Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 050

BORI CE: 06-050-001

धृतराष्ट्र उवाच
तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः
कथमद्भुतकर्माणं भीमसेनं महाबलम्

MN DUTT: 04-055-001

धृतराष्ट्र उवाच तथा प्रतिसमादिष्टः कालिङ्गो वाहिनीपतिः
कथमद्भुतकर्माणं भीमसेनं महाबलम्
चरन्तं गदया वीरं दण्डहस्तमिवान्तकम्
योधयामास समरे कालिङ्गः सह सेनया

M. N. Dutt: Dhritarashtra said How did the Kalinga king, that commander of a large army, having been asked by my son and supported by his troops, fight in battle with that doer of wonderful deeds, the mighty Bhimasena, that hero who roved over the field of battle with his club?

BORI CE: 06-050-002

चरन्तं गदया वीरं दण्डपाणिमिवान्तकम्
योधयामास समरे कलिङ्गः सह सेनया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-050-003

संजय उवाच
पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः
महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति

MN DUTT: 04-055-002

संजय उवाच पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः
महत्या सेनया गुप्तः प्रायाद् भीमरथं प्रति

M. N. Dutt: Sanjaya said O great king, thus asked by your son the mighty Kalinga king accompanied by large army, advanced towards the chariot of Bhima.

BORI CE: 06-050-004

तामापतन्तीं सहसा कलिङ्गानां महाचमूम्
रथनागाश्वकलिलां प्रगृहीतमहायुधाम्

BORI CE: 06-050-005

भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम्
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः

MN DUTT: 04-055-003

तामापतन्ती महती कलिङ्गानां महाचमूम्
स्थाश्वनागकलिलां प्रगृहीतमहायुधाम्
भीमसेनः कलिङ्गानामाझेद् भारत वाहिनीम्
केतुमन्तं च नैषादिमायान्तं सह चेदिभिः

M. N. Dutt: Odescendant of Bharata, Bhimasena, then supported by the Chedis, rushed towards that large and mighty Kalinga army consisting of many cars, horses, and elephants. It was armed with great weapons. It was advancing towards him with Ketumat, the son of the Nishada king, at its head.

BORI CE: 06-050-006

ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह
आससाद रणे भीमं व्यूढानीकेषु चेदिषु

MN DUTT: 04-055-004

ततः श्रुतायुः संक्रुद्धो राज्ञा केतुमता सह
आससाद रणे भीमं व्यूढानीकेषु चेदिषु

M. N. Dutt: Inflamed in anger, Shrutayu, clad in armour, followed by his troops in battle array and accompanied by king Ketumat, came in front of Bhima.

BORI CE: 06-050-007

रथैरनेकसाहस्रैः कलिङ्गानां जनाधिपः
अयुतेन गजानां च निषादैः सह केतुमान्
भीमसेनं रणे राजन्समन्तात्पर्यवारयत्

MN DUTT: 04-055-005

रथैरनेकसाहौः कलिङ्गानां नराधिप
अयुतेन गजानां च निषादैः स केतुमान्

M. N. Dutt: The Kalinga king with many thousands cars, and Ketumat with ten thousand elephants and also the Nishadas.

Corresponding verse not found in BORI CE

MN DUTT: 04-055-006

भीमसेनं रणे राजन् समन्तात् पर्यवारयत्
चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः

M. N. Dutt: All, O king, surrounded Bhimasena on all sides. Then the Chedis, the Matsyas, and the Karushas with Bhimasena at their head,

BORI CE: 06-050-008

चेदिमत्स्यकरूषाश्च भीमसेनपुरोगमाः
अभ्यवर्तन्त सहसा निषादान्सह राजभिः

BORI CE: 06-050-009

ततः प्रववृते युद्धं घोररूपं भयानकम्
प्रजानन्न च योधान्स्वान्परस्परजिघांसया

BORI CE: 06-050-010

घोरमासीत्ततो युद्धं भीमस्य सहसा परैः
यथेन्द्रस्य महाराज महत्या दैत्यसेनया

BORI CE: 06-050-011

तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत
बभूव सुमहाञ्शब्दः सागरस्येव गर्जतः

BORI CE: 06-050-012

अन्योन्यस्य तदा योधा निकृन्तन्तो विशां पते
महीं चक्रुश्चितां सर्वां शशशोणितसंनिभाम्

BORI CE: 06-050-013

योधांश्च स्वान्परान्वापि नाभ्यजानञ्जिघांसया
स्वानप्याददते स्वाश्च शूराः समरदुर्जयाः

BORI CE: 06-050-014

विमर्दः सुमहानासीदल्पानां बहुभिः सह
कलिङ्गैः सह चेदीनां निषादैश्च विशां पते

BORI CE: 06-050-015

कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः
भीमसेनं परित्यज्य संन्यवर्तन्त चेदयः

BORI CE: 06-050-016

सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु
स्वबाहुबलमास्थाय न न्यवर्तत पाण्डवः

BORI CE: 06-050-017

न चचाल रथोपस्थाद्भीमसेनो महाबलः
शितैरवाकिरन्बाणैः कलिङ्गानां वरूथिनीम्

BORI CE: 06-050-018

कलिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः
शक्रदेव इति ख्यातो जघ्नतुः पाण्डवं शरैः

BORI CE: 06-050-019

ततो भीमो महाबाहुर्विधुन्वन्रुचिरं धनुः
योधयामास कालिङ्गान्स्वबाहुबलमाश्रितः

MN DUTT: 04-055-006

भीमसेनं रणे राजन् समन्तात् पर्यवारयत्
चेदिमत्स्यकरूषाश्च भीमसेनपदानुगाः

MN DUTT: 04-055-007

अभ्यधावन्त समरे निषादान् सह राजभिः
ततः प्रववृते युद्धं घोररूपं भयावहम्

MN DUTT: 04-055-008

न प्राजानन्त योधाः स्वान् परस्परजिघांसया
घोरमासीत् ततो युद्धं भीमस्य सहसा परैः

MN DUTT: 04-055-009

यथेन्द्रस्य महाराज महत्या दैत्यसेनया
तस्य सैन्यस्य संग्रामे युध्यमानस्य भारत
बभूव सुमहान् शब्दः सागरस्येव गर्जतः
अन्योन्यं स्म तदा योधा विकर्षन्तो विशाम्पते
महीं चक्रुश्चितां सर्वां शशलोहितसंनिभाम्
योधांश्च स्वान् परान् वापि नाभ्यजानञ्जिघांसया

MN DUTT: 04-055-010

स्वानप्याददते स्वाश्च शूराः परमदुर्जयाः
विमर्दः सुमहानासीदल्पानां बहुभिः सह

MN DUTT: 04-055-011

कलिङ्गैः सह चेदीनां निषादैश्च विशाम्पते
कृत्वा पुरुषकारं तु यथाशक्ति महाबलाः

MN DUTT: 04-055-012

भीमसेनं परित्यज्य संन्यवर्तन्त चेदय
सर्वैः कलिङ्गैरासन्नः संनिवृत्तेषु चेदिषु
स्वबाहुबलमास्थाय संन्यवर्तत पाण्डवः
न चचाल रथोपस्थाद् भीमसेनो महाबलः

MN DUTT: 04-055-013

शितैरवाकिरद् बाणैः कलिङ्गानां वरूथिनीम्
कालिङ्गस्तु महेष्वासः पुत्रश्चास्य महारथः

