Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 037

BORI CE: 06-037-001

श्रीभगवानुवाच
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्

MN DUTT: 04-040-001

श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्

M. N. Dutt: The great One said They say that the Ahsvatha tree with its roots above and branches below is (like the) eternal. Its leaves are the Chandas. He who knows it knows the Vedas.

BORI CE: 06-037-002

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा; गुणप्रवृद्धा विषयप्रवालाः
अधश्च मूलान्यनुसंततानि; कर्मानुबन्धीनि मनुष्यलोके

MN DUTT: 04-040-002

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः
अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके

M. N. Dutt: Its branches which are enlarged by the qualities stretched upwards and downwards; its sprouts are the objects of senses. Its roots, leading to actions, are extended downward to this world of men.

BORI CE: 06-037-003

न रूपमस्येह तथोपलभ्यते; नान्तो न चादिर्न च संप्रतिष्ठा
अश्वत्थमेनं सुविरूढमूल;मसङ्गशस्त्रेण दृढेन छित्त्वा

BORI CE: 06-037-004

ततः पदं तत्परिमार्गितव्यं; यस्मिन्गता न निवर्तन्ति भूयः
तमेव चाद्यं पुरुषं प्रपद्ये; यतः प्रवृत्तिः प्रसृता पुराणी

MN DUTT: 04-040-003

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा
मसङ्गशस्त्रेण दृढेन छित्त्वा
ततः पदं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी

M. N. Dutt: Its from cannot be known in this world, nor its end, its beginning, for its support. Cutting this Ahsvatha of strong roots with a sharp weapon, one should seek for that place going whither none returns again-resolving, “I shall seek the protection of that Primeval Sire from whom the original course of this worldly life has flowed.

BORI CE: 06-037-005

निर्मानमोहा जितसङ्गदोषा; अध्यात्मनित्या विनिवृत्तकामाः
द्वंद्वैर्विमुक्ताः सुखदुःखसंज्ञै;र्गच्छन्त्यमूढाः पदमव्ययं तत्

MN DUTT: 04-040-004

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः
गच्छन्त्यमूढाः पदमव्ययं तत्

M. N. Dutt: Those that are free from delusion and pride, that have subdued the evil of attachments, that are steady in contemplation of the relation of the Supreme to the individual Self, from whom desires have gone away, and who is free from the pairs of opposites, go undeluded to that eternal seat.

BORI CE: 06-037-006

न तद्भासयते सूर्यो न शशाङ्को न पावकः
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम

MN DUTT: 04-040-005

न तद् भासयते सूर्यो न शशाङ्को न पावकः
यद् गत्वा न निवर्तन्ते तद् धाम परमं मम

M. N. Dutt: The sun lights not that place, nor the Moon, nor the fire. Going there none returns, that is my Supreme seat.

BORI CE: 06-037-007

ममैवांशो जीवलोके जीवभूतः सनातनः
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति

MN DUTT: 04-040-006

ममैवांशो जीवलोके जीवभूतः सनातनः
मनः षष्ठानीन्द्रीयाणि प्रकृतिस्थानि कर्षति

M. N. Dutt: An everlasting portion of Me (My Self) becoming an individual Self in this world, draws to itself the five senses with the mind as the sixth. They all depend on Nature.

BORI CE: 06-037-008

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्

MN DUTT: 04-040-007

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्

M. N. Dutt: When (this Self) the king of the body, assumes or quits the body, it departs taking them away, as the wind takes away the fragrance.

BORI CE: 06-037-009

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च
अधिष्ठाय मनश्चायं विषयानुपसेवते

MN DUTT: 04-040-008

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च
अधिष्ठाय मनश्चायं विषयानुपसेवते

M. N. Dutt: Presiding over the ear, the eye, the organs of touch, taste and smell, and the mind. It (the Self) enjoys all objects of senses.

BORI CE: 06-037-010

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः

MN DUTT: 04-040-009

उत्क्रामन्तं स्थितं वापि भुञ्जान् वा गुणान्वितम्
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः

M. N. Dutt: Those that are deluded do not see It when It remains in the body, or when It quits it, when It enjoys or when It is joined with qualities. But those see it who have the eye of knowledge.

BORI CE: 06-037-011

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः

MN DUTT: 04-040-010

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः

M. N. Dutt: Devotees who are trying to attain to emancipation see It in their own bodies. But those that are senseless, and whose minds are not restrained, do not see It, although they too are trying for emancipation.

BORI CE: 06-037-012

यदादित्यगतं तेजो जगद्भासयतेऽखिलम्
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्

MN DUTT: 04-040-011

यदादित्यगतं तेजो जगद् भासयतेऽखिलम्
यच्चन्द्रमसि यच्चागग्नौ तत् तेजो विद्धि मामकम्

M. N. Dutt: The refulgence in the Sun which illuminates the vast universe, that which is in the Moon, and in the Fire, know it to be mine.

BORI CE: 06-037-013

गामाविश्य च भूतानि धारयाम्यहमोजसा
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः

MN DUTT: 04-040-012

गामाविश्य च भूतानि धारयाम्यहमोजसा
पुष्णामि चौषश्वीः सर्वाः सोमो भूत्वारसात्मकः

M. N. Dutt: Entering into the earth I uphold every thing by My Force, and becoming Savoury Moon, I nourish all plants.

BORI CE: 06-037-014

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्

MN DUTT: 04-040-013

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्

M. N. Dutt: Becoming the vital heat in the bodies of creatures, and mixing with the upward and downward breaths, I digest the four kinds of food.

BORI CE: 06-037-015

सर्वस्य चाहं हृदि संनिविष्टो; मत्तः स्मृतिर्ज्ञानमपोहनं च
वेदैश्च सर्वैरहमेव वेद्यो; वेदान्तकृद्वेदविदेव चाहम्

MN DUTT: 04-040-014

सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम्

M. N. Dutt: I am in the hearts of all. Memory and knowledge, and the loss of both, are all from Me. I am the objects of knowledge to be known from the Vedas. I am the author of the Vedantas, and again I alone am the object to be known of the Vedas.

BORI CE: 06-037-016

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते

MN DUTT: 04-040-015

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते

M. N. Dutt: There are two entities in this universe, namely the Perishable and the Imperishable. All creatures are the Perishable, and the unconcerned One is the Imperishable.

BORI CE: 06-037-017

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः

MN DUTT: 04-040-016

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः

M. N. Dutt: But there is another, namely the Supreme Being, called Paramatma, who being the everlasting Lord, and pervading the three worlds, sustains them.

BORI CE: 06-037-018

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः

MN DUTT: 04-040-017

यस्तात् क्षरमतीतोऽहमक्षरादपि चोत्तमः
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः

M. N. Dutt: As I transcend the Perishable, and as I am higher then even the Imperishable, I am celebrated in the world and sung in the Vedas as Purushottama.

BORI CE: 06-037-019

यो मामेवमसंमूढो जानाति पुरुषोत्तमम्
स सर्वविद्भजति मां सर्वभावेन भारत

MN DUTT: 04-040-018

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्
स सर्वविद् भजति मां सर्वभावेन भारत

M. N. Dutt: He, who without being deluded, knows Me to be this Highest Being, O Bharata, knowing all this, worships Me with all thoughts.

BORI CE: 06-037-020

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत

MN DUTT: 04-040-019

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत

M. N. Dutt: I have thus, O holy one, declared to you this knowledge, the greatest of all mysteries. Knowing this, O Bharata, one becomes gifted with intelligence, and he has done all that he needs do".

Home | About | Back to Book 06 Contents | ← Chapter 36 | Chapter 38 →