Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 036

BORI CE: 06-036-001

श्रीभगवानुवाच
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः

MN DUTT: 04-039-001

श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः

M. N. Dutt: The Great one said “I shall again speak to you that great Science of all Sciences, that excellent Science, knowing which all the Rishis have attained to the highest (and final) emancipation from this body.

BORI CE: 06-036-002

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च

MN DUTT: 04-039-002

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च

M. N. Dutt: Resorting to this great Science, and thus attaining to My Nature, men have no more rebirths, not even at the time of a new Creation. They are not disturbed even at the dissolution of the universe.

BORI CE: 06-036-003

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्
संभवः सर्वभूतानां ततो भवति भारत

MN DUTT: 04-039-003

मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्हम्
सम्भवः सर्वभूतानां ततो भवति भारत

M. N. Dutt: The Great Brahma is the womb in which I place the germ. Thence, O Bharata, take place the births of all beings.

BORI CE: 06-036-004

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता

MN DUTT: 04-039-004

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता

M. N. Dutt: Whatever is born, O son of Kunti, of them is Brahma the womb, and I the seed-imparting Sire.

BORI CE: 06-036-005

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः
निबध्नन्ति महाबाहो देहे देहिनमव्ययम्

MN DUTT: 04-039-005

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः
निबन्धन्ति महाबाहो देहे देहिनमव्ययम्

M. N. Dutt: Sattva, Raja and Tama, these three qualities of Nature, O mighty-armed, bind down the Eternal Self in the body of beings.

BORI CE: 06-036-006

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ

MN DUTT: 04-039-006

तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनायम्
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ

M. N. Dutt: Amongst the three, Sattva from its untainted nature, from its being enlightening, and as it is free from misery, keeps the Self bound with the attachment of happiness and knowledge.

BORI CE: 06-036-007

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्

MN DUTT: 04-039-007

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्

M. N. Dutt: Raja, having desire for its essence, is born of thirst and attachment; therefore, O son of Kunti, it binds the embodied Self with the attachment of work.

BORI CE: 06-036-008

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत

MN DUTT: 04-039-008

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत

M. N. Dutt: Tama is born of ignorance, and therefore it deludes all embodied selves. O Bharata, it binds the Self with error, indolence, and sleep.

BORI CE: 06-036-009

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत

MN DUTT: 04-039-009

सत्त्वं सुखे संजयति रजः कर्मणि भारत
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत

M. N. Dutt: Sattva unites the Self with pleasure, Raja, with work; but O Bharata, Tama, shadowing knowledge, binds Self with error.

BORI CE: 06-036-010

रजस्तमश्चाभिभूय सत्त्वं भवति भारत
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा

MN DUTT: 04-039-010

रजस्तमश्चाभिभूय सत्त्वं भवति भारत
रजः सत्त्व तमश्चैव तमः सत्त्वं रजस्तथा

M. N. Dutt: Sattva remains if Raja and Tama are repressed. Tame remains if Sattva and Raja are repressed' and, Oh Bharata, Raja remains if Tama and Sattva are repressed.

BORI CE: 06-036-011

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत

MN DUTT: 04-039-011

सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते
ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वमित्युत

M. N. Dutt: When in this body knowledge pervades all, then should one know that Sattva has been developed.

BORI CE: 06-036-012

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ

MN DUTT: 04-039-012

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ

M. N. Dutt: When, O chief of Bharata's race, avarice, activity, fondness of works, want of tranquility, and desire, are born in this body, then should one know that Raja has been developed.

BORI CE: 06-036-013

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन

MN DUTT: 04-039-013

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन

M. N. Dutt: When, O son of the Kuru race gloom, inactivity, error, and delusion, are born in this body, then should one know that Tama has been developed.

BORI CE: 06-036-014

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्
तदोत्तमविदां लोकानमलान्प्रतिपद्यते

MN DUTT: 04-039-014

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्
तदोत्तमविदां लोकानमलान् प्रतिपद्यते

M. N. Dutt: When a man dies when his Sattva is developed, he goes to the sinless region of those that know the supreme.

BORI CE: 06-036-015

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते
तथा प्रलीनस्तमसि मूढयोनिषु जायते

MN DUTT: 04-039-015

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते
तथा प्रलीनस्तमसि मूढयोनिषु जायते

M. N. Dutt: Dying, when Raja prevails, he goes among those who are attached to works. Dying in Tama he is born in the womb that produces ignorant men.