MN DUTT: 04-055-014

शक्रदेव इति ख्यातो जनतुः पाण्डवं शरैः
ततो भीमो महाबाहुर्विधुन्वन् रुचिरं धनुः

MN DUTT: 04-055-015

योधयामास कालिङ्गं स्वबाहुबलमाश्रितः
शक्रदेवस्तु समरे विसृजन् सायकान् बहून्

M. N. Dutt: All, O king, surrounded Bhimasena on all sides. Then the Chedis, the Matsyas, and the Karushas with Bhimasena at their head, And with many other kings, rushed with great force against the Nishadas. Then took place a fearful and terrible battle. Between the warriors of booth the sides, all rushing forward with the desire to kill one another. Fearful was the battle that was fought between Bhima and his adversaries. O great king, it resembled the battle that was fought between Indra and the great host of the Danavas. O descendant of Bharata, loud uproar rose from that mighty army fighting in that battle. It resembled the sound of the roaring ocean. O king, they cut down one another and made the whole field resemble a crematorium strewn with flesh and blood. Impelled by the desire to kill, they could not distinguish friends from foes. Those brave warriors who were incapable of being easily defeated, cut down even their own friends. Fierce was the struggle that took place between the few and the many. Between the Chedis and the Kalingas with the Nishadas, Displaying their prowess to the best of their power, the powerful. Chedis abandoned Bhimasena and turned back. When the Chedis turned back, that son of Pandu, Bhimsena met all the Kalingas. He did not turn back depending on the strength of his own arms. The greatly powerful Bhimasena did not move; from his car. He covered the Kalingas with showers of sharp arrows. Then that great bowman, the Kalinga king and that car-warriors, his son. Named Shakradeva, both attacked the Pandava (Bhima) with ten arrows. But shaking his beautiful bow. the mighty armed Bhimasena. Fought with the Kalinga king, depending only on his own prowess of arms. Shakradeva shot innumerable arrows in that battle.

BORI CE: 06-050-020

शक्रदेवस्तु समरे विसृजन्सायकान्बहून्
अश्वाञ्जघान समरे भीमसेनस्य सायकैः
ववर्ष शरवर्षाणि तपान्ते जलदो यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-055-016

अश्वाञ्जधान समरे भीमसेनस्य सायकैः
तं दृष्ट्वा विस्थं तत्र भीमसेनमरिंदमम्

M. N. Dutt: And killed Bhimasena's horses with them. Seeing that chastiser of foes deprived of his car.

Corresponding verse not found in BORI CE

MN DUTT: 04-055-017

शक्रदेवोऽभिदुद्राव शरैरवकिरशितैः
भीमस्योपरि राजेन्द्र शक्रदेवो महाबलः
ववर्ष शरवर्षाणि तपान्ते जलदो यथा

M. N. Dutt: Shakradeva rushed upon him; and shot many sharp arrows, O great king, on Bhimasena; the mighty Shakradeva poured a shower of arrows as clouds pour rain after the summer is gone.

BORI CE: 06-050-021

हताश्वे तु रथे तिष्ठन्भीमसेनो महाबलः
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्

MN DUTT: 04-055-018

हताश्वे तु रथे तिष्ठन् भीमसेनो महाबलः
शक्रदेवाय चिक्षेप सर्वशैक्यायसीं गदाम्

M. N. Dutt: But the greatly strong Bhima stayed on that car, the horses of which had been killed. He hurled from it at Shakradeva a mace made of the hardest iron.

BORI CE: 06-050-022

स तया निहतो राजन्कलिङ्गस्य सुतो रथात्
सध्वजः सह सूतेन जगाम धरणीतलम्

MN DUTT: 04-055-019

स तया निहतो राजन् कालिङ्गत्तनयो रथात्
सध्वजः सह सूतेन जगाम धरणीतलम्

M. N. Dutt: Killed by that fearful mace, O king, the son of the Kalinga king fell down with his standard and charioteer.

BORI CE: 06-050-023

हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः

BORI CE: 06-050-024

ततो भीमो महाबाहुर्गुर्वीं त्यक्त्वा महागदाम्
उद्बबर्हाथ निस्त्रिंशं चिकीर्षुः कर्म दारुणम्

MN DUTT: 04-055-020

हतमात्मसुतं दृष्ट्वा कलिङ्गानां जनाधिपः
रथैरनेकसाहस्रीमस्यावारयद् दिशः
ततो भीमो महावेगां त्यक्त्वा गुर्वी महागदाम्
निस्त्रिंशमाददे घोरं चिकीर्षुः कर्म दारुणम्
चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ

M. N. Dutt: Then that great car-warrior the Kalinga king, seeing his son killed. Surrounded Bhima on all sides with innumerable troops, then the greatly strong and mighty armed Bhima took up a sword with the desire of performing a great feat. O king, that foremost of men also took up a matchless shield made of the hide of a bull.

BORI CE: 06-050-025

चर्म चाप्रतिमं राजन्नार्षभं पुरुषर्षभ
नक्षत्रैरर्धचन्द्रैश्च शातकुम्भमयैश्चितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-050-026

कलिङ्गस्तु ततः क्रुद्धो धनुर्ज्यामवमृज्य ह
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम्
प्राहिणोद्भीमसेनाय वधाकाङ्क्षी जनेश्वरः

MN DUTT: 04-055-021

नक्षत्रैरर्धचन्दैश्च शातकुम्भमयैश्चितम्
कालिङ्गस्तु ततः क्रुद्धो धनुामवमृज्य च
प्रगृह्य च शरं घोरमेकं सर्पविषोपमम्
प्राहिणोद् भीमसेनाय वधाकाङ्क्षी जनेश्वरः

M. N. Dutt: It was adorned with stars and crescents made of gold. The Kalinga king also in great anger rubbed his bow string and took up a poisoned Shakti. He shot it at Bhimasena with the desire of killing him.

BORI CE: 06-050-027

तमापतन्तं वेगेन प्रेरितं निशितं शरम्
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना
उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम्

MN DUTT: 04-055-022

तमापतन्तं वेगेन प्रेरितं निशितं शरम्
भीमसेनो द्विधा राजंश्चिच्छेद विपुलासिना

M. N. Dutt: O king, Bhimsena however soon with his big sword cut down that sharp arrow which was rushing towards him with great impetuosity.

Corresponding verse not found in BORI CE

MN DUTT: 04-055-023

उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम्
कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे

M. N. Dutt: He then a great delight sent up a loud shout which filed the troops with terror. The Kalinga king, being very much enraged in fighting with Bhimasena.

