Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 052

BORI CE: 06-052-001

संजय उवाच
प्रभातायां तु शर्वर्यां भीष्मः शांतनवस्ततः
अनीकान्यनुसंयाने व्यादिदेशाथ भारत

MN DUTT: 04-057-001

संजय उवाच प्रभातायां च शर्वर्या भीष्मः शान्तनवस्तदा
अनीकान्यनुसंयाने व्यादिदेशाथ भारत

M. N. Dutt: Sanjaya said When night passed away and morning dawned, the son of Shantanu Bhishma, therefore grand-sire of the Kurus gave the order for the Kuru army to be ready for fight.

BORI CE: 06-052-002

गारुडं च महाव्यूहं चक्रे शांतनवस्तदा
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः

MN DUTT: 04-057-002

गारुडं च महाव्यूह चक्रे शान्तनवस्तदा
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः

M. N. Dutt: The chastiser of foes, the son of Shantanu, with the desire to win victory for your son then formed that great Vyuha called Garuda.

BORI CE: 06-052-003

गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव
चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः

MN DUTT: 04-057-003

गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव
चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः

M. N. Dutt: On the back of that Garuda (the king of the bird) your father Devavrata himself stood. Its two eyes were made by the son of Bharadvaja (Drona) and the Satvata Kritvarma.

BORI CE: 06-052-004

अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ
त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ

MN DUTT: 04-057-004

अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ
त्रैगर्तेरथ कैकेयैर्वाटधानैश्च संयुगे

M. N. Dutt: Those two illustrious heroes, Ashvathama and Kripa, backed by the Trigartas, the Matsyas, the Kaikeyas and the Vatadhanas stood at its head.

BORI CE: 06-052-005

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष
मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये

BORI CE: 06-052-006

जयद्रथेन सहिता ग्रीवायां संनिवेशिताः
पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः

MN DUTT: 04-057-005

भूरिश्वराः शलः शल्यो भगदत्तश्च मारिष
मद्रकाः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये
जयद्रथेन सहिता ग्रीवायां संनिवेशिताः
पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः

M. N. Dutt: O sire, Bhurishravas, Shala, Shala, Shalya Bhagadatta, the Madra, the Sindhusauviras, the Panchanadas with Jayadratha stood at its neck. At its back stood king Duryodhana with all his followers.

BORI CE: 06-052-007

विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह
पुच्छमासन्महाराज शूरसेनाश्च सर्वशः

MN DUTT: 04-057-006

विन्दानुविन्दावावन्त्यौ काम्बोजाश्च शकैः सह
पुच्छमासन् महाराज शूरसेनाश्च सर्वशः

M. N. Dutt: O great king, Vinda and Anuvinda of Avanti, the Kambojas with the Shakas and also the Shurasenas formed its tail.

BORI CE: 06-052-008

मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः

MN DUTT: 04-057-007

मागधाश्च कलिङ्गाश्च दासेरकगणैः सह
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः

M. N. Dutt: The Magadhas the Kalingas with all the Daserakas clad in armour, formed the right wing of that Vyuha.

BORI CE: 06-052-009

काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा
बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः

MN DUTT: 04-057-008

कारुषाश्च विकुञ्जाश्च मुण्डाः कुण्डीवृषास्तथा
बृहद्बलेन सहिता वाम पार्श्वमवस्थिताः

M. N. Dutt: The Karushas, the Vikunjas, the Mundas, the Kundivrishas, with Brihadbala formed its left wing.

BORI CE: 06-052-010

व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परंतपः
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे
अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम्

MN DUTT: 04-057-009

व्यूढं दृष्ट्वा तु तत् सैन्यं सव्यसाची परंतपः
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे
अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम्

M. N. Dutt: That chastiser of foes, Savyasachi (Arjuna) seeing the enemy's troops formed into a Vyuha, with the assistance of Dhrishtadyumna formed his troops into a counter Vyuha. In oppositior of your Vyuha, that son of Pandu formed a Vyuha after the shape of the halfmoon.

BORI CE: 06-052-011

दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत
नानाशस्त्रौघसंपन्नैर्नानादेश्यैर्नृपैर्वृतः

MN DUTT: 04-057-010

दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत
नानाशस्त्रौघसम्पन्नै नादेश्यैर्नृपैर्वृतः

M. N. Dutt: On its right side stood stood Bhimasena surrounded by kings of various countries all abundantly provided with arrows.

