Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 032

BORI CE: 06-032-001

श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया

MN DUTT: 04-035-001

श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया

M. N. Dutt: The great one said And again, O mighty-armed, listen to My words relating to the great Self. I tell them to you out of a wish for your welfare, and you, too, will be delighted with them.

BORI CE: 06-032-002

न मे विदुः सुरगणाः प्रभवं न महर्षयः
अहमादिर्हि देवानां महर्षीणां च सर्वशः

MN DUTT: 04-035-002

न मे विदुः सुरगणाः प्रभवं न महर्षयः
अहमादिहि देवानां महर्षीणां च सर्वशः

M. N. Dutt: The hosts of gods and great sages do not know my origin, for I am in every way the source of the gods and sages.

BORI CE: 06-032-003

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते

MN DUTT: 04-035-003

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्
असम्मूढः स मर्येषु सर्वपापैः प्रमुच्यते

M. N. Dutt: He, who knows Me to be unborn, free from delusion, without beginning, the supreme Lord of all the world, is released from all sins.

BORI CE: 06-032-004

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः
सुखं दुःखं भवोऽभावो भयं चाभयमेव च

MN DUTT: 04-035-004

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः
सुखं दुःखं भवोऽभावो भयं चाभयमेव च

M. N. Dutt: Intelligence, knowledge, absence from delusion, forgiveness, truth, self-restraint, tranquility, pleasure, pain, birth, fear and also security.

BORI CE: 06-032-005

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः

MN DUTT: 04-035-005

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः

M. N. Dutt: Harmlessness, equanimity of mind; contentment, penance, offering gifts, fame, infamy, all these attributes of being arise from Me alone.

BORI CE: 06-032-006

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः

MN DUTT: 04-035-006

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः

M. N. Dutt: The seven great Rishis, and also the four ancient Manus, pertaining my nature, were all born from my mind, (by My mere thinking). From them are all things born.

BORI CE: 06-032-007

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः
सोऽविकम्पेन योगेन युज्यते नात्र संशयः

MN DUTT: 04-035-007

एतां विभूति योगं च मम यो वेत्ति तत्त्वतः
सोऽविकम्पेन योगेन युज्यते नात्र संशयः

M. N. Dutt: He, who knows correctly these emanations and mystic powers of Mine, becomes possessed of unswerving devotion, there is no doubt about it.

BORI CE: 06-032-008

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते
इति मत्वा भजन्ते मां बुधा भावसमन्विताः

MN DUTT: 04-035-008

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते
इति मत्वा भजन्ते मां बुधा भावसमन्विताः

M. N. Dutt: The truly wise man, endued with My nature, worship Me, believing that I am the origin of all, and from Me all things proceed.

BORI CE: 06-032-009

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च

MN DUTT: 04-035-009

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च

M. N. Dutt: Such men placing their minds on Me, devoting their lives to Me, instructing each other and speaking about Me, are always contended and happy.

BORI CE: 06-032-010

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्
ददामि बुद्धियोगं तं येन मामुपयान्ति ते

MN DUTT: 04-035-010

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्
ददामि बुद्धियोगं तं येन मामुपयान्ति ते

M. N. Dutt: To such men I give that knowledge by which they attain to Me.

BORI CE: 06-032-011

तेषामेवानुकम्पार्थमहमज्ञानजं तमः
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता

MN DUTT: 04-035-011

तेषामेवानुकम्पार्थमहमज्ञानजं तमः
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता

M. N. Dutt: Out of compassion for them I, remaining in their hearts, destroy, in such men, the darkness of ignorance, with the lamp of knowledge.

BORI CE: 06-032-012

अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान्
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्

MN DUTT: 04-035-012

अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान्
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्

M. N. Dutt: Arjuna said You are the supreme Brahma, the supreme asylum, the holiest of the holy, the everlasting divine Being, the first of gods, unborn, the great Lord.

BORI CE: 06-032-013

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे

MN DUTT: 04-035-013

आहुस्त्वामृषयः सर्वे देवर्षि रदस्तथा
असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे

M. N. Dutt: All the Rishis, as well as the divine sages Narada, Asita, Devala, are thus. And you too, O Keshava, tell me yourself that it is so.

BORI CE: 06-032-014

सर्वमेतदृतं मन्ये यन्मां वदसि केशव
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः

MN DUTT: 04-035-014

सर्वमेतदृतं मन्ये यन्मां वदसि केशव
न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः

M. N. Dutt: I believe all that you tell me, O holy one, for neither the gods nor the demons understand your manifestation,

BORI CE: 06-032-015

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम
भूतभावन भूतेश देवदेव जगत्पते

MN DUTT: 04-035-015

स्वयमेवात्मनाऽऽत्मानं वेत्थं त्वं पुरुषोत्तम
भूतभावन भूतेष देवदेव जगत्पते

M. N. Dutt: O best of beings, creator of all things, God of gods, Lord of the universe, you only know yourself by your great Self.