BORI CE: 06-050-028

कलिङ्गस्तु ततः क्रुद्धो भीमसेनाय संयुगे
तोमरान्प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्

BORI CE: 06-050-029

तानप्राप्तान्महाबाहुः खगतानेव पाण्डवः
चिच्छेद सहसा राजन्नसंभ्रान्तो वरासिना

BORI CE: 06-050-030

निकृत्य तु रणे भीमस्तोमरान्वै चतुर्दश
भानुमन्तमभिप्रेक्ष्य प्राद्रवत्पुरुषर्षभः

BORI CE: 06-050-031

भानुमांस्तु ततो भीमं शरवर्षेण छादयन्
ननाद बलवन्नादं नादयानो नभस्तलम्

BORI CE: 06-050-032

न तं स ममृषे भीमः सिंहनादं महारणे
ततः स्वरेण महता विननाद महास्वनम्

BORI CE: 06-050-033

तेन शब्देन वित्रस्ता कलिङ्गानां वरूथिनी
न भीमं समरे मेने मानुषं भरतर्षभ

BORI CE: 06-050-034

ततो भीमो महाराज नदित्वा विपुलं स्वनम्
सासिर्वेगादवप्लुत्य दन्ताभ्यां वारणोत्तमम्

MN DUTT: 04-055-023

उदक्रोशच्च संहृष्टस्त्रासयानो वरूथिनीम्
कालिङ्गोऽथ ततः क्रुद्धो भीमसेनाय संयुगे

MN DUTT: 04-055-024

तोमरान् प्राहिणोच्छीघ्रं चतुर्दश शिलाशितान्
तानप्राप्तान् महाबाहुः खगतानेव पाण्डवः
चिच्छेद सहसा राजन्नसम्भ्रान्तो वरासिना
निकृत्य तु रणे भीमस्तोमरान् वै चतुर्दश

MN DUTT: 04-055-025

भानुन्मतं ततो भीमः प्राद्रवत् पुरुषर्षभः
भानुमांस्तु ततो भीमं शरवर्षेण च्छादयन्
ननाद बलवन्नादं नादयानो नभस्तलम्
न च तं ममृषे भीमः सिंहनादं महाहवे

MN DUTT: 04-055-026

ततः शब्देन महता विननाद महास्वनः
तेन नादेन वित्रस्ता कलिङ्गानां वरूथिनी

MN DUTT: 04-055-027

न भीमं समरे मेने मानुषं भरतर्षभ
ततो भीमो महाबाहुर्नर्दित्वा विपुलं स्वनम्

MN DUTT: 04-055-028

सासिर्वेगवदाप्लुत्य दन्ताभ्या वारणोत्तमम्
आरुरोह ततो मध्यं नागराजस्य मारिष
ततो मुमोच कालिङ्गः शक्तिं तामकरोद् द्विधा
खङ्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत्

M. N. Dutt: He then a great delight sent up a loud shout which filed the troops with terror. The Kalinga king, being very much enraged in fighting with Bhimasena. Soon hurled upon his fourteen darts with heads made of stone. The mighty armed Pandava (Bhima) soon cut them down into many fragments, O king, before they could reach him. Having cut down in that battle those fourteen arrows Bhima, That foremost of men, on seeing Bhanumat rushed upon him. Bhanumat thereupon covered Bhima with a shower of arrows. He set up a loud shout making the sky resound with it. Bhima however could not bear that lion-like shout in that battle. Possessing as he does a fearfully loud voice, he also sent up a very loud shout. At his fearful shouts, the Kalingas were filled with great alarm. O best of men, they no longer considered Bhima as a human being. O king of kings, then setting up a loud shout, Bhima. With a sword in his hand, jumped upon the excellent elephant (of Bhanumat); and with the help of the tusk of that great elephant, he got on its back. Then with his huge sword, he cut down Bhanumat in two distinct parts. Having killed the Kalinga prince, that chastiser of foes,

BORI CE: 06-050-035

आरुरोह ततो मध्यं नागराजस्य मारिष
खड्गेन पृथुना मध्ये भानुमन्तमथाच्छिनत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-050-036

सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः
गुरुभारसहस्कन्धे नागस्यासिमपातयत्

MN DUTT: 04-055-029

सोऽन्तरायुधिनं हत्वा राजपुत्रमरिंदमः
गुरुं भारसहं स्कन्धे नागस्यासिमपातयत्

M. N. Dutt: made his huge sword, which was capable of bearing a great strain, descend on the neck of the elephant. His head thus cut off, that great elephant fell with a tremendous roar,

BORI CE: 06-050-037

छिन्नस्कन्धः स विनदन्पपात गजयूथपः
आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः

MN DUTT: 04-055-030

छिन्नस्कन्धः स विनदन् पपात गजयूथपः
आरुग्णः सिन्धुवेगेन सानुमानिव पर्वतः
ततस्तस्मादवप्लुत्य गजाद् भारत भारतः

M. N. Dutt: As a mountain peak falls when eaten up by (the waves of the) sea. O descendant of Bharata, jumping down from that falling elephant, that descendant of Bharata.

BORI CE: 06-050-038

ततस्तस्मादवप्लुत्य गजाद्भारत भारतः
खड्गपाणिरदीनात्मा अतिष्ठद्भुवि दंशितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-050-039

स चचार बहून्मार्गानभीतः पातयन्गजान्
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत

BORI CE: 06-050-040

अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः
पदातीनां च संघेषु विनिघ्नञ्शोणितोक्षितः
श्येनवद्व्यचरद्भीमो रणे रिपुबलोत्कटः

BORI CE: 06-050-041

छिन्दंस्तेषां शरीराणि शिरांसि च महाजवः
खड्गेन शितधारेण संयुगे गजयोधिनाम्

MN DUTT: 04-055-031

खड्गपाणिरदीनात्मा तस्थौ भूमौ सुदंशितः
स चचार बहून् मार्गानभितः पातयन् गजान्
अग्निचक्रमिवाविद्धं सर्वतः प्रत्यदृश्यत
अश्ववृन्देषु नागेषु रथानीकेषु चाभिभूः
पदातीनां च संघेषु विनिमशोणितोक्षितः
श्येनवद् व्यचरद् भीमो रणेऽरिषु बलोत्कटः
छिन्दस्तेषां शरीराणि शिरांसि च महाबलः
खड्गेन शितधारेण संयुगे गजयोधिनाम्

M. N. Dutt: Clad in armour, stood on the ground with his sword in his hand. Cutting down many elephants on all sides, he roved about making his way (through the troops of the enemy). He appeared to be like a moving wheel of fire. He slaughtered innumerable horsemen, elephants and car-warriors and foot soldiers. That foremost of men, the mighty Bhima was seen to move about the field with the speed of the hawk, cutting off with his sharp sword the bodies and heads of countless men (on foot) and also of those who were on elephant.

BORI CE: 06-050-042

पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः
मोहयामास च तदा कालान्तकयमोपमः

MN DUTT: 04-055-032

पदातिरेकः संक्रुद्धः शत्रूणां भयवर्धनः
सम्मोहयामास स तान् कालान्तकयमोपमः

M. N. Dutt: Thus fighting on foot in great rage like Yama himself at the universal dissolution, he struck terror into the hearts of his enemies. Those brave warriors all became confounded.

BORI CE: 06-050-043

मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन्
सासिमुत्तमवेगेन विचरन्तं महारणे

MN DUTT: 04-055-033

मूढाश्च ते तमेवाजौ विनदन्तः समाद्रवन्
सासिमुत्तमवेगेन विचरन्तं महारणे

M. N. Dutt: Only those that were foolish came rushing at him who was roving about that field of battle with sword in his hand.

BORI CE: 06-050-044

निकृत्य रथिनामाजौ रथेषाश्च युगानि च
जघान रथिनश्चापि बलवानरिमर्दनः

MN DUTT: 04-055-034

निकृत्य रथिनां चाजौ रथेषाश्च युगानि च
जघान रथिनश्चापि बलवान् रिपुमर्दनः

M. N. Dutt: That mighty chastiser of foes, cut off the shafts and yokes of those warriors on their cars, and he then killed them.

