Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 035

BORI CE: 06-035-001

श्रीभगवानुवाच
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः

MN DUTT: 04-038-001

श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः

M. N. Dutt: The great One said This body, O son of Kunti, is called Kshetra. The learned call him who knows it, Kshetrajna.

BORI CE: 06-035-002

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम

MN DUTT: 04-038-002

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम

M. N. Dutt: Know me, O Bharata. as Kshetrajna in all Kshetras. I consider the knowledge of Kshetra and Kshetrajna to be the true knowledge.

BORI CE: 06-035-003

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्
स च यो यत्प्रभावश्च तत्समासेन मे शृणु

MN DUTT: 04-038-003

तत् क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत्
स च यो यत्प्रभावश्च तत् समासेन मे शृणु

M. N. Dutt: Hear from Me in brief what is Kshetra what it is like, what changes it undergoes, and whence it comes. Know also what is Kshetrajna, and what are his powers.

BORI CE: 06-035-004

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः

MN DUTT: 04-038-004

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः

M. N. Dutt: All this his, in many ways, been sung by many Rishis in various verses and well settled texts, full of reason and indicating Brahma.

BORI CE: 06-035-005

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः

MN DUTT: 04-038-005

महाभूतान्यहंकारो वुद्धिरव्यक्तमेव च
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः

M. N. Dutt: The elements, egoism, intellect, Nature, ten senses, the mind, the five objects of senses.

BORI CE: 06-035-006

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः
एतत्क्षेत्रं समासेन सविकारमुदाहृतम्

MN DUTT: 04-038-006

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः
एतत् क्षेत्रं समासेन सविकारमुदाहृतम्

M. N. Dutt: Desire, aversion, pleasure, pain, body consciousness, courage, all these five have been declared to be Kshetra in its modified form.

BORI CE: 06-035-007

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः

BORI CE: 06-035-008

इन्द्रियार्थेषु वैराग्यमनहंकार एव च
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्

MN DUTT: 04-038-007

अमानित्वमदम्भित्वमहिमा शान्तिरार्जवम्
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः
इन्द्रियार्थेषु वैराग्यमनहंकार एव च
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्

M. N. Dutt: Purity, constancy, self-restraint, forgiveness, uprightness, absence of vanity, ostentation and egoism, abstention from fear, indifference to objects of senses, perception of misery and evil of birth, death decrepitude and disease.

BORI CE: 06-035-009

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु

MN DUTT: 04-038-008

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु

M. N. Dutt: Freedom from attachinent, absence of love for son, wife, home and the rest and constant equanimity of heart in good and evil.

BORI CE: 06-035-010

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी
विविक्तदेशसेवित्वमरतिर्जनसंसदि

MN DUTT: 04-038-009

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी
विविक्तदेशसेवित्वमरतिर्जनसंसदि

M. N. Dutt: Unswerving devotion to Me without mediation on anything else, frequenting of lonely places and hatred for concourse of men.

BORI CE: 06-035-011

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा

MN DUTT: 04-038-010

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा

M. N. Dutt: The firin knowledge of the relation between the great Self and the Individual Self, perception of the object of true knowledge, all this is called knowledge; and all that is contrary to this is called Ignorance.

BORI CE: 06-035-012

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते

MN DUTT: 04-038-011

ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वागऽमृतमश्नुते
अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते

M. N. Dutt: I shall now declare to you that which is the object of knowledge, and knowing which one obtains immortality. It is the Supreme Brahma, having no beginning, and who is neither existent nor non-existent.

BORI CE: 06-035-013

सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम्
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति

MN DUTT: 04-038-012

सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति

M. N. Dutt: (It is the Supreme Brahma) whose hands and feet are on all sides, whose eyes, heads and faces, are on all sides, who hears on all sides, who dwells pervading all in this world;

BORI CE: 06-035-014

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च

MN DUTT: 04-038-013

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्त च

M. N. Dutt: Who, being devoid of the senses, is possessed of all the qualities of the senses, who sustains all things but has no attachment for any thing, who having no attributes, possesses all attributes,

BORI CE: 06-035-015

बहिरन्तश्च भूतानामचरं चरमेव च
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्

MN DUTT: 04-038-014

बहिरन्तश्च भूतानामचरं चरमेव च
सूक्ष्मत्वात् तद् विज्ञेयं दूरस्थं चान्तिके च तत्

M. N. Dutt: Who is within and without all creatures, immobile and mobile, who is not knowable, on account of his subtiety, who is remote yet near;

BORI CE: 06-035-016

अविभक्तं च भूतेषु विभक्तमिव च स्थितम्
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च

MN DUTT: 04-038-015

अविभक्तं च भूतेषु विभक्तमिव च स्थितम्
भूतभर्तृ च तज्ज्ञेयं चसिष्णु प्रभविष्णु च

M. N. Dutt: Who, being undistributed in any thing, remain as if distributed in every thing; who is the sustainer of all beings, and the destroyer and the creator of all;

BORI CE: 06-035-017

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्

MN DUTT: 04-038-016

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम्

M. N. Dutt: Who is the light of all luminous bodies, who is beyond all darkness; who is knowledge, the object of knowledge and the end of knowledge; who is seated in the hearts of all.

