Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 038

BORI CE: 06-038-001

श्रीभगवानुवाच
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्

MN DUTT: 04-041-001

श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्

M. N. Dutt: The great one said Fearlessness, purity of heart, perseverance, Yoga meditation, gifts, self restraint, sacrifice, study of the Vedas, penances, uprightness.

BORI CE: 06-038-002

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्

MN DUTT: 04-041-002

अहिंसां सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्

M. N. Dutt: Non-doing of injury, truth, freedom from anger, renunciation, tranquility, freedom from fault-finding, compassion for all, absence of covetousness, gentleness, modesty, absence of restlessness.

BORI CE: 06-038-003

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता
भवन्ति संपदं दैवीमभिजातस्य भारत

MN DUTT: 04-041-003

तेजः क्षमाः धृतिः शौचमद्रोहो नातिमानिता
भवन्ति सम्पदं दैवीमभिजातस्य भारत

M. N. Dutt: Vigor, forgiveness, firmness, cleanliness, absence of quarrel sameness, freedom from vanity, O Bharata, all these belong to him who is god-like.

BORI CE: 06-038-004

दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम्

MN DUTT: 04-041-004

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्

M. N. Dutt: Hypocrisy, pride, conceit, wrath, rudeness, and ignorance, O Partha, belong to him who is demoniac.

BORI CE: 06-038-005

दैवी संपद्विमोक्षाय निबन्धायासुरी मता
मा शुचः संपदं दैवीमभिजातोऽसि पाण्डव

MN DUTT: 04-041-005

दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव

M. N. Dutt: Godliness is considered to be the means for emancipation, and demoniacness for bondage of births. You need not grieve, O son of Pandu, for Dushasana you are born to be god-like.

BORI CE: 06-038-006

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु

BORI CE: 06-038-007

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः
न शौचं नापि चाचारो न सत्यं तेषु विद्यते

MN DUTT: 04-041-006

द्वौ भूतस! लोकेऽस्मिन् दैव आसुर एव च
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः
न शौचं नापि चाचारो न सत्यं तेषु विद्यते

M. N. Dutt: There are two kinds of created beings in this world, namely God-like and demoniac. The God-like has been fully described by me. Now hear from me, Partha, something of the demoniac. Persons of demoniac nature know now what is action and what is inaction. Neither purity, nor good conduct, nor truth exists in them.

BORI CE: 06-038-008

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्
अपरस्परसंभूतं किमन्यत्कामहैतुकम्

MN DUTT: 04-041-007

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्
अपरस्परसम्भूतं किमन्यत् कामहैतुकम्

M. N. Dutt: The demoniac say, the universe is void of truth, of a guiding principle and of a ruler. They say universe has been produced only by the union of one another and by lust.

BORI CE: 06-038-009

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः

MN DUTT: 04-041-008

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः

M. N. Dutt: Believing and demanding on this, these men of lost self, of little intelligence, and of fearful deeds, these enemies of the world, are born for the destruction of the piety of the universe.

BORI CE: 06-038-010

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः

MN DUTT: 04-041-009

काममाश्रित्य दुष्पुरं दम्भमानमदान्विताः
मोहाद् गृहीत्वासद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः

M. N. Dutt: Being endued with hypocrisy, conceit and folly, and cherishing insatiable desires, they believe in false things, and perform sinful practices.

BORI CE: 06-038-011

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः
कामोपभोगपरमा एतावदिति निश्चिताः

MN DUTT: 04-041-010

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः
कामोपभोगपरमा एतावदिति निश्चिताः

M. N. Dutt: Cherishing boundless thoughts which are limited by death only and considering the enjoyment of their desires as the highest aim of life, they believe that this is all.

BORI CE: 06-038-012

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान्

MN DUTT: 04-041-011

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः
ईहन्ते कामभोगार्थमन्यायेनार्थसंचयान्

M. N. Dutt: Bound in hundred nooses of Hope, and addicted to lust and wrath, they eagerly desire to possess unfair hoards of wealth, so that they may gratify their desire.

