Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 044

BORI CE: 06-044-001

संजय उवाच
राजञ्शतसहस्राणि तत्र तत्र तदा तदा
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत

MN DUTT: 04-047-001

संजय उवाच राजन् शतसहस्राणि तत्र तत्र पदातिनाम्
निर्मर्यादं प्रयुद्धानि तत् ते वक्ष्यामि भारत

M. N. Dutt: Sanjaya said O king, O descendant of Bharata, I shall now describe to you the fight of hundreds and thousands of foot-soldiers, who were in utter forgetfulness of all considerations for others.

BORI CE: 06-044-002

न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम्
न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः

MN DUTT: 04-047-002

न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम्
न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः

M. N. Dutt: The son did not recognise the father and the father the son. The brother did not recognise his own brother and the sister's son did not recognise his maternal uncle.

BORI CE: 06-044-003

मातुलं न च स्वस्रीयो न सखायं सखा तथा
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह

MN DUTT: 04-047-003

न मातुलं च स्वस्रीयो न सखायं सखा तथा
आविष्टा इव युद्धयन्ते पाण्डवाः कुरुभिः सह

M. N. Dutt: The maternal uncle did not recognise his sister's son, and the friend did not recognise the friend. the Pandava and the Kuru forces fought as if they had been possessed by demons.

BORI CE: 06-044-004

रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः
अभज्यन्त युगैरेव युगानि भरतर्षभ

MN DUTT: 04-047-004

स्थानीकं नरव्याघ्राः केचिदभ्यपतन रथैः
अभज्यन्त युगैरेव युगानि भरतर्षभ

M. N. Dutt: O foremost of men, some warriors attacked with their cars the cars of the enemies, and crushed the yokes of those cars to pieces.

BORI CE: 06-044-005

रथेषाश्च रथेषाभिः कूबरा रथकूबरैः
संहताः संहतैः केचित्परस्परजिघांसवः

MN DUTT: 04-047-005

रथेषाश्च रथेषाभिः कूबरा रथकूबरैः
संगतैः सहिताः केचित् परस्परजिघांसवः

M. N. Dutt: The shafts of cars broke dashing against shafts of other cars, the spikes of car-yokes broke against spikes of car-yokes. Some untidily attacked others that were united but all were eager to take one another's life.

BORI CE: 06-044-006

न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः
प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः

BORI CE: 06-044-007

बहुधादारयन्क्रुद्धा विषाणैरितरेतरम्
सतोमरपताकैश्च वारणाः परवारणैः

BORI CE: 06-044-008

अभिसृत्य महाराज वेगवद्भिर्महागजैः
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः

MN DUTT: 04-047-006

न शेकुश्चलितुं केचित् संनिपत्य स्था रथैः
प्रभिन्नास्तु महाकायः संनिपत्य गजा गजैः
बहुधादारयन् क्रुद्धा विषाणैरितरेतरम्
सतोरणपताकैश वारणा वरवारणैः
अभिसृत्य महाराज वेगवद्भिर्महागजैः
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः

M. N. Dutt: Some cars were obstructed by other cars and they were unable to move. Huge elephants with rent temples fell upon other huge elephants. They angrily tore one another's body with their tusks. O king, others, again, attacking other impetuous and huge ones with huge standards on their backs, being wounded by tusks, roared in great agony.

BORI CE: 06-044-009

अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुशसमाहताः
सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः

MN DUTT: 04-047-007

अभिनीताश्च शिक्षाभिस्तोत्रांकुशसमाहताः
अप्रभिन्नाः प्रभिन्नानां सम्मुखाभिमुखा ययुः

M. N. Dutt: Disciplined by training and urged on by pikes and hooks, elephants not in rut attacked those that were in rut.

BORI CE: 06-044-010

प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः
क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः

MN DUTT: 04-047-008

प्रभिन्नैरपि संसक्ताः केचित् तत्र महागजाः
क्रौञ्चवन्निनदं कृत्वा दुर्दुवुः सर्वतो दिशम्

M. N. Dutt: Huge elephants, attacked by those that were in rut, ran away in all directions, uttering cries like those of cranes.

BORI CE: 06-044-011

सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः
ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः

BORI CE: 06-044-012

विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान्

MN DUTT: 04-047-009

सम्यक् प्रणीता नागाश्च प्रभिन्नकरटामुखाः
ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः
प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान् रवान्

M. N. Dutt: Many huge elephants, well trained and with juice trickling down from their rent temples and moth, having been wounded by swords, lances and arrows, shrieked aloud. Pierced in their vital parts they fell down and expired. Uttering fearful cries, some ran away in all directions.