BORI CE: 06-052-012

तदन्वेव विराटश्च द्रुपदश्च महारथः
तदनन्तरमेवासीन्नीलो नीलायुधैः सह

MN DUTT: 04-057-011

तदन्वेव विराटश्च द्रुपदश्च महारथः
तदनन्तरमेवासीन्नीलो नीलायुधैः सह

M. N. Dutt: Next to him stood those two great carwarriors Virata and Drupada; next to them was Nila armed with poisonous weapons.

BORI CE: 06-052-013

नीलादनन्तरं चैव धृष्टकेतुर्महारथः
चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः

MN DUTT: 04-057-012

नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः
चेदिकाशिकरूपैश्च पौरवैरपि संवृतः

M. N. Dutt: Next to Nila stood the great car-warrior Dhrishtakelu backed by the Chedis the Kashis, the Karushas and the Pandavas.

BORI CE: 06-052-014

धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत

MN DUTT: 04-057-013

धृष्टद्युम्नः शिखण्डी च पञ्चालाश्च प्रभद्रकाः
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत

M. N. Dutt: Dhrishtadyumna with Shikhandin with the Panchalas and the Prabhadraka and also with other troops stood in the middle.

BORI CE: 06-052-015

तथैव धर्मराजोऽपि गजानीकेन संवृतः
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः

MN DUTT: 04-057-014

तत्रैव धर्मराजोऽपि गजानीकेन संवृतः
ततस्तु सात्यकी राजन् द्रौपद्याः पञ्चचात्मजाः

M. N. Dutt: Dharmaraja Yudhishthira was also there surrounded by his innumerable elephants. Next to them, O king, stood Satyaki and the five sons of Draupadi.

BORI CE: 06-052-016

अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम्
भैमसेनिस्ततो राजन्केकयाश्च महारथाः

MN DUTT: 04-057-015

अभिमन्युस्ततः शूर इरावांश्च ततः परम्
भैमसेनिस्ततो राजन् केकयाश्च महारथाः

M. N. Dutt: Next to them was Abhimanyu and then Iravana. Next to Iravana was Bhimasena's son (Ghatotkacha) with the great Kaikeya carwarriors.

BORI CE: 06-052-017

ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः

MN DUTT: 04-057-016

ततोऽभूद् द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः

M. N. Dutt: Next to them, on the left side, was that foremost of men, Arjuna who had as his protector Janardana (Krishna) the protector of the whole universe.

BORI CE: 06-052-018

एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः
वधार्थं तव पुत्राणां तत्पक्षं ये च संगताः

MN DUTT: 04-057-017

एवमेतं महाव्यूह प्रत्यव्यूहन्त पाण्डवाः
वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः

M. N. Dutt: It was thus the Pandavas formed their Vyuha for the destruction of your sons and those who have taken your side.

BORI CE: 06-052-019

ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
तावकानां परेषां च निघ्नतामितरेतरम्

MN DUTT: 04-057-018

ततः प्रववृते युद्धं व्यतिपक्तरथद्विपम्
तावकानां परेषां च निजतामितरेतरम्

M. N. Dutt: Then commenced the battle between your troops and the foes; all struck at one another; elephants and cars mixed up in one confusion.

BORI CE: 06-052-020

हयौघाश्च रथौघाश्च तत्र तत्र विशां पते
संपतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम्

MN DUTT: 04-057-019

हयौघाश्च रथौघाश्च तत्र तत्र विशाम्पते
सम्पतन्तो व्यदृश्यन्त निघ्नन्तस्ते परस्परम्

M. N. Dutt: O king, innumerable elephants and cars were seen everywhere. They rushed upon one another for the purpose of slaughter.

BORI CE: 06-052-021

धावतां च रथौघानां निघ्नतां च पृथक्पृथक्
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः

MN DUTT: 04-057-020

धावतां च रथौघानां निघ्नतां च पृथक् पृथक्
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः

M. N. Dutt: The rattle of innumerable car-wheels mingled with the beat of drums created a tremendous din.

BORI CE: 06-052-022

दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम्
संप्रहारे सुतुमुले तव तेषां च भारत

MN DUTT: 04-057-021

दिवस्पृङ् नरवीराणां निघ्नतामितरेतरम्
सम्प्रहारे सुतुमुले तव तेषां च भारत

M. N. Dutt: O descendant of Bharata, the shouts of the heroic combatants of your army and those of your enemies when killing one another, reached the very heavens.

Home | About | Back to Book 06 Contents | ← Chapter 51 | Chapter 53 →