BORI CE: 06-032-016

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि

MN DUTT: 04-035-016

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः
याभिविभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि

M. N. Dutt: Kindly tell me without reservation your divine emanations, by which emanation you remain pervading all these worlds.

BORI CE: 06-032-017

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया

MN DUTT: 04-035-017

कथं विद्यामहं योगिस्त्वा सदा परिचिन्तयन्
केषु केषु च भावेषु चिन्त्योऽसि भगवन् मय

M. N. Dutt: O you of mystic powers, how shall I know you by always mediating on you. In what particular entity (manifestation), should l mediate on you?

BORI CE: 06-032-018

विस्तरेणात्मनो योगं विभूतिं च जनार्दन
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्

MN DUTT: 04-035-018

विस्तरेणात्मनो योगं विभूतिं च जनार्दन
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्

M. N. Dutt: O Janardana, declare to me yourself, your powers and emanations, for hearing this ambrosia, I am not satiated.

BORI CE: 06-032-019

श्रीभगवानुवाच
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे

MN DUTT: 04-035-019

श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे

M. N. Dutt: The great One said Well. O best of Kurus, I shall declare you my divine emanations, but I shall only tell you the chief ones, for there is no end of emanations.

BORI CE: 06-032-020

अहमात्मा गुडाकेश सर्वभूताशयस्थितः
अहमादिश्च मध्यं च भूतानामन्त एव च

MN DUTT: 04-035-020

अहमात्मा गुडाकेश सर्वभूताशयस्थितः
अहमादिश्च मध्यं च भूतानामन्त एव च

M. N. Dutt: O Gudakesha, I am the Self in the heart of every being. I am the beginning the middle and the end of every thing.

BORI CE: 06-032-021

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी

MN DUTT: 04-035-021

आदित्यानामहं विष्णुर्कोतिषां रविरंशुमान्
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी

M. N. Dutt: I am Vishnu amongst the Adityas, all resplendent Sun among all shining bodies. I am Marichi among Maruts, and the Moon among constellations.

BORI CE: 06-032-022

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना

MN DUTT: 04-035-022

वेदानां सामवेदोऽस्मि देवानामस्मि वासव
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना

M. N. Dutt: I am the Sama Veda among the Vedas, I am Indra among the celestial I am mind among the senses, I am the consciousness of all living things.

BORI CE: 06-032-023

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्

MN DUTT: 04-035-023

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम्
वसूना पावकश्चास्मि मेरुः शिखरिणामहम्

M. N. Dutt: I am Shankara among the Rudras, I am the lord of treasures among Yakshas. I am Pavaka among the Vasus, and I am the Meru amongst the mountain peaks.

BORI CE: 06-032-024

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्
सेनानीनामहं स्कन्दः सरसामस्मि सागरः

MN DUTT: 04-035-024

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्
सेनानीनामहं स्कन्दः सरसामस्मि सागरः

M. N. Dutt: Know me, Partha, as Brihaspati among family priests, and Skanda among commanders of forces. I am occan among all waters.

BORI CE: 06-032-025

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः

MN DUTT: 04-035-025

महर्षीणां भृगुरहं गिरामसम्येकमक्षरम्
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः

M. N. Dutt: I am Bhrigu among the great Rishis, I am Om among all words, I am Tapa Sacrifice among all sacrifices. I am the Himalaya among mountains.

BORI CE: 06-032-026

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः

MN DUTT: 04-035-026

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः

M. N. Dutt: And the fig tree among all trees; I am Narada among celestial Rishis, and Chitraratha among Gandharvas. I un Kapila among all ascetics successful in Yoga.

BORI CE: 06-032-027

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्
ऐरावतं गजेन्द्राणां नराणां च नराधिपम्

MN DUTT: 04-035-027

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्
ऐरावतं गजेन्द्राणां नराणां च नराधिपम्

M. N. Dutt: Know me to be Uchaishrava among all horses, produced by the churning for ambrosia, and Airavata among the great elephants. I am king among men.