BORI CE: 06-044-013

गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः

BORI CE: 06-044-014

गदाभिर्मुसलैश्चैव भिण्डिपालैः सतोमरैः
आयसैः परिघैश्चैव निस्त्रिंशैर्विमलैः शितैः

BORI CE: 06-044-015

प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः
व्यदृश्यन्त महाराज परस्परजिघांसवः

MN DUTT: 04-047-010

गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः
गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः
आयसैः परिपैश्चैव निस्त्रिंशैविमलैः शितैः
प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः
व्यदृश्यन्त महाराज परस्परजिघांसवः

M. N. Dutt: O king, the foot-soldiers, that protected the elephants, that possessed broad chests, that were capable of effectually striking the foe, armed with pikes, bows, bright battle-axes, maces, clubs, arrows, lances, shafts and heavy iron-mounted bludgeons and swords of the brightest polish, ran in every direction with the firm resolve of taking one another's life.

BORI CE: 06-044-016

राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम्

MN DUTT: 04-047-011

राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः
प्रत्यदृश्यन्त शूराणामन्योन्मभिधावताम्

M. N. Dutt: The swords of brave combatants who rushed against one another having been steeped in blood shone with great brilliancy.

BORI CE: 06-044-017

अवक्षिप्तावधूतानामसीनां वीरबाहुभिः
संजज्ञे तुमुलः शब्दः पततां परमर्मसु

MN DUTT: 04-047-012

अवक्षिप्तावधूतानामसीनां वीरबाहुभिः
संजज्ञे तुमुलः शब्दः पततां परमर्मसु

M. N. Dutt: The whiling noise of the swords made by their whirling and falling by heroic arms became very loud.

BORI CE: 06-044-018

गदामुसलरुग्णानां भिन्नानां च वरासिभिः
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः

BORI CE: 06-044-019

तत्र तत्र नरौघाणां क्रोशतामितरेतरम्
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत

MN DUTT: 04-047-013

गदामुसलरुग्णानां भिन्नानां च वरासिभिः
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः
तत्र तत्र नरौघाणां क्रोशतामितरेतरम्
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत

M. N. Dutt: O descendant of Bharata, crushed with maces and clubs, cut off with tempered swords pierced and grinned by the tusks of elephants, the combatants sent forth heart-rending wails as those of men doomed to hell.

BORI CE: 06-044-020

हयैरपि हयारोहाश्चामरापीडधारिभिः
हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः

MN DUTT: 04-047-014

हयैरपि हयारोहाश्चामरापीडधारिभिः
हंसैरिव महावेगैरन्योन्यमभिविद्रुताः

M. N. Dutt: Horsemen on fleet horses with tails like the plumes of swans, rushed upon me another.

BORI CE: 06-044-021

तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः
आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः

MN DUTT: 04-047-015

तैविमुक्ता महाप्रासा जाम्बूनदविभूषणाः
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः

M. N. Dutt: Hurled by them, long fleet and polished and sharp-pointed darts, decked with gold, fell (on all sides) like so many snakes.

BORI CE: 06-044-022

अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान्
शिरांस्याददिरे वीरा रथिनामश्वसादिनः

MN DUTT: 04-047-016

अश्वैरच्यजवैः केचिदाप्लुत्य महतो स्थान्
शिरांस्याददिरे वीरा रथिनामश्वसादिनः

M. N. Dutt: Some heroic horsemen on fleet steeds leaped up and cut off the heads of car-warriors who were seated on their cars.

BORI CE: 06-044-023

बहूनपि हयारोहान्भल्लैः संनतपर्वभिः
रथी जघान संप्राप्य बाणगोचरमागतान्

MN DUTT: 04-047-017

बहूनपि हयारोहान् भल्लैः संनतपर्वभिः
रथी जघान सम्प्राप्य बाणगोचरमागतान्

M. N. Dutt: A car-warrior, getting a body cavalry within shooting distance, killed many with straight arrows furnished with broad heads.

BORI CE: 06-044-024

नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः
पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः

MN DUTT: 04-047-018

नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान् गजाः
पादैरेव विमृद्नन्ति मत्ताः कनकभूषणाः

M. N. Dutt: Many infuriated elephants adorned with gold trappings and loO king like newly-risen clouds threw down the horses and crushed them with their legs.

BORI CE: 06-044-025

पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः

MN DUTT: 04-047-019

पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः
प्रासैर्विनिहताः केचिद् विनेदुः परमातुराः

M. N. Dutt: Being struck on their frontal globes and flanks, and mangled by lances, many elephants roared aloud in great agony.

