Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 049

BORI CE: 06-049-001

धृतराष्ट्र उवाच
कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः
रणे समीयतुर्यत्तौ तन्ममाचक्ष्व संजय

MN DUTT: 04-054-001

धृतराष्ट्र उवाच कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः
उभौ समीतयुर्यत्तौ तन्ममाचक्ष्व संजय

M. N. Dutt: Dhritarashtra said O Sanjaya, tell me how that great bowman Drona and the Panchala prince, the scion of the Prishata race, fought with each other in that great battle.

BORI CE: 06-049-002

दिष्टमेव परं मन्ये पौरुषादपि संजय
यत्र शांतनवो भीष्मो नातरद्युधि पाण्डवम्

MN DUTT: 04-054-002

दिष्टमेव परं मन्ये पौरुषादिति मे मतिः
यत्र शान्तनवो भीष्मो नातरद् युधि पाण्डवम्

M. N. Dutt: When Shantanu's son, Bhishma, could not escape the son of Pandu (Arjuna) in battle, O Sanjaya, I consider Destiny to be supreme over exertion.

BORI CE: 06-049-003

भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान्
स कथं पाण्डवं युद्धे नातरत्संजयौजसा

MN DUTT: 04-054-003

भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान्
स कथं पाण्डवं युद्धे नातरत् संजयौजसा

M. N. Dutt: When enraged in battle Bhishma could destroy all the mobile and immobile creatures; O Sanjaya, why could he not then escape the Pandava (Arjuna) in battle with his great prowess?

BORI CE: 06-049-004

संजय उवाच
शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम्
न शक्यः पाण्डवो जेतुं देवैरपि सवासवैः

MN DUTT: 04-054-004

संजय उवाच शृणु राजन् स्थिरो भूत्वा युद्धमेतत् सुदारुणम्
न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः

M. N. Dutt: Sanjaya said O king, hear about this fearful battle. The son of Pandu (Arjuna) is incapable of being vanquished by even the celestials with Indra at their head.

BORI CE: 06-049-005

द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमयोधयत्
सारथिं चास्य भल्लेन रथनीडादपातयत्

MN DUTT: 04-054-005

द्रोणस्तु निशितैर्बाणैधृष्टद्युम्नमविध्यत
सारथिं चास्य भल्लेन रथनीडादपातयत्

M. N. Dutt: With various kinds of arrows, Drona wounded Dhrishtadyumna and he cut down his charioteer from his place on the car.

BORI CE: 06-049-006

तस्याथ चतुरो वाहांश्चतुर्भिः सायकोत्तमैः
पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष

MN DUTT: 04-054-006

तथाऽस्य चतुरो वाहांश्चतुर्भिः सायकोत्तमैः
पीडयामास संक्रुद्धो धृष्टद्युम्नस्य मारिष

M. N. Dutt: O sire, the angry warrior, (Drona) also with four arrows, wounded the four excellent horses of Dhrishtadyumna.

BORI CE: 06-049-007

धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः
विव्याध प्रहसन्वीरस्तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 04-054-007

धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः
विव्याध प्रहसन् वीरस्तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: The brave Dhrishtadyumna also wounded Drona with nine sharp arrows, exclaiming “Wait" "Wait".

BORI CE: 06-049-008

ततः पुनरमेयात्मा भारद्वाजः प्रतापवान्
शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम्

MN DUTT: 04-054-008

ततः पुनरमेयात्मा भारद्वाजः प्रतापवान्
शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम्

M. N. Dutt: Thereupon the greatly powerful and high souled son of Bharadvaja (Drona) covered with his arrows the angry Dhrishtadyumna.

BORI CE: 06-049-009

आददे च शरं घोरं पार्षतस्य वधं प्रति
शक्राशनिसमस्पर्शं मृत्युदण्डमिवापरम्

MN DUTT: 04-054-009

आददे च शरं घोरं पार्षतान्तचिकीर्षया
शक्राशनिसमस्पर्श कालदण्डमिवापरम्

M. N. Dutt: He then took up a terrible arrow for the destruction of the Prishata prince. It resembled in force the thunder-bolt of Shakra. It looked like a second rod of Yama.