BORI CE: 06-038-013

इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम्
इदमस्तीदमपि मे भविष्यति पुनर्धनम्

MN DUTT: 04-041-012

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम्
इदमस्तीदमपि मे भविष्यति पुनर्धनम्

M. N. Dutt: This is obtained today by Me-I shall obtain this to-morrow, I have this wealth, this wealth again will be mine in addition to what I already possess.

BORI CE: 06-038-014

असौ मया हतः शत्रुर्हनिष्ये चापरानपि
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी

MN DUTT: 04-041-013

असौ मया हतः शत्रुर्हनिष्ये चापरानपि
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी

M. N. Dutt: This enemy of mine has been killed by me, I shall kill other enemies also, I am the lord, I am the enjoyed, I am successful, I am powerful and happy.

BORI CE: 06-038-015

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः

MN DUTT: 04-041-014

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया
अक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः

M. N. Dutt: I am wealthy, I am nobly born, who is there in this world as I am, I shall sacrifice, I shall make gifts, I shall be merry, (thus say the demoniac), deluded by ignorance.

BORI CE: 06-038-016

अनेकचित्तविभ्रान्ता मोहजालसमावृताः
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ

MN DUTT: 04-041-015

अनेकचित्तविभ्रान्ता मोहजालसमावृताः
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ

M. N. Dutt: Tossed about by innumerable thoughts, enveloped by delusion, and attached to the enjoyment of desire, these men sink into the lowliest hell.

BORI CE: 06-038-017

आत्मसंभाविताः स्तब्धा धनमानमदान्विताः
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्

MN DUTT: 04-041-016

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः
यजयन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्

M. N. Dutt: These men, being self conceited, stubborn, and full of pride and intoxication of wealth, perform Sacrifices, that are nominal, that rest on hypocrisy, and do not follow the prescribed rules.

BORI CE: 06-038-018

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः

MN DUTT: 04-041-017

अहंकारं बलं दर्प कामं क्रोधं च संश्रिताः
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः

M. N. Dutt: These men, the servitors, being full of vanity, power, pride, lust and wrath, hate Me in their own bodies as well as in those of others.

BORI CE: 06-038-019

तानहं द्विषतः क्रूरान्संसारेषु नराधमान्
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु

MN DUTT: 04-041-018

तानहं द्विषतः क्रूरान् संसारेषु नराधमान्
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु

M. N. Dutt: These cruel heaters of Me, these sinful, vilest men among men, are hurled continually down by Me into demoniac wombs (to be demoniac in their next births).

BORI CE: 06-038-020

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्

MN DUTT: 04-041-019

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि
मामप्राप्यैव कौन्तेय ततो यान्त्यधमा गतिम्

M. N. Dutt: O son of Kunti, these men, taking births into demoniac womb, deluded birth after birth, ge down to the vilest state.

BORI CE: 06-038-021

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्

MN DUTT: 04-041-020

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः
काम: क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत्

M. N. Dutt: Threefold is the way to hell, ever ruinous to self, namely, lust, and avarice. Therefore, one should, above all, renounces these three.

BORI CE: 06-038-022

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्

MN DUTT: 04-041-021

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्

M. N. Dutt: Being freed from these three gates of darkness, O son of Kunti, a man works out his own good. He then reaches the highest goal.

BORI CE: 06-038-023

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः
न स सिद्धिमवाप्नोति न सुखं न परां गतिम्

MN DUTT: 04-041-022

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः
न स सिद्धिमवाप्नोति न सुखं न परां गतिम्

M. N. Dutt: He who renounces the ordinance of the Vedas, acts only under the impulse of desire. Such a man can never attain to perfection, happiness, or the highest goal.

BORI CE: 06-038-024

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि

MN DUTT: 04-041-023

तस्माच्छास्त्रं प्रमाण ते कार्याकार्यव्यवस्थितौ
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि

M. N. Dutt: Therefore, the Vedas should be your authority in determining what you should do and what you should not do. It is your duty to work in this world, having ascertained what are the ordinances of the Vedas”.

Home | About | Back to Book 06 Contents | ← Chapter 37 | Chapter 39 →