BORI CE: 06-044-026

साश्वारोहान्हयान्केचिदुन्मथ्य वरवारणाः
सहसा चिक्षिपुस्तत्र संकुले भैरवे सति

MN DUTT: 04-047-020

साश्वारोहान् हयान् कांश्चिदुन्मथ्य वरवारणाः
सहसा चिक्षिपुस्तत्र संकुले भैरवे सति

M. N. Dutt: In the bewildering confusion of the melee, many elephants threw steeds with their riders and crushed them down.

BORI CE: 06-044-027

साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः
रथौघानवमृद्नन्तः सध्वजान्परिचक्रमुः

MN DUTT: 04-047-021

साश्वारोहान् विषाणाप्रैक्षिप्य तुरगान् गजाः
रथौघानभिमृद्नन्तः सध्वजानभिचक्रमुः

M. N. Dutt: Overthrowing with their tusks steeds and their riders, some elephants roved about and crushed cars with their standards.

BORI CE: 06-044-028

पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः
साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा

MN DUTT: 04-047-022

पुंस्त्वादतिमदत्वाच्च केचित् तत्र महागजाः
साश्वारोहान् हयाञ्जघ्नुः करैः सचरणैस्तथा
अश्वारोहैश्च समरे हस्तिसादिभिरेव च

M. N. Dutt: Some huge male elephants, from excess of energy and with the temporal juice gushing down from their temples in large quantities, killed horses with their riders by their trunks and legs.

Corresponding verse not found in BORI CE

MN DUTT: 04-047-023

प्रतिमानेषु गात्रेषु पार्श्वेष्वभि च वारणान्
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः

M. N. Dutt: Polished, sharp-pointed and fleet arrows resembling snakes fell upon the heads, the temples and the flanks and the limbs of elephants.

Corresponding verse not found in BORI CE

MN DUTT: 04-047-024

नराश्वकायान् निर्भिद्य लौहानि कवचानि च
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः
महोल्काप्रतिमा घोरास्तत्र तत्र विशाम्पते
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि
विकोशैविमलैः खङ्गैरभिजग्मुः परान् रणे

M. N. Dutt: king, icarful, polished javelins resembling large meteoric lashes being hurled by heroic arms fell everywhere piercing through bodies of men and horses and cutting through coats of mail. Taking out their sharp swords from sheathes made of leopard's and tiger's skins, many killed their adversaries in battle.

Corresponding verse not found in BORI CE

MN DUTT: 04-047-025

अभिप्लुतमभिक्रुद्धमेकपाविदारितम्
विदर्शयन्तः सम्पेतुः खगचर्मपरश्वधैः

M. N. Dutt: Many warriors, though attacked and their bodies cut open, fell upon their antagonists with swords, shields and battle-axes.

BORI CE: 06-044-029

केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः
विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः

MN DUTT: 04-047-026

केचिदाक्षिप्य करिणः शाश्वानपि रथान् करैः
विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः

M. N. Dutt: Dragging down and overthrowing cars with their horses by their trunks, some elephants roved about in all directions, guided by the cries of those behind them.

BORI CE: 06-044-030

आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः
नराश्वकायान्निर्भिद्य लौहानि कवचानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-044-031

निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः
महोल्काप्रतिमा घोरास्तत्र तत्र विशां पते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-044-032

द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मशयैरपि
विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-044-033

अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम्
विदर्शयन्तः संपेतुः खड्गचर्मपरश्वधैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-044-034

शक्तिभिर्दारिताः केचित्संछिन्नाश्च परश्वधैः
हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः

BORI CE: 06-044-035

रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः
विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान्

BORI CE: 06-044-036

पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः
मातुलान्भागिनेयांश्च परानपि च संयुगे

MN DUTT: 04-047-027

शङ्कुभिर्दारिताः केचित् सम्भिन्नाश्च परश्वधैः
हस्तिभिर्मुदिताः केचित् क्षुण्णाश्चान्ये तुरंगमैः
रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वधैः
व्याक्रोशन्त नरा राजंस्तत्र तत्र स्म बान्धवान्
पुत्रानन्ये पितृनन्ये भ्रातृ॑श्च सह बन्धुभिः
मातुलान् भागिनेयांश्च परानपि च संयुगे

M. N. Dutt: Some pierced by javelins, some cut down by battle-axes, some crushed by elephants, some trodden down by horses, some cut by the car-wheels and some by axes, O king, loudly called for their kinsmen. Some called upon their sons, some upon their fathers, some upon their brothers some upon their relatives, some upon their maternal uncles, some upon their sister's sons, and some upon their friends and others.