BORI CE: 06-049-010

हाहाकारो महानासीत्सर्वसैन्यस्य भारत
तमिषुं संधितं दृष्ट्वा भारद्वाजेन संयुगे

MN DUTT: 04-054-010

हाहाकारो महानासीत् सर्वसैन्येषु भारत
तमिषु संधितं दृष्ट्वा भारद्वाजेन संयुगे

M. N. Dutt: O descendant of Bharata, seeing that arrow aimed by the son of Bharadvaja, all the troops cried "Oh" and "Alas".

BORI CE: 06-049-011

तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम्
यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः

MN DUTT: 04-054-011

तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम्
यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः

M. N. Dutt: But we then saw the great prowess of Dhrishtadyumna. He stood immovable like a mountain in that battle.

BORI CE: 06-049-012

तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः
चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह

MN DUTT: 04-054-012

तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः
चिच्छेदं शरवृष्टिं च भारद्वाजे मुमोच ह

M. N. Dutt: He cut down that terrible and blazing arrow which was rushing towards him like his own death. He then poured a shower of arrows on the son of Bharadvaja.

BORI CE: 06-049-013

तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह
धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम्

MN DUTT: 04-054-013

तत उच्चुक्रुशुः सर्वे पञ्चालाः पाण्डवैः सह
धृष्टद्युम्नेन तत् कर्म कृतं दृष्ट्वा सुदुष्करम्

M. N. Dutt: Seeing that very great difficult feat achieved by Dhrishtadyumna, the Panchalas and the Pandavas were all filled with delight. They, again and again, sent forth loud shouts.

BORI CE: 06-049-014

ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम्
द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी

MN DUTT: 04-054-014

ततः शक्तिं महावेगां स्वर्णवैदूर्यभूषिताम्
द्रोणस्य निधनाकाक्षी चिक्षेप स पराक्रमी

M. N. Dutt: Then with the desire of killing him, that greatly powerful prince shot at Drona a dart of great force adorned with gold and Vaidurya gems.

BORI CE: 06-049-015

तामापतन्तीं सहसा शक्तिं कनकभूषणाम्
त्रिधा चिक्षेप समरे भारद्वाजो हसन्निव

MN DUTT: 04-054-015

तामापतन्ती सहसा शक्तिं कनकभूषिताम्
त्रिधा चिच्छेद समरे भारद्वाजो हसन्निव

M. N. Dutt: Thereupon the son of Bharadvaja smilingly cut down into three parts that dart adorned with gold and gems that was coming towards him with great force.

BORI CE: 06-049-016

शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान्
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर

MN DUTT: 04-054-016

शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान्
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वर

M. N. Dutt: O king, having seen his dart thus baffled, and greatly powerful Dhrishtadyumna poured a shower of arrows on Drona.

BORI CE: 06-049-017

शरवर्षं ततस्तं तु संनिवार्य महायशाः
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम्

MN DUTT: 04-054-017

शरवर्षं ततस्तत् तु संनिवार्य महायशाः
मध्ये चिच्छेद कार्मुकम्

M. N. Dutt: Then that great car-warrior, Drona, baffling that shower of arrows, cut off the bow of the son of Drupada at a favourable opportunity.

BORI CE: 06-049-018

स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः
द्रोणाय प्रेषयामास गिरिसारमयीं बली

MN DUTT: 04-054-018

स च्छिन्नधन्वा समरे गदां गुर्वी महायशाः
द्रोणाय प्रेषयामास गिरिसारमयीं बली

M. N. Dutt: When his bow was thus cut off in that battle, that highly and illustrious warriors hurled on Drona a mace with the firmness of a mountain.

BORI CE: 06-049-019

सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया
तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम्

MN DUTT: 04-054-019

सा गदा वेगवन्मुक्ता प्रायाद् द्रोणजिघांसया
तत्राद्भुतमपश्याम भारद्वाजस्य विक्रमम्

M. N. Dutt: Having been thus hurled by his hand, that fearful mace flew through the sky for the destruction of Drona. Then again we saw the wonderful prowess of Bharadvaja's son.

