Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 051

BORI CE: 06-051-001

संजय उवाच
गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत
रथनागाश्वपत्तीनां सादिनां च महाक्षये

MN DUTT: 04-056-001

संजय उवाच गतपूर्वाह्नभूयिष्ठे तस्मिन्नहनि भारत
रथनागाश्वपत्तीनां सादिनां च महाक्षये

M. N. Dutt: Sanjaya said O descendant of Bharata when that day passed away, when the destruction of car, elephants, horses, foot-soldiers and horsemen went apace.

BORI CE: 06-051-002

द्रोणपुत्रेण शल्येन कृपेण च महात्मना
समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः

MN DUTT: 04-056-002

द्रोणपुत्रेण शल्येन कृपेण च महात्मना
समसज्जत पाञ्चाल्यस्तरिभिरेतैर्महारथैः

M. N. Dutt: The Panchala prince fought with Drona's son (Ashvathama), Shalya, and the illustrious Kripa.

BORI CE: 06-051-003

स लोकविदितानश्वान्निजघान महाबलः
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः

MN DUTT: 04-056-003

स लोकविदितानश्वान् निजघान महाबलः
द्रौणे: पाञ्चालदायादः शितैर्दशभिराशुगैः

M. N. Dutt: The mighty heir-apparent of the king of Panchala with many sharp arrows killed the horses of Drona's who is celebrated all over the world.

BORI CE: 06-051-004

ततः शल्यरथं तूर्णमास्थाय हतवाहनः
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः

MN DUTT: 04-056-004

ततः शल्यरथं तूर्णमास्थाय हतवाहनः
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः

M. N. Dutt: Deprived of his horses, Drona's son soon got upon the car of Shalya and showered his arrows on the Panchala prince.

BORI CE: 06-051-005

धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान्

MN DUTT: 04-056-005

धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत
सौभद्रोऽभ्यपतत् तूर्णं विकिरन् निशिताशरान्

M. N. Dutt: O descendant of Bharata, seeing Dhrishtadyumna fighting with Drona's son, the son of Subhadra (Abhimanyu) ran up showering his fearful arrows.

BORI CE: 06-051-006

स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ

MN DUTT: 04-056-006

स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः

M. N. Dutt: O best of the Bharata race, he wounded Shalya with twenty-five arrows and Kripa with nine arrows and Ashvathama with eight.

BORI CE: 06-051-007

आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा
शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः

MN DUTT: 04-056-007

आर्जुनि तु ततस्तूर्णं द्रौणिविव्याध पत्रिणा
शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः

M. N. Dutt: Drona's son also soon wounded Arjuna's son with many winged arrows; Shalya also pierced him with twelve arrows, Kripa shot at him three sharp arrows.

BORI CE: 06-051-008

लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम्
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत

MN DUTT: 04-056-008

लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम्
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत

M. N. Dutt: Your grandson Lakshmana then rushed at Subhadra's son in anger, and a fearful battle began between the two.

BORI CE: 06-051-009

दौर्योधनिस्तु संक्रुद्धः सौभद्रं नवभिः शरैः
विव्याध समरे राजंस्तदद्भुतमिवाभवत्

MN DUTT: 04-056-009

दौर्योधनिः सुसंक्रुद्धः सौभद्रं परवीरहा
विव्याध समरे राजस्तदद्भुतमिवाभवत्

M. N. Dutt: In that fight Duryodhana's son in anger wounded Subhadra's son with many sharp arrows. O king, it was a wonderful feat.

BORI CE: 06-051-010

अभिमन्युस्तु संक्रुद्धो भ्रातरं भरतर्षभ
शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत

MN DUTT: 04-056-010

अभिमन्युः सुसंक्रुद्धो भ्रातरं भरतर्षभ
शरैः पञ्चाशतै राजन् क्षिप्रहस्तोऽभ्यविध्यत

M. N. Dutt: O best of the Bharata race, the light-handed Abhimanyu, also being very much enraged, soon wounded his cousin with five hundred arrows.

