Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 053

BORI CE: 06-053-001

संजय उवाच
ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च
धनंजयो रथानीकमवधीत्तव भारत
शरैरतिरथो युद्धे पातयन्रथयूथपान्

BORI CE: 06-053-002

ते वध्यमानाः पार्थेन कालेनेव युगक्षये
धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन्
प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम्

BORI CE: 06-053-003

एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम्
बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे

MN DUTT: 04-058-001

संजय उवाच ततो व्यूढेष्वनीकेषु तावकेषु परेषु च
धनंजयो स्थानीकमवधीत् तव भारत
शरैरतिरथो युद्धे दारयन् रथयूथपान्
ते वध्यमानाः पार्थेन कालेनेव युगक्षय
धार्तराष्ट्रा रणे यत्नात् पाण्डवान् प्रत्ययोधयन्
प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम्
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम्
बभञ्जुर्बहुशो राजंस्ते चासज्जन्त संयुगे

M. N. Dutt: Sanjaya said When your troops and those of the Pandavas were placed in battle array, that great car-warrior Dhananjaya made a great slaughter by cutting down with his arrows many leaders of car-warriors; your troops though thus slaughtered in the battle by the son of Pritha who resembled the destroyer himself at the end of a Yuga, yet fought with the Pandavas with perseverance. Desiring to win blazing glory and making death their final goal with minds undirected to anything else, they broke the Pandava ranks in many places, but their ranks also were in many places broken.

BORI CE: 06-053-004

द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च
पाण्डवैः कौरवैश्चैव न प्रज्ञायत किंचन

MN DUTT: 04-058-002

द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च
पाण्डवैः कौरवेयैश्च न प्राज्ञायत किंचन

M. N. Dutt: Then both the Kuru and the Pandava army broke and fled away. Nothing could then be distinguished.

BORI CE: 06-053-005

उदतिष्ठद्रजो भौमं छादयानं दिवाकरम्
दिशः प्रतिदिशो वापि तत्र जज्ञुः कथंचन

MN DUTT: 04-058-003

उदतिष्ठद् रजो भौमं छादयानं दिवाकरम्
न दिशः प्रदिशो वापि तत्र हन्युः कथं नराः

M. N. Dutt: A thick cloud of dust rose covering the sun. No body could distinguish any of the cardinal points.

BORI CE: 06-053-006

अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे
वर्तते स्म तदा युद्धं तत्र तत्र विशां पते

MN DUTT: 04-058-004

अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे
वर्तते च तथा युद्धं तत्र तत्र विशाम्पते

M. N. Dutt: O king, everywhere the battle raged the combatants were guided only by the indications afforded by colours, by watchwords, by names and by tribal distinctions.

BORI CE: 06-053-007

न व्यूहो भिद्यते तत्र कौरवाणां कथंचन
रक्षितः सत्यसंधेन भारद्वाजेन धीमता

MN DUTT: 04-058-005

न व्यूहो भिद्यते तत्र कौरवाणां कथंचन
रक्षितः सत्यसंधेन भारद्वाजेन संयुगे

M. N. Dutt: O sire, O king, the Vyuha protected as it was by the son of Bharadvaja (Drona) could by no means be broken.

BORI CE: 06-053-008

तथैव पाण्डवेयानां रक्षितः सव्यसाचिना
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः

MN DUTT: 04-058-006

तथैव पाण्डवानां च रक्षितः सव्यसाचिना
नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः

M. N. Dutt: So did the formidable Pandava Vyuha remain unbroken, protected as it was by Savyasachi (Arjuna), and well-guarded by Bhima.

BORI CE: 06-053-009

सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः
उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः

MN DUTT: 04-058-007

सेनाग्रादपि निष्पत्य प्रायुध्यस्तत्र मानवाः
उभयोः सेनयो राजन् व्यतिषक्तरथद्विपाः

M. N. Dutt: O king, the cars and the elephants of both the armies and other combatants came out of their respective arrays and engaged in the fight.

BORI CE: 06-053-010

हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे
ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे

MN DUTT: 04-058-008

हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे
ऋष्टिभिविमलाभिश्च प्रासैरपि च संयुगे

M. N. Dutt: In that fearful battle, horse-men cut down horsemen with sharp and polished swords and long lances.

BORI CE: 06-053-011

रथी रथिनमासाद्य शरैः कनकभूषणैः
पातयामास समरे तस्मिन्नतिभयंकरे

MN DUTT: 04-058-009

रथी रथिनमासाद्य शरैः कनकभूषणैः
पातयामास समरे तस्मिन्नतिभयङ्करे

M. N. Dutt: Car-warriors getting car-warriors within reach cut them down with their arrows decked with golden wings.

BORI CE: 06-053-012

गजारोहा गजारोहान्नाराचशरतोमरैः
संसक्ताः पातयामासुस्तव तेषां च संघशः

MN DUTT: 04-058-010

गजारोहा गजारोहान् नाराचशरतोमरैः
संसक्तान् पातयामासुस्तव तेषां च सर्वशः

M. N. Dutt: The elephant riders in your own army and in the army of Pandavas' destroyed the elephant riders of rival party in counter by blowing sharp Naracha, arrows and tomaras from all sides (viz. mutually they killed themselves).

