Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 031

BORI CE: 06-031-001

श्रीभगवानुवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्

MN DUTT: 04-034-001

श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे
ज्ञानविज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्

M. N. Dutt: The great one said I shall now speak to you, O evilless one. all that mysterious knowledge, along with experience, by knowing which you will be freed from evil.

BORI CE: 06-031-002

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्

MN DUTT: 04-034-002

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्

M. N. Dutt: It is the chief science and the chief mystery; it is the chief means of purification. It is consistent with the sacred laws, easy to practice, directly apprehensible, and imperishable.

BORI CE: 06-031-003

अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि

MN DUTT: 04-034-003

अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि

M. N. Dutt: Those men, O terror of foes, who have no faith in this sacred doctrine, return to this mortal world without attaining to Me.

BORI CE: 06-031-004

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः

MN DUTT: 04-034-004

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना
मत्स्थानि सर्वभूतानि न ग्राहं तेष्ववस्थितः

M. N. Dutt: This whole universe is pervaded by Me in My unmanifested form. All things live in it.

BORI CE: 06-031-005

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः

MN DUTT: 04-034-005

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः

M. N. Dutt: And again all things are not in Me. See my divine power. Supporting all entities and producing all entities, My Self does not live in those entities.

BORI CE: 06-031-006

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान्
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय

MN DUTT: 04-034-006

यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय

M. N. Dutt: As the great and ubiquitous atmosphere (without tainting) live, occupying space, so similarly all things live in Me.

BORI CE: 06-031-007

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्

MN DUTT: 04-034-007

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्

M. N. Dutt: All entities, O son of Kunti,, attain to My nature at the end of a Kalpa. And again at the beginning of a Kalpa I bring them forth.

BORI CE: 06-031-008

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्

MN DUTT: 04-034-008

प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनः
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्

M. N. Dutt: Controlling My Nature Myself, I bring forth again, and again this whole assemblage of entities, which has no will of its own.

BORI CE: 06-031-009

न च मां तानि कर्माणि निबध्नन्ति धनंजय
उदासीनवदासीनमसक्तं तेषु कर्मसु

MN DUTT: 04-034-009

न च मां तानि कर्माणि निबध्नन्ति धनंजय
उदासीनवदासीनमसक्तं तेषु कर्मसु

M. N. Dutt: But, Arjuna, these acts of mine do not fetter me, I sit like one unconcerned and unattached to those actions.

BORI CE: 06-031-010

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्
हेतुनानेन कौन्तेय जगद्विपरिवर्तते

MN DUTT: 04-034-010

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्
हेतुनानेन कौन्तेय जगद् विपरिवर्तते

M. N. Dutt: Through Me, the supervisor, primal Nature produces all movable and unmovable. Thus, O son of Kunti, the universe revolves.

BORI CE: 06-031-011

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्
परं भावमजानन्तो मम भूतमहेश्वरम्

BORI CE: 06-031-012

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः

MN DUTT: 04-034-011

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्
परं भावमजानन्तो मम भूतमहेश्वरम्
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः
राक्षसीमासुरीं चैव प्रकृति मोहिनीं श्रिताः

M. N. Dutt: Not knowing My supreme Nature, the deluded people of vain hopes, vain acts, vain knowledge, of confounded minds, of the delusive nature of Asuris and Rakshasas, disregard Me as I have assumed a human body.

BORI CE: 06-031-013

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्

MN DUTT: 04-034-012

महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्

M. N. Dutt: but high-souled and divine-natured devotees,, O Partha, knowing Me as the origin of all things, worship Me with minds directed to nothingelse.

BORI CE: 06-031-014

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते

MN DUTT: 04-034-013

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते

M. N. Dutt: Always glorifying Me, exerting themselves with firm vows, bowing down to Me with reverence, being always devoted to Me they worship Me.

BORI CE: 06-031-015

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्

MN DUTT: 04-034-014

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्

M. N. Dutt: Others again, performing the Sacrifice of knowledge, worship Me as one, as distinct, as pervading the universe in many forms

BORI CE: 06-031-016

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम्
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्

MN DUTT: 04-034-015

अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्

M. N. Dutt: I am the Vedic Sacrifice, I am the Sacrifice laid down in the Smriti, I am the Sabda (mantra) I am the sacrificial libation; I am the fire; I am the offering.

BORI CE: 06-031-017

पिताहमस्य जगतो माता धाता पितामहः
वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च

MN DUTT: 04-034-016

पिताहमस्य जगतो माता धाता पितामहः
वेद्यं पवित्रमोंकार ऋक् साम यजुरेव च

M. N. Dutt: I am the Father of the universe, its Mother, its Creator, its Grandsire. I am the Thing to be known, and the Means by which every thing is purified. I am the Om, the Rik, Saman and Yajus (Vedas).

BORI CE: 06-031-018

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्

MN DUTT: 04-034-017

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्

M. N. Dutt: I am the goal, the supporter, the lord, the on-looker, the asylum, the friend, the source, the support, the receptacle and the imperishable। seed.