Corresponding verse not found in BORI CE

MN DUTT: 04-055-035

भीमसेनश्चरन् मार्गान् सुबहून् प्रत्यदृश्यत
भ्रान्तमाविद्धमुद्धान्तमाप्लुतं प्रसृतं प्लुतम्

M. N. Dutt: O descendant of Bharata, Bhimasena was seen to display various kinds of motions. He wheeled about and whirled about on high. He made side-thrusts, jumped forward, ran above and leapt high.

BORI CE: 06-050-045

भीमसेनश्चरन्मार्गान्सुबहून्प्रत्यदृश्यत
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम्
संपातं समुदीर्यं च दर्शयामास पाण्डवः

MN DUTT: 04-055-035

भीमसेनश्चरन् मार्गान् सुबहून् प्रत्यदृश्यत
भ्रान्तमाविद्धमुद्धान्तमाप्लुतं प्रसृतं प्लुतम्

MN DUTT: 04-055-036

सम्पातं समुदीर्णं च दर्शयामास पाण्डवः
केचिदचासिना छिन्नाः पाण्डवेन महात्मना

M. N. Dutt: O descendant of Bharata, Bhimasena was seen to display various kinds of motions. He wheeled about and whirled about on high. He made side-thrusts, jumped forward, ran above and leapt high. O descendant of Bharata, he was seen to rush forward and rush upward. Some, mangled by that illustrious son of Pandu with his sword,

BORI CE: 06-050-046

केचिदग्रासिना छिन्नाः पाण्डवेन महात्मना
विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-050-047

छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथापरे
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः
निपेतुरुर्व्यां च तथा विनदन्तो महारवान्

MN DUTT: 04-055-037

विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः
छिन्नदन्ताग्रहस्ताश्च भिन्नकुम्भास्तथा परे
वियोधाः स्वान्यनीकानि जघ्नुर्भारत वारणाः
निपेतुरुवा॒ च तथा विनदन्तो महारवान्

M. N. Dutt: Shrieked aloud; some mortally wounded, fell down and was killed. O descendant of Bharata, many elephants some with their trunks and the tusks cut off, others with their temporal globes cut open, fell down uttering fearful cries.

BORI CE: 06-050-048

छिन्नांश्च तोमरांश्चापान्महामात्रशिरांसि च
परिस्तोमानि चित्राणि कक्ष्याश्च कनकोज्ज्वलाः

BORI CE: 06-050-049

ग्रैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा
तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च

BORI CE: 06-050-050

अग्निकुण्डानि शुभ्राणि तोत्त्रांश्चैवाङ्कुशैः सह
घण्टाश्च विविधा राजन्हेमगर्भांस्त्सरूनपि
पततः पतितांश्चैव पश्यामः सह सादिभिः

BORI CE: 06-050-051

छिन्नगात्रावरकरैर्निहतैश्चापि वारणैः
आसीत्तस्मिन्समास्तीर्णा पतितैर्भूर्नगैरिव

MN DUTT: 04-055-038

छिन्नांश्च तोमरान् राजन् महामात्यशिरांसि च
परिस्तोमान् विचित्रांश्च कक्ष्याश्च कनकोज्ज्वलाः
चैवेयाण्यथ शक्तीश्च पताकाः कणपांस्तथा
तूणीरानथ यन्त्राणि विचित्राणि धनूंषि च
भिन्दिपालानि शुभ्राणि तोत्राणि चाकुशैः सह
घण्टाश्च विविधा राजन् हेमग स्त्सरूनपि
पततः पातितांश्चैव पश्यामः सह सादिभिः
छिन्नगात्रावरकरैनिहतैश्चापि वारणैः
आसीद् भूमिः समास्तार्णा पतितैर्भूधरैरिव

M. N. Dutt: O king, broken lances, heads of elephantsdrivers, beautiful housing of elephants, chords as shining as gold, collars darts, mallets, quivers, various kinds of machines, beautiful bows, short arrows with polished heads, hooks and screws various sorts of bells and belts decked with gold, these were seen falling or already fallen on the field of battle. With elephants having the fore parts and hind parts of their bodies and trunks cut off or entirely killed, the battle field appeared to be strewn with fallen cliffs.

Corresponding verse not found in BORI CE

MN DUTT: 04-055-039

विमृद्यैवं महानागान् ममर्दान्यान् महाबलः
अश्वारोहवरादंश्चैव पातयामास संयुगे

M. N. Dutt: Having thus killed many huge elephants that foremost of men then began to destroy the horses. O descendant of Bharata, that hero felled many foremost of horse-men.

BORI CE: 06-050-052

विमृद्यैवं महानागान्ममर्दाश्वान्नरर्षभः
अश्वारोहवरांश्चापि पातयामास भारत
तद्घोरमभवद्युद्धं तस्य तेषां च भारत

BORI CE: 06-050-053

खलीनान्यथ योक्त्राणि कशाश्च कनकोज्ज्वलाः
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः

BORI CE: 06-050-054

कवचान्यथ चर्माणि चित्राण्यास्तरणानि च
तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे

MN DUTT: 04-055-039

विमृद्यैवं महानागान् ममर्दान्यान् महाबलः
अश्वारोहवरादंश्चैव पातयामास संयुगे

MN DUTT: 04-055-040

तद् घोरमभवद् युद्धं तस्य तेषां च भारत
खलीनान्यथ योक्त्राणि कक्ष्याश्च कनकोज्ज्वलाः
परिस्तोमाश्च प्रासाश्च ऋष्टयश्च महाधनाः
कवचान्यथ चर्माणि चित्राण्यास्तरणानि च
तत्र तत्रापविद्धानि व्यदृश्यन्त महाहवे

M. N. Dutt: Having thus killed many huge elephants that foremost of men then began to destroy the horses. O descendant of Bharata, that hero felled many foremost of horse-men. O sire, that battle was fought between him and those soldiers was exceedingly fearful. Hilts, traces, golden saddles girths, covers for the horses, bearded darts costly swords, armours, shields, and beautiful ornaments, were seen by us strewn over the ground in that great battle.

BORI CE: 06-050-055

प्रोथयन्त्रैर्विचित्रैश्च शस्त्रैश्च विमलैस्तथा
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव

BORI CE: 06-050-056

आप्लुत्य रथिनः कांश्चित्परामृश्य महाबलः
पातयामास खड्गेन सध्वजानपि पाण्डवः

MN DUTT: 04-055-041

प्रासैर्यन्त्रैविंचित्रैश्च शस्त्रैश्च विमलैस्तथा
स चक्रे वसुधां कीर्णां शबलैः कुसुमैरिव
आप्लुत्य रथिनः कांश्चित् परामृश्य महाबलः
पातयामास खड्ड्रेन सध्वजानपि पाण्डवः

M. N. Dutt: He caused the earth to be covered with blood, thus making her look as if she were variegated with lilies. The might Pandava, jumping high and dragging down some carwarriors, cut them down with their standards.

BORI CE: 06-050-057

मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः
मार्गांश्च चरतश्चित्रान्व्यस्मयन्त रणे जनाः

MN DUTT: 04-055-042

मुहुरुत्पततो दिक्षु धावतश्च यशस्विनः
मार्गाश्च चरतश्चित्रं व्यस्मयन्त रणे जनाः
स जघान पदा कांश्चिद् व्याक्षिप्यान्यानपोथयत्

M. N. Dutt: Often jumping up and frequently rushing on all sides, that greatly powerful hero roved about and filled all the troops with wonder. Some he killed by his legs, some he dragged down and pressed them into the earth,

BORI CE: 06-050-058

निजघान पदा कांश्चिदाक्षिप्यान्यानपोथयत्
खड्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-055-043

खङ्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्
उरुवेगेन चाप्यन्यान् पातयामास भूतले

M. N. Dutt: Others he cut down with his sword, others again he frightened with his terrible roars. Others he threw down by the force of his thighs.