BORI CE: 06-049-020

लाघवाद्व्यंसयामास गदां हेमविभूषिताम्
व्यंसयित्वा गदां तां च प्रेषयामास पार्षते

BORI CE: 06-049-021

भल्लान्सुनिशितान्पीतान्स्वर्णपुङ्खाञ्शिलाशितान्
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे

MN DUTT: 04-054-020

द्रोणो दुपदपुत्रस्य लाघवाद् व्यंसयामास गदां हेमविभूषिताम्
व्यंसयित्वा गदां तां च प्रेषयामास पार्षतम्
भल्लान् सुनिशितान् पीतान् रुक्मपुंखान् सुदारुणान्
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे

M. N. Dutt: He baffled that mace decked with gold, and having baffled it, he shot at the Prishata prince many sharp arrows well tempered, and furnished with golden wings. Penetrating the armour of the Prishata prince, they drank his blood.

BORI CE: 06-049-022

अथान्यद्धनुरादाय धृष्टद्युम्नो महामनाः
द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः

MN DUTT: 04-054-021

अथान्यद् धनुरादाय धृष्टद्युम्नो महारथः
द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः

M. N. Dutt: Then the illustrious Dhrishtadyumna took up another bow, and with all his strength he wounded Drona with five arrows.

BORI CE: 06-049-023

रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ
वसन्तसमये राजन्पुष्पिताविव किंशुकौ

MN DUTT: 04-054-022

रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ
वसन्तसमये राजन् पुष्पिताविव किंशुकौ

M. N. Dutt: Then those two foremost of men, covered with blood, looked as beautiful as the Kinshuka flowers in spring.

BORI CE: 06-049-024

अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम्

BORI CE: 06-049-025

अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः
अवाकिरदमेयात्मा वृष्ट्या मेघ इवाचलम्

MN DUTT: 04-054-023

अमर्षितस्ततो राजन् पराक्रम्य चमूमुखे
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम्
अथैनं छिन्नधन्वानं शरैः संनतपर्वभिः
अभ्यवर्षदमेयात्मा वृष्ट्या मेघ इवाचलम्

M. N. Dutt: Then that high-souled hero, (Drona) cut down his bow and with countless arrows covered the Prishata prince (Dhrishtadyumna) on all sides as clouds shower rains on a mountain.

BORI CE: 06-049-026

सारथिं चास्य भल्लेन रथनीडादपातयत्
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः

BORI CE: 06-049-027

पातयामास समरे सिंहनादं ननाद च
ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत्

MN DUTT: 04-054-024

सारथिं चास्य भल्लेन रथनीडादपातयत्
अथास्य चतुरो वाहांश्चतुर्भिनिशितैः शरैः
पातयामास समरे सिंहनादं ननाद च
ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत्

M. N. Dutt: He felled his adversary's charioteer from his place, he also cut down his four horses with four sharp arrows. With another arrows he cut off the leathern fence of Dhrishtadyumna's hand.

BORI CE: 06-049-028

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
गदापाणिरवारोहत्ख्यापयन्पौरुषं महत्

MN DUTT: 04-054-025

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः
गदापाणिरवारोहत् ख्यापयन् पौरुषं महत्

M. N. Dutt: When his bow was thus cut down again, when he was thus deprived of his car and when his steeds were thus killed and his charioteer overthrown, the Panchala prince, displaying great prowess, jumped down from his car with a mace in hand.

BORI CE: 06-049-029

तामस्य विशिखैस्तूर्णं पातयामास भारत
रथादनवरूढस्य तदद्भुतमिवाभवत्

MN DUTT: 04-054-026

तामस्य विशिखैस्तूर्णं पातयामास भारत
रथादनवरूढस्य तदद्भूतमिवाभवत्

M. N. Dutt: But, O descendant of Bharata, before he could come down from his car, Drona cut down his mace into may fragments. It was a wonderful feat.

BORI CE: 06-049-030

ततः स विपुलं चर्म शतचन्द्रं च भानुमत्
खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली

MN DUTT: 04-054-027

ततः स विपुलं चर्म शतचन्द्रं च भानुमत्
खङ्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली

M. N. Dutt: Then the mighty armed Panchala prince took up a large and beautiful shelf decked with hundred (golden) moons and also a large sword of excellent make.

BORI CE: 06-049-031

अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम्

MN DUTT: 04-054-028

अभिदुद्राव वेगेन द्रोणस्य वधकाझया
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम्

M. N. Dutt: He, then with great impetuosity, rushed towards Drona with the intention of killing hiin, as a hungry lion runs towards a mad elephant in the forest.