BORI CE: 06-053-013

पत्तिसंघा रणे पत्तीन्भिण्डिपालपरश्वधैः
न्यपातयन्त संहृष्टाः परस्परकृतागसः

MN DUTT: 04-058-011

पत्तिसङ्घा रणे पत्तीन् भिन्दिपालपरश्वधैः
न्यपातयन्त संहृष्टाः परस्परकृतागसः

M. N. Dutt: Innumerable foot-soldiers angrily and at the same time cheerfully cut down one another with short arrows and battle axes.

Corresponding verse not found in BORI CE

MN DUTT: 04-058-012

रथी च समरे राजन्नासाद्य गजयूथपम्
सगजं पातयामास गजी च रथिनां वरम्

M. N. Dutt: O king, car-warriors, getting elephants riders within reach cut them down with the elephants. elephants riders also cut down carwarriors.

Corresponding verse not found in BORI CE

MN DUTT: 04-058-013

रथिनं च हयारोहः प्रासेन भरतर्षभ
पातयामास समरे रथी च हयसादिनम्

M. N. Dutt: O best of the Bharata race, horse-men with their lances cut down car-warriors in that battle; car-warriors also cut down horse-men.

BORI CE: 06-053-014

पदाती रथिनं संख्ये रथी चापि पदातिनम्
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि

MN DUTT: 04-058-014

पदाती रथिनं संख्ये रथी चापि पदातिनम्
न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि

M. N. Dutt: In both the armies, foot-soldiers cut down many car-warriors, many car-warriors cut down innumcrable foot-soldiers with their sharp weapons.

BORI CE: 06-053-015

गजारोहा हयारोहान्पातयां चक्रिरे तदा
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत्

BORI CE: 06-053-016

गजारोहवरैश्चापि तत्र तत्र पदातयः
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः

MN DUTT: 04-058-015

गजारोहा हयारोहान् पातयाञ्चक्रिरे तदा
हयारोहा गजस्थांश्च तदद्भुतमिवाभवत्
गजारोहवरैश्चापि तत्र तत्र पदातयः
पातिताः समदृश्यन्त तैश्चापि गजयोधिनः

M. N. Dutt: Elephant-riders cut down horse-men and horse-men cut down warriors who were on the back of elephants; every thing appeared to be exceedingly wonderful. Foot soldiers were seen to be cut down by the foremost of elephant-riders and the elephant-riders were also to be seen cut down by the foot-soldiers.

BORI CE: 06-053-017

पत्तिसंघा हयारोहैः सादिसंघाश्च पत्तिभिः
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः

MN DUTT: 04-058-016

पत्तिसङ्घा हयारोहैः सादिसङ्घाश्च पत्तिभिः
पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः

M. N. Dutt: It has been seen there that innumerable foot-soldiers were cut down by horse-riders and horse-riders cut down foot-soldiers,

BORI CE: 06-053-018

ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा

BORI CE: 06-053-019

शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि
निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा

BORI CE: 06-053-020

परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः
भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता

MN DUTT: 04-058-017

ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा
प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि
निस्त्रीशैविमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः
भूति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता

M. N. Dutt: O best of the Bharata race! the battle field, strewn with broken standards bow, lances, housings of elephants, costly blankets, bearded darts, maces, clubs with iron spikes, Kampanas, various sorts of armours, arrows with golden wings, looked as if it were covered with garlands of flowers.

BORI CE: 06-053-021

नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे
अगम्यरूपा पृथिवी मांसशोणितकर्दमा

MN DUTT: 04-058-018

नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे
अगम्यरूपा पृथिवी मांसशोणितकर्दमा

M. N. Dutt: The ground becoming muddy with flesh and blood, became impassable with the bodies of men, horses and elephants, that were killed in that fearful battle.

BORI CE: 06-053-022

प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः
दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर

MN DUTT: 04-058-019

प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः
दिशश्च विमलाः सर्वाः सम्बभूवुर्जनेश्वर

M. N. Dutt: O majesty! The dust on the upper surface of earth was stuck to layer on being soaked in blood flown in that battle-field. On being this, all directions became clearly visible.