BORI CE: 06-050-059

ऊरुवेगेन चाप्यन्यान्पातयामास भूतले
अपरे चैनमालोक्य भयात्पञ्चत्वमागताः

BORI CE: 06-050-060

एवं सा बहुला सेना कलिङ्गानां तरस्विनाम्
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्

MN DUTT: 04-055-043

खङ्गेनान्यांश्च चिच्छेद नादेनान्यांश्च भीषयन्
उरुवेगेन चाप्यन्यान् पातयामास भूतले

MN DUTT: 04-055-044

अपरे चैनमालोक्य भायत् पञ्चत्वमागताः
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम्
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्
तत: कालिङ्गसैन्यानां प्रमुखे भरतर्षभ
६७
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्
तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः
भीमसेनममेयात्मा प्रत्यविध्यत् स्तनान्तरे
कालिङ्गबाणाभिहतस्तोत्रादित इव द्विपः

M. N. Dutt: Others he cut down with his sword, others again he frightened with his terrible roars. Others he threw down by the force of his thighs. Others again fled away on simply seeing him. It was thus that the great and powerful army of the Kalingas surrounded Bhimasena and rushed upon him. O best of the Bharata race, seeing, the Shrutayu at the head of the Kalinga troops, Bhimasena rushed at him. Seeing Shrutayu at the head of the Kalinga troops Bhimsena rushed at him. Seeing him come, the Kalinga king wounded Bhimasena with nine arrows. Wounded by those arrows shot by the Kalinga king, like an elephant pierced by the hook.

BORI CE: 06-050-061

ततः कलिङ्गसैन्यानां प्रमुखे भरतर्षभ
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-050-062

तमायान्तमभिप्रेक्ष्य कलिङ्गो नवभिः शरैः
भीमसेनममेयात्मा प्रत्यविध्यत्स्तनान्तरे

BORI CE: 06-050-063

कलिङ्गबाणाभिहतस्तोत्त्रार्दित इव द्विपः
भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवेन्धनैः

BORI CE: 06-050-064

अथाशोकः समादाय रथं हेमपरिष्कृतम्
भीमं संपादयामास रथेन रथसारथिः

BORI CE: 06-050-065

तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः
कलिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत्

BORI CE: 06-050-066

ततः श्रुतायुर्बलवान्भीमाय निशिताञ्शरान्
प्रेषयामास संक्रुद्धो दर्शयन्पाणिलाघवम्

BORI CE: 06-050-067

स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः
समाहतो भृशं राजन्कलिङ्गेन महायशाः
संचुक्रुधे भृशं भीमो दण्डाहत इवोरगः

MN DUTT: 04-055-044

अपरे चैनमालोक्य भायत् पञ्चत्वमागताः
एवं सा बहुला सेना कलिङ्गानां तरस्विनाम्
परिवार्य रणे भीष्मं भीमसेनमुपाद्रवत्
तत: कालिङ्गसैन्यानां प्रमुखे भरतर्षभ
६७
श्रुतायुषमभिप्रेक्ष्य भीमसेनः समभ्ययात्
तमायान्तमभिप्रेक्ष्य कालिङ्गो नवभिः शरैः
भीमसेनममेयात्मा प्रत्यविध्यत् स्तनान्तरे
कालिङ्गबाणाभिहतस्तोत्रादित इव द्विपः

MN DUTT: 04-055-045

भीमसेनः प्रजज्वाल क्रोधेनाग्निरिवैधितः
अथाशोकः समादाय रथं हेमपरिष्कृतम्
भीमं सम्पादयामास रथेन रथसारथिः
तमारुह्य रथं तूर्णं कौन्तेयः शत्रुसूदनः

MN DUTT: 04-055-046

कालिङ्गमभिदुद्राव तिष्ठ तिष्ठेति चाब्रवीत्
ततः श्रुतायुर्बलवान् भीमाय निशिताशरान्
प्रेषयामास संक्रुद्धो दर्शयन् पाणिलाघवम्
स कार्मुकवरोत्सृष्टैर्नवभिर्निशितैः शरैः
समाहतो महाराज कालिङ्गेन महात्मना
संचुक्रुशे भृशं भीमो दण्डाहत इवोरगः

M. N. Dutt: Others again fled away on simply seeing him. It was thus that the great and powerful army of the Kalingas surrounded Bhimasena and rushed upon him. O best of the Bharata race, seeing, the Shrutayu at the head of the Kalinga troops, Bhimasena rushed at him. Seeing Shrutayu at the head of the Kalinga troops Bhimsena rushed at him. Seeing him come, the Kalinga king wounded Bhimasena with nine arrows. Wounded by those arrows shot by the Kalinga king, like an elephant pierced by the hook. Bhimsena blazed up in wrath like a fire fed with fuels. Then that best of charioteers, Ashoka, soon brought a car decked with gold, and he caused Bhima to mount upon it. Thereupon that chastiser of foes, the son of Kunti (Bhima) soon mounted on that car. Then he rushed towards the Kalinga king, shouting “Wait” “Wait”. Then the greatly powerful Shrutayu, in great anger, shot at Bhima many sharp arrows and thus displayed his great lightness of hands. O king, thus wounded by those nine sharp arrows shot by the Kalinga king from his excellent bow, that great warrior Bhima blazed up in anger like a snake struck with a rod.

BORI CE: 06-050-068

क्रुद्धश्च चापमायम्य बलवद्बलिनां वरः
कलिङ्गमवधीत्पार्थो भीमः सप्तभिरायसैः

MN DUTT: 04-055-047

क्रुद्धश्च चापमायम्य बलवद् बलिनां वरः
कालिङ्गमवधीत् पार्थो भीमः सप्तभिरायसैः

M. N. Dutt: Then that foremost of powerful men, that son of Pritha, Bhima in great anger drew his bow to its highest stretch, and killed the Kalinga king with seven iron arrows.

BORI CE: 06-050-069

क्षुराभ्यां चक्ररक्षौ च कलिङ्गस्य महाबलौ
सत्यदेवं च सत्यं च प्राहिणोद्यमसादनम्

MN DUTT: 04-055-048

क्षुराभ्यां चक्ररक्षौ च कालिङ्गस्य महाबलौ
सत्यदेवं च सत्यं च प्राहिणोद् यमसादनम्

M. N. Dutt: With two arrows he killed the two powerful protectors of his car-wheels; he also killed Satyadeva and Satya.

BORI CE: 06-050-070

ततः पुनरमेयात्मा नाराचैर्निशितैस्त्रिभिः
केतुमन्तं रणे भीमोऽगमयद्यमसादनम्

MN DUTT: 04-055-049

ततः पुरमेयात्मा नाराचैर्निशितैस्त्रिभिः
केतुमन्तं रणे भीमोऽगमयद् यमसादनम्

M. N. Dutt: Thereupon high-souled Bhima then with many sharp arrows caused the destruction of Ketumat.

BORI CE: 06-050-071

ततः कलिङ्गाः संक्रुद्धा भीमसेनममर्षणम्
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन्

MN DUTT: 04-055-050

ततः कलिङ्गाः संनद्धा भीमसेनममर्षणम्
अनीकैर्बहुसाहस्रैः क्षत्रियाः समवारयन्

M. N. Dutt: Thereupon the Kalinga warriors in great anger met the angry Bhimasena in battle backed by many thousands of combatants.