BORI CE: 06-032-028

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः

MN DUTT: 04-035-028

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः

M. N. Dutt: I am thunder among weapons; I am Kamadhuka among cows; I am Kandarpa that generates. I am Vasuki among serpents;

BORI CE: 06-032-029

अनन्तश्चास्मि नागानां वरुणो यादसामहम्
पितॄणामर्यमा चास्मि यमः संयमतामहम्

MN DUTT: 04-035-029

अनन्तश्चास्मि नागानां वरुणो यादसामहम्
पितॄणामर्यमा चास्मि यमः संयमतामहम्

M. N. Dutt: I am Ananta among Nags. I am Varuna among aquatic beings, I am Aryaman among the Pitris and Yama among the dispensers of justice and punishment.

BORI CE: 06-032-030

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्

MN DUTT: 04-035-030

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्

M. N. Dutt: I am Pralhada among Daityas, and the Kala among those who count. I am lion among the beasts of prey, and Garuda among birds.

BORI CE: 06-032-031

पवनः पवतामस्मि रामः शस्त्रभृतामहम्
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी

MN DUTT: 04-035-031

पवनः पवतामस्मि रामः शस्त्रभृतामहम्
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी

M. N. Dutt: I am the wind among those that move, Rama among the wielders of weapons. I am Makara among fishes, I am the Ganges among all rivers and streams.

BORI CE: 06-032-032

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्

MN DUTT: 04-035-032

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्

M. N. Dutt: O Arjuna, I am the beginning, the middle and the end of all created things. I am the knowledge of the supreme Self among all kinds of knowledge, and I am the argument of all debtors.

BORI CE: 06-032-033

अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः

MN DUTT: 04-035-033

अक्षराणाकारोऽस्मि द्वन्द्वः सामासिकस्य च
अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः

M. N. Dutt: I am the first letter of the Alphabet and Dvandva (copulative) among all Samasa (compounds). I am the Eternal Time, I am the Creator with face turned to every side.

BORI CE: 06-032-034

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा

MN DUTT: 04-035-034

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्
कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा
३४

M. N. Dutt: I am the Source of all that is to be. Among females, I am Fame, Fortune, Speech, Memory, Intellect, Courage, and Forgiveness.

BORI CE: 06-032-035

बृहत्साम तथा साम्नां गायत्री छन्दसामहम्
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः

MN DUTT: 04-035-035

बृहत्साम तथा साम्नां गायत्री छन्दसामहम्
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः

M. N. Dutt: I am Brihata Saman among Samnas, and Gayatri among meters. I am Margashirsha among months, and among seasons I am the spring that is full of flowers.

BORI CE: 06-032-036

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्

MN DUTT: 04-035-036

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्
जयोऽस्मि व्यवसायोऽस्मि सत्त्व सत्ववतामहम्

M. N. Dutt: I am the dice-game among cheats, I am the glory among the glories. I am victory, I am industry, I am the goodness of the good.

BORI CE: 06-032-037

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः
मुनीनामप्यहं व्यासः कवीनामुशना कविः

MN DUTT: 04-035-037

वृष्णीनांवासुदेवोऽस्मि पाण्डवानां धनंजयः
मुनीनामप्यहं व्यासः कवीनामुशना कविः

M. N. Dutt: I am Vasudeva among Vrishnis and Arjuna among the Pandavas. I am Vyasa among Rishis, and Ushanas among the Seers.

BORI CE: 06-032-038

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्

MN DUTT: 04-035-038

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्

M. N. Dutt: I am the rod of the chastisers, and the policy of those that seek victory. I am silence in secrets, and the knowledge of the learned.

BORI CE: 06-032-039

यच्चापि सर्वभूतानां बीजं तदहमर्जुन
न तदस्ति विना यत्स्यान्मया भूतं चराचरम्

MN DUTT: 04-035-039

यच्चापि सर्वभूताना बीजं तदहमर्जुन
न तदस्ति विना यत् स्यान्मया भूतं चराचरम्

M. N. Dutt: I am, O Arjuna, that which is the seed of all things. There is nothing movable or immovable which can exist without Me.

BORI CE: 06-032-040

नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया

MN DUTT: 04-035-040

नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया

M. N. Dutt: O terror of foes, there is no end of my divine emanations; the extent of my emanations in part has only been declared to you to cite instances.

BORI CE: 06-032-041

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा
तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम्

MN DUTT: 04-035-041

यद् यद् विभूतमत् सत्त्वं श्रीमदूर्जितमेव वा
तत् तदेवावगच्छ त्वं मम तेजोऽशसम्भवम्

M. N. Dutt: Whatever thing there is of power of glory or splendor, know them to be produced from portions of my energy.

BORI CE: 06-032-042

अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्

MN DUTT: 04-035-042

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्

M. N. Dutt: O Arjuna, what have you to do, knowing all this at large? Know, I stand supporting this entire universe with only a portion of my Self.

Home | About | Back to Book 06 Contents | ← Chapter 31 | Chapter 33 →