BORI CE: 06-049-032

तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम्
लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत

BORI CE: 06-049-033

यदेनं शरवर्षेण वारयामास पार्षतम्
न शशाक ततो गन्तुं बलवानपि संयुगे

MN DUTT: 04-054-029

तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम्
लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत
यदेनं शरवर्षेण वारयामास पार्षतम्
न शशाक ततो गन्तुं बलवानपि संयुगे

M. N. Dutt: Then we again saw the wonderful prowess of Bharadvaja's son, wonderful was the lightness of hands in using the weapon, and also his strength of arms. He alone checked the Prishata prince with a shower of arrows. Though he possessed great prowess, he could not proceed further.

BORI CE: 06-049-034

तत्र स्थितमपश्याम धृष्टद्युम्नं महारथम्
वारयाणं शरौघांश्च चर्मणा कृतहस्तवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-054-030

निवीरितस्तु द्रोणेन धृष्टद्युम्नो महारथः
न्यवारयच्छरौघांस्तांश्चर्मणा कृतहस्तवत्

M. N. Dutt: We then saw that the great car-warrior Dhrishtadyumna stood where he was. He warded off those showers of arrows using his arms with great dexterity.

BORI CE: 06-049-035

ततो भीमो महाबाहुः सहसाभ्यपतद्बली
साहाय्यकारी समरे पार्षतस्य महात्मनः

MN DUTT: 04-054-031

ततो भीमो महाबाहुः सहसाऽभ्यपतद् बली
साहाय्यकारी समरे पार्षतस्य महात्मनः

M. N. Dutt: Then the greatly strong and mighty Bhimasena soon came there with the desire of helping the Prishata prince in that combat.

BORI CE: 06-049-036

स द्रोणं निशितैर्बाणै राजन्विव्याध सप्तभिः
पार्षतं च तदा तूर्णमन्यमारोपयद्रथम्

MN DUTT: 04-054-032

स द्रोणं निशितैर्बाणै राजन् विव्याध सप्तभिः
पार्षतं च रथं तूर्णं स्वकमारोहयत् तदा

M. N. Dutt: O king, he wounded Drona with seven sharp arrows. He soon took up the Prishata prince on a car.

BORI CE: 06-049-037

ततो दुर्योधनो राजा कलिङ्गं समचोदयत्
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे

MN DUTT: 04-054-033

ततो दुर्योधनो राजन् भानुमन्तमचोदयत्
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे

M. N. Dutt: Then king Duryodhana asked the ruler of Kalinga to go to the rescue of Bharadvaja's son with a large number of troops.

BORI CE: 06-049-038

ततः सा महती सेना कलिङ्गानां जनेश्वर
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात्

MN DUTT: 04-054-034

ततः सा महती सेना कलिङ्गानां जनेश्वर
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात्

M. N. Dutt: O lord of men, then those countless Kalingas rushed against Bhima at the command of your son.

BORI CE: 06-049-039

पाञ्चाल्यमभिसंत्यज्य द्रोणोऽपि रथिनां वरः
विराटद्रुपदौ वृद्धौ योधयामास संगतौ
धृष्टद्युम्नोऽपि समरे धर्मराजं समभ्ययात्

MN DUTT: 04-054-035

पाञ्चाल्यमथं संत्यज्य द्रोणोऽपि रथिनां वरः
विराटदुपदौ वृद्धौ वारयामास संयुगे

M. N. Dutt: Then that foremost of car-warriors Drona abandoned the Panchala prince and met Virata and Drupada both together.

Corresponding verse not found in BORI CE

MN DUTT: 04-054-036

धृष्टद्युम्नोऽपि समरे धर्मराजानमभ्ययात्
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्

M. N. Dutt: Dhrishtadyumna then went to support Yudhishthira in battle. Then a fearful and hair stirring battle was fought.

BORI CE: 06-049-040

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
कलिङ्गानां च समरे भीमस्य च महात्मनः
जगतः प्रक्षयकरं घोररूपं भयानकम्

MN DUTT: 04-054-037

कलिङ्कानां च समरे भीमस्य च महात्मनः
जगतः प्रक्षयकरं घोररूपं भयावहम्

M. N. Dutt: Between the Kalingas and the illustrious Bhima, a battle which was fearful and all destroying.

Home | About | Back to Book 06 Contents | ← Chapter 48 | Chapter 50 →