BORI CE: 06-050-072

ततः शक्तिगदाखड्गतोमरर्ष्टिपरश्वधैः
कलिङ्गाश्च ततो राजन्भीमसेनमवाकिरन्

MN DUTT: 04-055-051

ततः शक्तिगदाखङ्गत्तोमरष्टिंपरश्वधैः
कलिङ्गाश्च ततो राजन् भीमसेनमवाकिरन्

M. N. Dutt: O king, armed with darts and maces and swords and lances and scimitars and battleaxes, the Kalingas by hundreds and thousands surrounded Bhimasena.

BORI CE: 06-050-073

संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्
गदामादाय तरसा परिप्लुत्य महाबलः
भीमः सप्तशतान्वीराननयद्यमसादनम्

MN DUTT: 04-055-052

संनिवार्य स तां घोरां शरवृष्टिं समुत्थिताम्
गदामादाय तरसा संनिपत्य महाबलः

M. N. Dutt: Resisting that shower of arrows, that great warrior (Bhima) then took up his fearful mace. He then jumped down from his car in great speed.

BORI CE: 06-050-074

पुनश्चैव द्विसाहस्रान्कलिङ्गानरिमर्दनः
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत्

BORI CE: 06-050-075

एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः
बिभेद समरे वीरः प्रेक्ष्य भीष्मं महाव्रतम्

BORI CE: 06-050-076

हतारोहाश्च मातङ्गाः पाण्डवेन महात्मना
विप्रजग्मुरनीकेषु मेघा वातहता इव
मृद्नन्तः स्वान्यनीकानि विनदन्तः शरातुराः

MN DUTT: 04-055-053

भीमः सप्त शतान् वीराननयद् यमसादनम्
पुनश्चैव द्विसाहस्रान् कलिङ्गानरिमर्दनः
प्राहिणोन्मृत्युलोकाय तदद्भुतमिवाभवत्
एवं स तान्यनीकानि कलिङ्गानां पुनः पुनः
बिभेद समरे तूर्णं प्रेक्ष्य भीष्मं महारथम्
हतारोहाश्च मातङ्गाः पाण्डवेन कृता रणे
विप्रजग्मुरनीकेषु मेघा वातहता इव
मृद्गन्तः स्वान्यनीकानि विनदन्तः शरातुराः

M. N. Dutt: Bhima then killed seven hundred heroes; that chastiser of foes then sent two thousand Kalingas to the region of Death. It was a wonderful feat; it was thus that the heroic and the fearfully strong Bhima again and again killed in that battle a very large number of the Kalingas. Elephants were deprived of their riders by that son of Pandu. Afflicted with arrows they roved about the field, treading down innumerable troops and uttering roars like those of the clouds.

Corresponding verse not found in BORI CE

MN DUTT: 04-055-054

ततो भीमो महाबाहुः खड्गहस्तो महाभुजः
सम्प्रहृष्टो महाघोषं शङ्ख प्राध्यापयद् बली

M. N. Dutt: Then the mighty-armed Bhima with his sword in his hand blew in great delight his fearfully roaring conch.

BORI CE: 06-050-077

ततो भीमो महाबाहुः शङ्खं प्राध्मापयद्बली
सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत्

BORI CE: 06-050-078

मोहश्चापि कलिङ्गानामाविवेश परंतप
प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः

BORI CE: 06-050-079

भीमेन समरे राजन्गजेन्द्रेणेव सर्वतः
मार्गान्बहून्विचरता धावता च ततस्ततः
मुहुरुत्पतता चैव संमोहः समजायत

BORI CE: 06-050-080

भीमसेनभयत्रस्तं सैन्यं च समकम्पत
क्षोभ्यमाणमसंबाधं ग्राहेणेव महत्सरः

MN DUTT: 04-055-054

ततो भीमो महाबाहुः खड्गहस्तो महाभुजः
सम्प्रहृष्टो महाघोषं शङ्ख प्राध्यापयद् बली

MN DUTT: 04-055-055

सर्वकालिङ्गसैन्यानां मनांसि समकम्पयत्
मोहश्चापि कलिङ्गानामाविवेश परंतप

MN DUTT: 04-055-056

प्राकम्पन्त च सैन्यानि वाहनानि च सर्वशः
भीमेन समरे राजन् गजेन्द्रेणेव सर्वशः
मार्गान् बहून् विचरता धावता च ततस्ततः
मुहुरुत्पतता चैव सम्मोहः समपद्यत
भीमसेनभयत्रस्तं सैन्यं च समकम्पत
क्षोभ्यमाणमसम्बाधं ग्राहेणेव महत् सरः

M. N. Dutt: Then the mighty-armed Bhima with his sword in his hand blew in great delight his fearfully roaring conch. With that tremendous sound the hearts of the Kalinga troops began to tremble in fear. O chastiser of foes, the Kalingas appeared to have lost all consciousness. All the combatants and all the animals trembled in fear. By Bhimasena's roving about over the field of battle like an infuriated elephant, and by his frequent jumping up, a short of trance came over the foe. The whole Kalinga army trembled in fear like a large lake agitated by an alligator.

BORI CE: 06-050-081

त्रासितेषु च वीरेषु भीमेनाद्भुतकर्मणा
पुनरावर्तमानेषु विद्रवत्सु च संघशः

BORI CE: 06-050-082

सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः
अब्रवीत्स्वान्यनीकानि युध्यध्वमिति पार्षतः

MN DUTT: 04-055-057

त्रासितेषु च सर्वेषु भीमेनाद्भुतकर्मणा
पुनरावर्तमानेषु विद्रवत्सु च सङ्घशः
सर्वकालिङ्गयोधेषु पाण्डूनां ध्वजिनीपतिः
अब्रवीत् स्वान्यनीकानि युध्यध्वमिति पार्षतः

M. N. Dutt: Struck with panic, the Kalingas, fled away in all directions. When they were rallied again, the commander of the Pandava army (Dhrishtadyumna) then ordered his troops, exclaiming “fight”.

BORI CE: 06-050-083

सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः

MN DUTT: 04-055-058

सेनापतिवचः श्रुत्वा शिखण्डिप्रमुखा गणाः
भीममेवाभ्यवर्तन्त रथानीकैः प्रहारिभिः

M. N. Dutt: Having heard the word of their commander, many heroes headed by Shikhandin came to the help of Bhima, supported by many wellskilled car-warriors.

BORI CE: 06-050-084

धर्मराजश्च तान्सर्वानुपजग्राह पाण्डवः
महता मेघवर्णेन नागानीकेन पृष्ठतः

MN DUTT: 04-055-059

धर्मराजश्च तान् सर्वानुपजग्राह पाण्डवः
महता मेघवर्णेन नागानीकेन पृष्ठतः

M. N. Dutt: The Pandava, king Yudhishthira Dharmaraja followed all of them behind with a large force of elephants, each of the colour of clouds.

BORI CE: 06-050-085

एवं संचोद्य सर्वाणि स्वान्यनीकानि पार्षतः
भीमसेनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम्

MN DUTT: 04-055-060

एवं संनोद्य सर्वाणि स्वान्यनीकानि पार्षतः
भीमसेनस्य जग्राह पाणिं सत्पुरुषैर्वृतः

M. N. Dutt: Thus urging all his troops, the Prishata prince surrounded by many great warriors went to protect one of the wings of Bhima's troops.