BORI CE: 06-053-023

उत्थितान्यगणेयानि कबन्धानि समन्ततः
चिह्नभूतानि जगतो विनाशार्थाय भारत

MN DUTT: 04-058-020

उस्थितान्यगणेयानि कबधानि समन्ततः
चिह्नभूतानि जगतो विनाशार्थाय भारत

M. N. Dutt: O descendant of Bharata, innumerable headless bodies were seen rising from the ground, an omen to indicate that the destruction of the world is near.

BORI CE: 06-053-024

तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः

MN DUTT: 04-058-021

तस्मिन् युद्धे महारौद्रे वतमाने सुदारुणे
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः
ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः
पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः
पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः

M. N. Dutt: In that fearful and terrible battle, car warriors were to run away in all directions; then Bhishma, Drona, Jayadratha seen the king of the Sindhus, Purumitra, Vikarna, the son of Subala Shakuni, these invincible and lion-like heroes broke the Pandava rank.

BORI CE: 06-053-025

ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः
पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-053-026

एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः
पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः

MN DUTT: 04-058-021

तस्मिन् युद्धे महारौद्रे वतमाने सुदारुणे
प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः
ततो भीष्मश्च द्रोणश्च सैन्धवश्च जयद्रथः
पुरुमित्रो जयो भोजः शल्यश्चापि ससौबलः
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः
पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः

M. N. Dutt: In that fearful and terrible battle, car warriors were to run away in all directions; then Bhishma, Drona, Jayadratha seen the king of the Sindhus, Purumitra, Vikarna, the son of Subala Shakuni, these invincible and lion-like heroes broke the Pandava rank.

BORI CE: 06-053-027

तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः
सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत

BORI CE: 06-053-028

तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः
द्रावयामासुराजौ ते त्रिदशा दानवानिव

MN DUTT: 04-058-022

तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः
सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत
तावकांस्तव पुत्रांश्च सहितान् सर्वराजभिः
द्रावयामासुराजौ ते त्रिदशा दानवानिव

M. N. Dutt: O descendant of Bharata, Bhimasena, the Rakshasa Ghatotkacha, Satyaki, Chekitana, the sons of Draupadi, backed by all the kings, chastised your troops and your sons, as the celestials did the Danavas.

BORI CE: 06-053-029

तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव

MN DUTT: 04-058-023

तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः
रक्तोक्षिता घोररूपा विरेजुर्दानवा इव

M. N. Dutt: Those foremost of Kshatriya struck one another in battle. They became terrible to look at. covered with blood, they shone like the Kinshuka flowers.

BORI CE: 06-053-030

विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले

MN DUTT: 04-058-024

विनिर्जित्य रिपून् वीराः सेनयोरुभयोरपि
व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले

M. N. Dutt: O king, vanquishing their adversaries, those foremost of warriors of both the armies looked like the brilliant stars in the sky.

BORI CE: 06-053-031

ततो रथसहस्रेण पुत्रो दुर्योधनस्तव
अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम्

MN DUTT: 04-058-025

ततो रथसहस्रेण पुत्रो दुर्योधनस्तव
अभ्ययात् पाण्डवं युद्धे राक्षसं च घटोत्कचम्

M. N. Dutt: Then your son Duryodhana supported by one thousand car-warriors rushed to battle with the sons of Pandu and the Rakshasa Ghatotkacha.

BORI CE: 06-053-032

तथैव पाण्डवाः सर्वे महत्या सेनया सह
द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिंदमौ

MN DUTT: 04-058-026

तथैव पाण्डवाः सर्वे महत्या सेनया सह
द्रोणभीष्मौ रणे यत्तौ प्रत्युद्ययुररिंदमौ

M. N. Dutt: The Pandava also with many thousand troops rushed in battle against those chastiser of foes, the heroic Bhishma and Drona.

BORI CE: 06-053-033

किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान्
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम्

MN DUTT: 04-058-027

किरीटी च ययौ क्रुद्धः समन्तात् पार्थिवोत्तमान्
आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम्

M. N. Dutt: The diadem-decked hero (Arjuna) also rushed in anger against those foremost of kings. then the son of Arjuna, Abhimanyu and Satyaki both rushed against the forces of the son of Subala, Shakuni.

BORI CE: 06-053-034

ततः प्रववृते भूयः संग्रामो लोमहर्षणः
तावकानां परेषां च समरे विजिगीषताम्

MN DUTT: 04-058-028

ततः प्रववृते भूयः संग्रामो लोमहर्षणः
तावकानां परेषां च समरे विजयैषिणाम्

M. N. Dutt: Then again commenced a fearful and hairstring battle between the troops and both the sides, both parties being eager to defeat one other.

Home | About | Back to Book 06 Contents | ← Chapter 52 | Chapter 54 →