BORI CE: 06-051-011

लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा
मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः

MN DUTT: 04-056-011

लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा
मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः

M. N. Dutt: O king, Lakshmana also with his arrows cut down (his adversary's) bow staff, on seeing which all the troops sent up a loud shout.

BORI CE: 06-051-012

तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम्

MN DUTT: 04-056-012

तद् विहाय धनुश्छिन्नं सौभद्रः परवीरहा
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम्

M. N. Dutt: Then that slayer of hostile heroes, Subhadara's son, throwing aside the broken bow, took up another beautiful and tough bow.

BORI CE: 06-051-013

तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ
अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ

MN DUTT: 04-056-013

तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ
अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ

M. N. Dutt: Thereupon those two foremost of men, thus fighting together with the desire of counteracting each other's feat, wounded each other with innumerable sharp arrows.

BORI CE: 06-051-014

ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम्
पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः

MN DUTT: 04-056-014

ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम्
पीडितं तव पौत्रेण प्रायात् तत्र प्रजेश्वरः

M. N. Dutt: O king, Duryodhana on seeing his mighty son thus hard pressed by your grand son ran towards the spot.

BORI CE: 06-051-015

संनिवृत्ते तव सुते सर्व एव जनाधिपाः
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन्

MN DUTT: 04-056-015

संनिवृत्ते तव सुते सर्व एव जनाधिपाः
आणुनि रथवंशेन समन्तात् पर्यवारयन्

M. N. Dutt: When your son went to the spot, all the kings surrounded Arjuna's son with many thousands of cars.

BORI CE: 06-051-016

स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः
न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः

MN DUTT: 04-056-016

स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः
न स्म प्रव्यथते राजन् कृष्णतुल्यपराक्रमः

M. N. Dutt: O king, being as invincible and powerful as Krishna himself, that hero, being thus surrounded by those heroes, was not the least agitated.

BORI CE: 06-051-017

सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनंजयः
अभिदुद्राव संक्रुद्धस्त्रातुकामः स्वमात्मजम्

MN DUTT: 04-056-017

सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनंजयः
अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम्

M. N. Dutt: Seeing Subhadra's fighting, Dhananjaya (Arjuna) hastened to the spot in great anger, with the intention of rescuing his son son.

BORI CE: 06-051-018

ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम्

MN DUTT: 04-056-018

ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम्

M. N. Dutt: Thereupon the kings headed by Bhishma and Drona and accompanied by many elephants, horses and cars rushed with great force on Savyasachin (Arjuna).

BORI CE: 06-051-019

उद्धूतं सहसा भौमं नागाश्वरथसादिभिः
दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत

MN DUTT: 04-056-019

उद्भूतं सहसा भौमं नागाश्वरथपत्तिभिः
दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत

M. N. Dutt: Then a thick shower of dust, being raised by foot-soldiers, horses and cars and cavalrymen, covered the sky.

BORI CE: 06-051-020

तानि नागसहस्राणि भूमिपालशतानि च
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः

MN DUTT: 04-056-020

तानि नागसहस्राणि भूमिपालशतानि च
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः

M. N. Dutt: When those thousands of elephants and hundreds of kings came within the reach of scen Arjuna's arrows, they could not make any further advance.

BORI CE: 06-051-021

प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः
कुरूणामनयस्तीव्रः समदृश्यत दारुणः

MN DUTT: 04-056-021

प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः
कुरूणां चानयस्तीव्रः समदृश्यत दारुणः

M. N. Dutt: All the troops sent up loud shouts, and all directions became dark. Then the army of the Kurus assumed a fearful and dreadful aspect.

BORI CE: 06-051-022

नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः
प्रजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः

MN DUTT: 04-056-022

नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः
प्रजज्ञे भरतश्रेष्ठं शस्त्रसङ्घः किरीटिनः

M. N. Dutt: Neither the sky, nor the sun, nor the cardinal points, nor the earth, O best of men, could be distinguished, in consequence of the continuous showers of arrows shot by Kiritin (Arjuna).