BORI CE: 06-050-086

न हि पाञ्चालराजस्य लोके कश्चन विद्यते
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः

MN DUTT: 04-055-061

न हि पञ्चालराजस्य लोके कश्चन विद्यते
भीमसात्यकयोरन्यः प्राणेभ्यः प्रियकृत्तमः

M. N. Dutt: To the Panchala prince, there was none dearer than life on earth except Satyaki and Bhima.

BORI CE: 06-050-087

सोऽपश्यत्तं कलिङ्गेषु चरन्तमरिसूदनम्
भीमसेनं महाबाहुं पार्षतः परवीरहा

MN DUTT: 04-055-062

सोऽपश्यच्च कलिङ्गेषु चरन्तमरिसूदनः
भीमसेनं महाबाहुं पार्षतः परवीरहा

M. N. Dutt: That slayer of hostile heroes, the Prishata prince saw that chastiser of foes the mightyarmed Bhimasena fighting among the Kalingas.

BORI CE: 06-050-088

ननर्द बहुधा राजन्हृष्टश्चासीत्परंतपः
शङ्खं दध्मौ च समरे सिंहनादं ननाद च

MN DUTT: 04-055-063

ननर्द बहुधा राजन् हृष्टश्चासीत् परंतपः
शङ्ख दध्मौ च समरे सिंहनादं ननाद च

M. N. Dutt: O chastiser of foes, O king. He sent forth many loud shouts and filled all his troops with delight. He blew his conch and uttered a lion like roar.

BORI CE: 06-050-089

स च पारावताश्वस्य रथे हेमपरिष्कृते
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत्

MN DUTT: 04-055-064

स च पारावताश्वस्य रथे हेमपरिष्कृते
कोविदारध्वजं दृष्ट्वा भीमसेनः समाश्वसत्

M. N. Dutt: Seeing the red standard of Dhrishtadyumna's car decked with gold and yoked with milk white steeds, Bhimasena became much encouraged.

BORI CE: 06-050-090

धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम्
भीमसेनममेयात्मा त्राणायाजौ समभ्ययात्

MN DUTT: 04-055-065

धृष्टद्युम्नस्तु तं दृष्ट्वा कलिङ्गैः समभिद्रुतम्
भीमसेनममेयात्मा त्राणायाजो समभ्ययात्

M. N. Dutt: The high-souled, Dhrishtadyumna, seeing Bhimasena attacked by the innumerable Kalingas rushed to his rescue.

BORI CE: 06-050-091

तौ दूरात्सात्यकिर्दृष्ट्वा धृष्टद्युम्नवृकोदरौ
कलिङ्गान्समरे वीरौ योधयन्तौ मनस्विनौ

MN DUTT: 04-055-066

तौ दृष्ट्वा दृष्टद्युम्नवृकोदरौ
कलिङ्गान् समरे वीरौ योधयेतां मनस्विनौ

M. N. Dutt: Seeing Satyaki at a distance, those two greatly powerful heroes Dhrishtadyumna and Vrikodara furiously fell upon the Kalingas.

BORI CE: 06-050-092

स तत्र गत्वा शैनेयो जवेन जयतां वरः
पार्थपार्षतयोः पार्ष्णिं जग्राह पुरुषर्षभः

MN DUTT: 04-055-067

स तत्र गत्वा शैनेयो जवेन जयतां वरः
पार्थपार्षतयोः पाणिं जग्राह पुरुषर्षभः

M. N. Dutt: The foremost of men, the descendant of (Shini), that best of all warriors (Satyaki) also soon came to the spot and defended the wings of both Bhima and the Prishata prince.

BORI CE: 06-050-093

स कृत्वा कदनं तत्र प्रगृहीतशरासनः
आस्थितो रौद्रमात्मानं जघान समरे परान्

MN DUTT: 04-055-068

स कृत्वा दारुणं कर्म प्रगृहीतशरासनः
आस्थितो रौद्रमात्मानं कलिङ्गानन्ववैक्षत

M. N. Dutt: With his big bow in his hand, he created a great havoc. Making himself fierce in the extreme, he began to kill the enemy.

BORI CE: 06-050-094

कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम्

MN DUTT: 04-055-069

कलिङ्गप्रभवां चैव मांसशोणितकर्दमाम्
रुधिरस्यन्दिनीं तत्र भीमः प्रावर्तयन्नदीम्

M. N. Dutt: Bhima caused a river of blood to flow, it was made of the flesh and blood of the Kalingas.

BORI CE: 06-050-095

अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्
संततार सुदुस्तारां भीमसेनो महाबलः

MN DUTT: 04-055-070

अन्तरेण कलिङ्गानां पाण्डवानां च वाहिनीम्
तां संततार दुस्तारां भीमसेनो महाबलः

M. N. Dutt: Bhimasena crossed the inaccessible blood river flowing between Kalinga and arıny of Pandavas by virtue of his unique valour.

BORI CE: 06-050-096

भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप
कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते

MN DUTT: 04-055-071

भीमसेनं तथा दृष्ट्वा प्राक्रोशंस्तावका नृप
कालोऽयं भीमरूपेण कलिङ्गैः सह युध्यते

M. N. Dutt: O king, seeing Bhima in this fearful fight, all the troops exclaimed, “This one who is fighting in Bhima's shape with the Kalingas is Yama himself".

BORI CE: 06-050-097

ततः शांतनवो भीष्मः श्रुत्वा तं निनदं रणे
अभ्ययात्त्वरितो भीमं व्यूढानीकः समन्ततः

MN DUTT: 04-055-072

ततः शान्तनवो भीष्मः श्रुत्वा तं निनदं रणे
अभ्ययात् त्वरितो भीमं व्यूढानीकः समन्ततः

M. N. Dutt: Having heard their cries, the son of Shantanu, Bhishma, surrounded on all sides by many warriors, soon came to Bhima.

BORI CE: 06-050-098

तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम्

MN DUTT: 04-055-073

तं सात्यकिर्भीमसेनो धृष्टद्युम्नश्च पार्षतः
अभ्यद्रवन्त भीष्मस्य रथं हेमपरिष्कृतम्

M. N. Dutt: Thereupon Satyaki, Bhima, and the Prishata prince Dhrishtadyumna all rushed towards Bhishma's car decked with gold.

BORI CE: 06-050-099

परिवार्य च ते सर्वे गाङ्गेयं रभसं रणे
त्रिभिस्त्रिभिः शरैर्घोरैर्भीष्ममानर्छुरञ्जसा

MN DUTT: 04-055-074

परिवार्य तु ते सर्वे गाडेयं तरसा रणे
त्रिभिस्त्रिभिः शरैोरैर्भीष्ममान रोजसा

M. N. Dutt: All of them soon surrounded the son of Ganga. Without losing a moment they wounded Bhishma each with three fearful arrows.