BORI CE: 06-031-019

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन

MN DUTT: 04-034-018

तपाम्यहमहं वर्ष निगृह्णम्युत्सृजामि च
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन

M. N. Dutt: I produce heat; I produce and stop showers. I am immortality, and I am also death. I am, O Arjuna, that which exists and which does not exist.

BORI CE: 06-031-020

त्रैविद्या मां सोमपाः पूतपापा; यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते
ते पुण्यमासाद्य सुरेन्द्रलोक;मश्नन्ति दिव्यान्दिवि देवभोगान्

MN DUTT: 04-034-019

ते विद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते
मश्नन्ति दिव्यान् दिवि देवभोगान्

M. N. Dutt: Those, who know the three knowledge, who drink the Soma juice, who offer sacrifices, and whose sins are washed away, seek admission into . heaven. Reaching the holy world of the lord of the celestial, they enjoy the celestial pleasures of the gods in the celestial world.

BORI CE: 06-031-021

ते तं भुक्त्वा स्वर्गलोकं विशालं; क्षीणे पुण्ये मर्त्यलोकं विशन्ति
एवं त्रयीधर्ममनुप्रपन्ना; गतागतं कामकामा लभन्ते

MN DUTT: 04-034-020

ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते

M. N. Dutt: And having enjoyed the pleasures of the extensive heaven, when their merit is exhausted, they again enter into the mortal world. Those that wish for the objects of desire, and act according to the doctrines of these Vedas, obtain going and coming (births and deaths).

BORI CE: 06-031-022

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्

MN DUTT: 04-034-021

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्

M. N. Dutt: I give new gifts to those men, and preserve those that have been already acquired, who worship Me, mediating on Me and who are constantly devoted to Me.

BORI CE: 06-031-023

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्

MN DUTT: 04-034-022

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विता
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्

M. N. Dutt: Even those, O son of Kunti, who endued with faith, worship other gods, worship Me thought not in the regular way.

BORI CE: 06-031-024

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते

MN DUTT: 04-034-023

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते

M. N. Dutt: For I am the enjoyer, as well as the giver of fruits of all sacrifices. But they do not know Me truly, and therefore they fall from heaven,.

BORI CE: 06-031-025

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्

MN DUTT: 04-034-024

यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्

M. N. Dutt: Those who worship the Pitris, go to the Pitris, those who worship the Bhutas, go to the Bhutas, but those who worship Me, come to Me.

BORI CE: 06-031-026

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः

MN DUTT: 04-034-025

पत्र पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः

M. N. Dutt: I accept leaf, flowers, fruits, water, from him who is pure, and who with faith offers them to Me, if they are presented with devotion.

BORI CE: 06-031-027

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्

MN DUTT: 04-034-026

यत् करोषि यदश्नासि यज्जुहोषि ददासि यत्
यत्तपस्यसि कौन्तेय तत् कुरुष्वं मदर्पणम्

M. N. Dutt: Whatever you do, O son of Kunti, whatever you eat, whatever you sacrifice, whatever you give, whatever penance you perform, do it in a way which may be an offering to Me.

BORI CE: 06-031-028

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि

MN DUTT: 04-034-027

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि

M. N. Dutt: Thus will you be freed from the bonds of action, the fruits of which are both good and bad. With your self endued with renunciation and devotion, you will be freed (from the laws of rebirth), and you will come to Me.

BORI CE: 06-031-029

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्

MN DUTT: 04-034-028

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्

M. N. Dutt: I am alike to all beings. No one is hateful, none is dear to Me. In whatever way they worship, if they worship with reverence, they are in Me, and I am in them.

BORI CE: 06-031-030

अपि चेत्सुदुराचारो भजते मामनन्यभाक्
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः

MN DUTT: 04-034-029

अपि चेत् सुदुराचारो भजते मामनन्यभाक्
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः

M. N. Dutt: If even an exceedingly wicked man worship Me, without worshipping any one else, he should certainly be regarded as a good (man), for his efforts are well-directed.

BORI CE: 06-031-031

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति

MN DUTT: 04-034-030

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति
कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति

M. N. Dutt: Such a man soon becomes devout and virtuous minded, and attains eternal peace. Learn, O son of Kunti, he who is devoted to Me, is never lost.

BORI CE: 06-031-032

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्

MN DUTT: 04-034-031

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः
स्तेऽपि यान्ति परां गतिम्

M. N. Dutt: Even those persons, Partha, who are of sinful birth, who are women, Vaishyas or Shudras, attain to the supreme goal, if they come to Me..

BORI CE: 06-031-033

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्

MN DUTT: 04-034-032

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्

M. N. Dutt: What then should I speak of holy Brahmins and royal sages who are my devotees? Having come to this miserable and mortal world, O Partha, worship Me.

BORI CE: 06-031-034

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः

MN DUTT: 04-034-033

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः

M. N. Dutt: Fix your mind on Me, become My worshipper, become My devotee, bow to Me. Thus making Me your goal, and devoting yourself to obstruction, you will certainly come to Me.

Home | About | Back to Book 06 Contents | ← Chapter 30 | Chapter 32 →