BORI CE: 06-036-016

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्
रजसस्तु फलं दुःखमज्ञानं तमसः फलम्

MN DUTT: 04-039-016

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्
रजसस्तु फलंदुःखमज्ञानं तमसः फलम्

M. N. Dutt: The fruit of Sattva is good and untainted; the fruit of Raja is misery, and that of Tama is ignorance.

BORI CE: 06-036-017

सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च

MN DUTT: 04-039-017

सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च

M. N. Dutt: From Sattva is produced knowledge from Raja avarice, and from Tama error, delusion and ignorance.

BORI CE: 06-036-018

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः

MN DUTT: 04-039-018

ऊर्ध्वगच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः

M. N. Dutt: Those that live in Sattva go on high those that are addicted to Raja live in the middle; and those that are of Tama, having the lowest quality, go down.

BORI CE: 06-036-019

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति

MN DUTT: 04-039-019

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति

M. N. Dutt: When an observing man comes to know these three qualities to be the only agents of all works, and recognize him who is beyond all qualities, he then attains to My Nature.

BORI CE: 06-036-020

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते

MN DUTT: 04-039-020

गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान्
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते

M. N. Dutt: The embodied self (man) by transcending three qualities, which are the source of all bodies, attains immortality, being freed from birth, death, old age, decay and misery."

BORI CE: 06-036-021

अर्जुन उवाच
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते

MN DUTT: 04-039-021

अर्जुन उवाच कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो
किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते

M. N. Dutt: Arjuna said What are the characteristic, O Lord, of that man who has transcended the three qualities? What is his conduct? How can a man transcend these three qualities?

BORI CE: 06-036-022

श्रीभगवानुवाच
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति

MN DUTT: 04-039-022

श्रीभगवानुवाच प्रकाश: च प्रवृत्तिं च मोहमेव च पाण्डव
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति

M. N. Dutt: The great One said He who has no aversion for knowledge, work or ignorance (the results of the three qualities) when they are present, and he who does not desire them when they are absent, has transcended the three qualities.

BORI CE: 06-036-023

उदासीनवदासीनो गुणैर्यो न विचाल्यते
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते

MN DUTT: 04-039-023

उदासीनवदासीनो गुणैर्यो न विचाल्यते
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते

M. N. Dutt: He, who remains all unconcerned, being not shaken by the three qualities who sits and moves not, thinking that it is the qualities and not he, who is engaged in their functions, has transcended the three qualities.

BORI CE: 06-036-024

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः

MN DUTT: 04-039-024

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः
तुल्यप्रियाप्रियोधीरस्तुल्यनिन्दाऽऽत्मसंस्तुति

M. N. Dutt: He, to whom pain and pleasure are alike who is self-restrained, to whom a sod of earth, a stone, a piece of gold, are all alike; to whom agreeable and the disagreeable are the same, to whom praise and censure are alike, has transcended the three qualities.

BORI CE: 06-036-025

मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः
सर्वारम्भपरित्यागी गुणातीतः स उच्यते

MN DUTT: 04-039-025

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः
सर्वारम्भपरित्यागी गुणातीतः स उच्यते

M. N. Dutt: He, to whom honour and dishonour are same, to whom friends and foes are alike; who has discernment, and who has renounced all self-exertion, has transcended the three qualities.

BORI CE: 06-036-026

मां च योऽव्यभिचारेण भक्तियोगेन सेवते
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते

MN DUTT: 04-039-026

मां च योऽव्यभिचारेण भक्तियोगेन सेवते
स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते

M. N. Dutt: He who worships Me with exclusive devotion, transcends the three qualities and becomes fit for admission into the nature of Brahma.

BORI CE: 06-036-027

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च

MN DUTT: 04-039-027

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्यस्य च
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च

M. N. Dutt: For, I am the embodiment of Brahma, of immortality, of imperishability, of eternal piety and ever-continuing felicity.

Home | About | Back to Book 06 Contents | ← Chapter 35 | Chapter 37 →