BORI CE: 06-050-100

प्रत्यविध्यत तान्सर्वान्पिता देवव्रतस्तव
यतमानान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः

MN DUTT: 04-055-075

प्रत्यविध्यत तान् सर्वान् पिता देवव्रतस्तव
यतमानान् महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः

M. N. Dutt: Your father Devavrata, wounded each of these mighty bowmen with three straight arrows in return.

BORI CE: 06-050-101

ततः शरसहस्रेण संनिवार्य महारथान्
हयान्काञ्चनसंनाहान्भीमस्य न्यहनच्छरैः

MN DUTT: 04-055-076

ततः शरसहस्रेण संनिवार्य महारथान्
हयान् काञ्चनसंनाहान् भीमस्य न्यहनच्छरैः

M. N. Dutt: Having checked those mighty car-warriors with thousands of arrows, he killed with his arrows the horses of Bhima clad in golden armour.

BORI CE: 06-050-102

हताश्वे तु रथे तिष्ठन्भीमसेनः प्रतापवान्
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रथं प्रति

MN DUTT: 04-055-077

हताश्वे स रथे तिष्ठन् भीमसेनः प्रतापवान्
शक्तिं चिक्षेप तरसा गाङ्गेयस्य रं प्रति

M. N. Dutt: The greatly strong Bhima however stood on the car, the horses of which were killed. He then with great force hurled a dart at Bhishma.

BORI CE: 06-050-103

अप्राप्तामेव तां शक्तिं पिता देवव्रतस्तव
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत

MN DUTT: 04-055-078

अप्राप्तामथ तां शक्तिं पिता देवव्रतस्तव
त्रिधा चिच्छेद समरे सा पृथिव्यामशीर्यत

M. N. Dutt: Your father Devavrata cut off in that battle that dart before it could reach his car. It then fell in fragments on the grounds.

BORI CE: 06-050-104

ततः शैक्यायसीं गुर्वीं प्रगृह्य बलवद्गदाम्
भीमसेनो रथात्तूर्णं पुप्लुवे मनुजर्षभ

MN DUTT: 04-055-079

ततः शैक्यायसी गुर्वी प्रगृह्य बलवान् गदाम्
भीमसेनस्ततस्तूर्णं पुप्लुवे मनुजर्षभ

M. N. Dutt: Then that foremost of men, Bhimasena took up a heavy and might mace made of Saikya iron. He then jumped down from his car.

BORI CE: 06-050-105

सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया
सारथिं कुरुवृद्धस्य पातयामास सायकैः

MN DUTT: 04-055-080

सात्यकोऽपि ततस्तूर्णं भीमस्य प्रियकाम्यया
गाङ्गेयसारथिं तूर्णं पातयामास सायकैः

M. N. Dutt: Satyaki however, in order to do what is agreeable to Bhima, cut down with his arrows the charioteer of the revered Kuru grandfather.

BORI CE: 06-050-106

भीष्मस्तु निहते तस्मिन्सारथौ रथिनां वरः
वातायमानैस्तैरश्वैरपनीतो रणाजिरात्

MN DUTT: 04-055-081

भीष्मस्तु निहते तस्मिन् सारथौ रथिनां वरः
वातायमानैस्तैरश्वैरपनीतो रणाजिरात्

M. N. Dutt: When his charioteer was thus killed, that foremost of car-warriors Bhishma was borne away from the battle field by his horses which ran with the speed of wind.

BORI CE: 06-050-107

भीमसेनस्ततो राजन्नपनीते महाव्रते
प्रजज्वाल यथा वह्निर्दहन्कक्षमिवैधितः

MN DUTT: 04-055-082

भीमसेनस्ततो राजन्नपयाते महाव्रते
प्रजज्वाल यथा वह्निर्दहन् कक्षमिवैधित

M. N. Dutt: O king, when that great car-warrior was thus carried away from the field of battle, Bhima blazed up like a great fire when it consumes dry grass.

BORI CE: 06-050-108

स हत्वा सर्वकालिङ्गान्सेनामध्ये व्यतिष्ठत
नैनमभ्युत्सहन्केचित्तावका भरतर्षभ

MN DUTT: 04-055-083

स हत्वा सर्वकालिङ्गान् सेनामध्ये व्यतिष्ठता नैनमभ्युत्सहन् केचित् तावका भरतर्षभ

M. N. Dutt: Having killed all the Kalingas, O best of the Bharata race, he stood in the midst of the troops, and none dared to withstand him.

BORI CE: 06-050-109

धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः
पश्यतां सर्वसैन्यानामपोवाह यशस्विनम्

MN DUTT: 04-055-084

धृष्टद्युम्नस्तमारोप्य स्वरथे रथिनां वरः
पश्यतां सर्वसैन्यानामपोवाह यशस्विनम्

M. N. Dutt: But Dhrishtadyumna soon took up that foremost of car warriors on his own car. He then took away that illustrious hero in the sight of all the warriors.

BORI CE: 06-050-110

संपूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम्

MN DUTT: 04-055-085

सम्पूज्यमानः पाञ्चाल्यैर्मत्स्यैश्च भरतर्षभ
धृष्टद्युम्नं परिष्वज्य समेयादथ सात्यकिम्

M. N. Dutt: O best of the Bharata race, praised by the Pandavas and the Matsyas, he embraced Dhrishtadyumna and then went to Satyaki.

BORI CE: 06-050-111

अथाब्रवीद्भीमसेनं सात्यकिः सत्यविक्रमः
प्रहर्षयन्यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः

MN DUTT: 04-055-086

अथाब्रवीद् भीमसेनं सात्यकिः सत्यविक्रमः
प्रहर्षयन् यदुव्याघ्रो धृष्टद्युम्नस्य पश्यतः

M. N. Dutt: That foremost of the Yadus, that irresistible hero Satyaki then thus spoke to Bhimasena in the presence of Dhrishtadyumna.

BORI CE: 06-050-112

दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान्
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः

MN DUTT: 04-055-087

दिष्ट्या कलिङ्गराजश्च राजपुत्रश्च केतुमान्
शक्रदेवश्च कालिङ्गः कलिङ्गाश्च मृधे हताः

M. N. Dutt: By good luck the Kalinga king, also the Kalinga prince Ketumat and also Shakradeva of that country and also all the Kalingas have been killed, you in this battle.

BORI CE: 06-050-113

स्वबाहुबलवीर्येण नागाश्वरथसंकुलः
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया

MN DUTT: 04-055-088

स्वबाहुबलवीर्येण नागाश्वरथसंकुलः
महापुरुषभूयिष्ठो धीरयोधनिषेवितः
महाव्यूहः कलिङ्गानामेकेन मृदितस्त्वया

M. N. Dutt: The army of the Kalingas, consisting of many thousands of cars, elephants, horses, noble warriors and heroic combatants, has been destroyed by your prowess of arm alone.

BORI CE: 06-050-114

एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदमः
रथाद्रथमभिद्रुत्य पर्यष्वजत पाण्डवम्

BORI CE: 06-050-115

ततः स्वरथमारुह्य पुनरेव महारथः
तावकानवधीत्क्रुद्धो भीमस्य बलमादधत्

MN DUTT: 04-055-089

एवमुक्त्वा शिनेर्नप्ता दीर्घबाहुररिंदम्
रथाद् रथमभिद्रुत्य पर्यष्वजत पाण्डवम्
ततः स्वरथमास्थाय पुनरेव महारथः
तावकानवधीत् क्रुद्धो भीमस्य बलमादधत्

M. N. Dutt: Having said this, the mighty-armed grandson of Shini the chastiser of foes embraced the son of Pandu (Bhima). He then quickly got upon his car. Then that great carwarrior began to kill the troops in anger, thus strengthening the hands of Bhima.

Home | About | Back to Book 06 Contents | ← Chapter 49 | Chapter 51 →