BORI CE: 06-044-037

विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत
बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः

MN DUTT: 04-047-028

विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत
बाहुभिश्चापरे छिन्नैः पार्थेषु च विदारिताः

M. N. Dutt: O descendant of Bharata, a large number of combatants lost their weapons, many had their thighs broken. Some were seen to cry piteously for their desire for life, with arms torn off or sides pierced or cut open.

BORI CE: 06-044-038

तृष्णापरिगताः केचिदल्पसत्त्वा विशां पते
भूमौ निपतिताः संख्ये जलमेव ययाचिरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-047-029

क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः
तृषा परिगताः केचिदल्पसत्त्वा विशाम्पते

M. N. Dutt: O king, some having but little strength, and lying on the field of battle asked for water from excessive thirst.

BORI CE: 06-044-039

रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान्

MN DUTT: 04-047-030

भूमौ निपतिताः संख्ये मृगयांचक्रिरे जलम्
रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत
व्यनिन्दन भृशमात्मानं तव पुत्रांश्च संगतान्

M. N. Dutt: O descendant of Bharata, some, sweltering in blood and becoming greatly weakened, ensured themselves and your son assembled (in that battle).

BORI CE: 06-044-040

अपरे क्षत्रियाः शूराः कृतवैराः परस्परम्
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष
तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम्

MN DUTT: 04-047-031

अपरे क्षत्रियाः शूराः कृतवैराः परस्परम्
नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष

M. N. Dutt: O exalted one, but there were others, the brave Kshatriyas, who having wounded one another, did not abandon their weapons nor did they set up any wails,

BORI CE: 06-044-041

निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान्
भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम्

BORI CE: 06-044-042

अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः
निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः

BORI CE: 06-044-043

अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे
प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः
अशोभन्त महाराज पुष्पिता इव किंशुकाः

MN DUTT: 04-047-032

तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम्
आदश्य दशनैश्चापि क्रोधात् सरदनच्छदम्
भृकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ति च परस्परम्
अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः
निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः
अन्ये च विस्थाः शूरा स्थमन्यस्य संयुगे
प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः
अशोभन्त महाराज सपुष्पा इव किंशुकाः

M. N. Dutt: There were some, who, lying on those places where they lay, roared in joy and bitting from wrath their own lips with their teeth, looked at one another with faces rendered fearful by the contraction of their eye-brows. Others, possessing great strength and tenacity, wounded with arrow, remained perfectly silent smarting under their pains. Other brave carwarriors, deprived of their own cars in battle and thrown down and wounded by huge elephants, asked to be taken up on the cars of others. O king, many looked beautiful like blossoming Kinshukas.

BORI CE: 06-044-044

संबभूवुरनीकेषु बहवो भैरवस्वनाः
वर्तमाने महाभीमे तस्मिन्वीरवरक्षये

BORI CE: 06-044-045

अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे
स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः

MN DUTT: 04-047-033

सम्बभूवुरनीकेषु बहवो भैरवस्वनाः
वर्तमाने महाभीमे तस्मिन् वीरवरक्षये
निजघान पिता पुत्रं पुत्रश्च पितरं रणे
स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः

M. N. Dutt: In that fearful battle, destructive of heroes, the father killed the son and the son killed the father, the sister's son killed the maternal uncle, the maternal uncle killed the sister's son Friends killed friends and kinsmen killed kinsmen.

BORI CE: 06-044-046

सखायं च सखा राजन्संबन्धी बान्धवं तथा
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह

MN DUTT: 04-047-034

सखा सखायं च तथा सम्बन्धी बान्धवं तथा
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह

M. N. Dutt: Thus took place the great slaughter in that great battle between the Kurus and the Pandavas.

BORI CE: 06-044-047

वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत

MN DUTT: 04-047-035

वर्तमाने तथा तस्मिन् निर्मर्यादे भयानके
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत

M. N. Dutt: In that fearful and terrible battle in which no consideration was shown, the Pandavas (at last) began to waver before Bhishma.

BORI CE: 06-044-048

केतुना पञ्चतारेण तालेन भरतर्षभ
राजतेन महाबाहुरुच्छ्रितेन महारथे
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा

MN DUTT: 04-047-036

केतुना पञ्चतारेण तालेन भरतर्षभ
राजतेन महाबाहुरुच्छ्रितेन महारथे
बभौ भीष्मस्तदा राजश्चन्द्रमा इव मेरुणा

M. N. Dutt: 0 best of the Bharata race, O king, the mighty-armed Bhishma, with his great standard made of silver and adorned with the device of a palmyra with five stars sitting upon his excellent car, shone like the moon on the Meru mountain.

Home | About | Back to Book 06 Contents | ← Chapter 43 | Chapter 45 →