BORI CE: 06-051-023

सादितध्वजनागास्तु हताश्वा रथिनो भृशम्
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः

MN DUTT: 04-056-023

सादिता रथनागाश्च हताश्वा रथिनो रणे
विप्रदुतरथाः केचिद् दृश्यन्ते रथयूथपाः

M. N. Dutt: Many clephants were deprived of their standards, and many car-warriors were also deprived of their horses. Having abandoned their cars, many car-warriors were wandering (over the field).

BORI CE: 06-051-024

विरथा रथिनश्चान्ये धावमानाः समन्ततः
तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः

MN DUTT: 04-056-024

विस्था रथिनश्चान्ये धावमानाः समन्ततः
तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः

M. N. Dutt: Many other car-warriors, deprived of their cars, were seen to rove about with their weapons in their hands and other arm adorned with Angadas.

BORI CE: 06-051-025

हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः

MN DUTT: 04-056-025

हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः
अर्जुनस्य भयाद् राजन् समन्ताद् विप्रदुद्रुवुः

M. N. Dutt: O king, horsemen, urging their horses and elephant-men urging their elephants fled away in all directions from the fear of Arjuna.

BORI CE: 06-051-026

रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः

MN DUTT: 04-056-026

रथे यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः

M. N. Dutt: Kings were seen falling from their cars; elephants and horses were also seen to fall cut down by Arjuna's arrows.

BORI CE: 06-051-027

सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते
सप्रासांश्च सतूणीरान्सशरान्सशरासनान्

BORI CE: 06-051-028

साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम्
निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा

MN DUTT: 04-056-027

सगदानुद्यतान् बाहून् सखगांश्च विशाम्पते
सप्रासांश्च सतूणीरान् सशरान् शसरासनान्
साङ्कुशान् सपताकांश्च तत्र तत्रार्जुनो नृणाम्
निचकर्त शरैरुचै रौद्रं वपुरधारयत्

M. N. Dutt: Assuming a fierce countenance, Arjuna cut down with fearful arrows the upraised arms of warriors with maces in their hands, also with swords, darts, quivers arrows, bows, hooks and standards.

BORI CE: 06-051-029

परिघाणां प्रवृद्धानां मुद्गराणां च मारिष
प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे

BORI CE: 06-051-030

परश्वधानां तीक्ष्णानां तोमराणां च भारत
वर्मणां चापविद्धानां कवचानां च भूतले

BORI CE: 06-051-031

ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः
छत्राणां हेमदण्डानां चामराणां च भारत

BORI CE: 06-051-032

प्रतोदानां कशानां च योक्त्राणां चैव मारिष
राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ

MN DUTT: 04-056-028

परिघाणां प्रदीप्तानां मुद्गराणां च मारिष
प्रासानां भिन्दिपालानां निस्त्रिंशानां च संयुगे
परश्वधानां तीक्ष्णानां तोमराणां च भारत
वर्मणां चापविद्धानां काञ्चनानां च भूमिप
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः
छत्राणां हेमदण्डानां तोमराणां च भारत
प्रतोदानां च योक्त्राणां कशानां चैव मारिष
राशय: स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ

M. N. Dutt: O sire, O descendant of Bharata, spiked mace broken in fragment, mallets, bearded darts, short arrows, swords, sharp edged battle axes, lances, broken shields, armours, standards, every sort of weapons, umbrellas with golden staves, iron-hooks, goads, whips, and traces were all seen strewn over the field of battle in heaps.

