who does everything for Me, who has only Me for his supreme objects, who has only Me for his supreme objects, who is freed from all attachments and who is without enmity towards any beings, comes to Me.

Home | About | Back to Book 06 Contents | ← Chapter 32 | Chapter 34 →