BORI CE: 06-035-018

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते

MN DUTT: 04-038-017

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः
मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते

M. N. Dutt: Thus in brief Kshetra, Knowledge, and the object of knowledge are declared to you. Knowing all this, O my friend and devotee, attain to yoga (assimilation with Me).

BORI CE: 06-035-019

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान्

MN DUTT: 04-038-018

प्रकृति पुरुषं चैव विद्ध्यनादी उभावपि
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्

M. N. Dutt: Know that Prakriti and Purusha are both without beginnings; and know all modifications (of matter) and all qualities (pleasures and pain &c.) spring from Prakriti (Nature).

BORI CE: 06-035-020

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते

MN DUTT: 04-038-019

कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते

M. N. Dutt: Prakriti is the source of the workings of cases and effects. Prakriti is the source of the capacity of enjoying pleasures and pains.

BORI CE: 06-035-021

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु

MN DUTT: 04-038-020

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु

M. N. Dutt: Self, dwelling in Nature (having a material body), enjoys the qualities that are born in Nature. The cause of the birth in good or in evil works is its connection with such qualities.

BORI CE: 06-035-022

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः

MN DUTT: 04-038-021

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः

M. N. Dutt: The supreme Purusha in then (human) body is the surveyor, adviser, supporter, and enjoyer; he is the mighty Lord and Supreme Self.

BORI CE: 06-035-023

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते

MN DUTT: 04-038-022

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते

M. N. Dutt: He who thus knows Prakriti and Purusha with the qualities, in whatever state he may be, is never born again.

BORI CE: 06-035-024

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना
अन्ये सांख्येन योगेन कर्मयोगेन चापरे

MN DUTT: 04-038-023

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना
अन्ये सांख्येन योगेन कर्मयोगेन चापरे

M. N. Dutt: Some by mediation see the Self in his(own) self by (his own)self by (his own) Self. Some again(see) by Sankhya Yoga and some again by Karma Yoga.

BORI CE: 06-035-025

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः

MN DUTT: 04-038-024

अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते
तेऽपि चातितरन्त्येव मृत्यु श्रुतिपरायणाः

M. N. Dutt: Others again worship Him, hearing of Him from others, although they do not know this (Mystery of Yoga). Even these men, if devoted to what is heard of the true Knowledge, pass over death, (and attain to final emancipation).

BORI CE: 06-035-026

यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम्
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ

MN DUTT: 04-038-025

यावत् संजायते किंचित् सत्त्वं स्थावटजङ्गमम्
क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ

M. N. Dutt: O best of the Bharata race, know whatever entity, movable and immovable comes into existence, it is out of the connection of Kshetra and Kshetrajna.

BORI CE: 06-035-027

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति

MN DUTT: 04-038-026

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति

M. N. Dutt: He sees truly who sees the supreme Lord alike in all beings and who sees the Imperishable in the perishable.

BORI CE: 06-035-028

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्

MN DUTT: 04-038-027

सं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्
न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्

M. N. Dutt: For he who sees the Great Lord dwelling alike in every thing and every where, does not destroy himself by himself and thus reaches the highest goal.

BORI CE: 06-035-029

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः
यः पश्यति तथात्मानमकर्तारं स पश्यति

MN DUTT: 04-038-028

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः
यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति

M. N. Dutt: He sees truly who sees all actions worked by Nature alone, and self not to be the doer.

BORI CE: 06-035-030

यदा भूतपृथग्भावमेकस्थमनुपश्यति
तत एव च विस्तारं ब्रह्म संपद्यते तदा

MN DUTT: 04-038-029

यदा भूतपृथग्भावमेकस्थमनुपश्यति
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा

M. N. Dutt: When one sees the various entities existing in One, and the birth of every thing from that one, he is then said to attain to Brahma.

BORI CE: 06-035-031

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते

MN DUTT: 04-038-030

अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते

M. N. Dutt: This inexhaustible Supreme Self, O son of Kunti, without having beginning and without having attributes, does not act at all. It is in no way stained, even when it remains in (human body).

BORI CE: 06-035-032

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते

MN DUTT: 04-038-031

यथा सर्वगतं सौक्ष्मयादाकाशं नोपलिप्यते
सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते

M. N. Dutt: As space for its subtility and as it is ubiquitous is never tainted, so Self stationed in every body, is never tainted.

BORI CE: 06-035-033

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत

MN DUTT: 04-038-032

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत

M. N. Dutt: As the single sun, O Bharata, lights up all this entire world, so Purusha lights up the entire sphere of matters.

BORI CE: 06-035-034

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्

MN DUTT: 04-038-033

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्

M. N. Dutt: Those who, by the eye of knowledge, know the distinction between Prakriti and Purusha, and the release from the nature of all entities, attain to the Supreme.

Home | About | Back to Book 06 Contents | ← Chapter 34 | Chapter 36 →