BORI CE: 06-051-033

नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत
योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन

MN DUTT: 04-056-029

नासीत् तत्र पुमान् कश्चित् तव सैन्यस्य भारत
योऽर्जुनं समरे शूरं प्रत्युद्यायात् कथंचन

M. N. Dutt: O sire, there was none in your army who could advance against Arjuna in battle.

BORI CE: 06-051-034

यो यो हि समरे पार्थं प्रत्युद्याति विशां पते
स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते

MN DUTT: 04-056-030

यो यो हि समरे पार्थं प्रत्युद्याति विशाम्पते
स संख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते

M. N. Dutt: O king, whoever advanced against the son of Pritha, was immediately shot down and sent to the abode of Yama.

BORI CE: 06-051-035

तेषु विद्रवमाणेषु तव योधेषु सर्वशः
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ

MN DUTT: 04-056-031

तेषु विद्रवमाणेषु तव योधेषु सर्वशः
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ

M. N. Dutt: When all your troops broke down and fled away, Arjuna and Vasudeva blew their excellent conchs.

BORI CE: 06-051-036

तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव
अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव

MN DUTT: 04-056-032

तत् प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव
अब्रवीत् समरे शूरं भारद्वाजं स्मयन्निव

M. N. Dutt: Your sire Devavrata then, on seeing the Kuru army routed, smilingly thus spoke to the heroic son of Bharadvaja (Drona) on that field of battle.

BORI CE: 06-051-037

एष पाण्डुसुतो वीरः कृष्णेन सहितो बली
तथा करोति सैन्यानि यथा कुर्याद्धनंजयः

MN DUTT: 04-056-033

एष पाण्डुसुतो वीरः कृष्णेन सहितो बली
तथा करोति सैन्यानि यथा कुर्याद् धनंजयः

M. N. Dutt: “This mighty and heroic son of Pandu Dhananjaya, accompanied as he is by Krishna, is treating our troops as he alone is able to deal with them.

BORI CE: 06-051-038

न ह्येष समरे शक्यो जेतुमद्य कथंचन
यथास्य दृश्यते रूपं कालान्तकयमोपमम्

MN DUTT: 04-056-034

न ह्येष समरे शक्यो विजेतुं हि कथंचन
यथास्य दृश्यते रूपं कालान्तकयमोपमम्

M. N. Dutt: Seeing him resemble today the destroyer himself as the universal dissolution, we find that he is invincible today.

BORI CE: 06-051-039

न निवर्तयितुं चापि शक्येयं महती चमूः
अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी

MN DUTT: 04-056-035

न निवर्तयितुं चापि शक्येयं महती चमूः
अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी

M. N. Dutt: This our vast army is now impossible to be rallied. Behold, loO king at me, they are running away.

BORI CE: 06-051-040

एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते
वपूंषि सर्वलोकस्य संहरन्निव सर्वथा

MN DUTT: 04-056-036

एष चास्तं गिरिश्रेष्ठं भानुमान् प्रतिपद्यते
चढूंषि सर्वलोकस्य संहरन्निव सर्वथा

M. N. Dutt: Sun god here has reached now at the best mountain Astacala as if contracting completely the eye-sight of the entire world,

BORI CE: 06-051-041

तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन

MN DUTT: 04-056-037

तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कंथचन

M. N. Dutt: O foremost of men, I think, the time has come now to withdraw our army. The troops will never fight, they are tired and struck with panic".

BORI CE: 06-051-042

एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम्
अवहारमथो चक्रे तावकानां महारथः

BORI CE: 06-051-043

ततोऽवहारः सैन्यानां तव तेषां च भारत
अस्तं गच्छति सूर्येऽभूत्संध्याकाले च वर्तति

MN DUTT: 04-056-038

एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम्
अवहारमथो चक्रे तावकानां महारथः
ततोऽवहारः सैन्यानां तव तेषां च भारत
अस्तं गच्छति सूर्येऽभूत् संध्याकाले च वर्तति

M. N. Dutt: Having said this to Drona that foremost of all preceptors, that great car-warriors Bhishma withdrew his army. Then when the sun went down, O sire, both the armies were withdrawn and twilight came in.

Home | About | Back to Book 06 Contents | ← Chapter 50 | Chapter 52 →