Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 054

BORI CE: 06-054-001

संजय उवाच
ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे
रथैरनेकसाहस्रैः समन्तात्पर्यवारयन्

MN DUTT: 04-059-001

संजय उवाच ततस्ते पार्थिवाः क्रुद्धाः फाल्गुनं वीक्ष्य संयुगे
रथैरनेकसाहौः समन्तात् पर्यवारयन्

M. N. Dutt: Sanjaya said Having seen Arjuna in battle, the kings angrily surrounded him on all sides with many thousands of cars.

BORI CE: 06-054-002

अथैनं रथवृन्देन कोष्टकीकृत्य भारत
शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन्

MN DUTT: 04-059-002

अथैनं रथवृन्देन कोष्ठकीकृत्य भारत
शरैः सुबहुसाहः समन्तादभ्यवारयन्

M. N. Dutt: O descendant of Bharata, having surrounded him with many thousand cars, they covered him from all sides with many hundreds of arrows.

BORI CE: 06-054-003

शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह
प्रासान्परश्वधांश्चैव मुद्गरान्मुसलानपि
चिक्षिपुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति

BORI CE: 06-054-004

शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम्
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः

BORI CE: 06-054-005

तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम्
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
साधु साध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन्

MN DUTT: 04-059-003

शक्तीश्च विमलास्तीक्ष्णा गदाश्च परिघैः सह
प्रासान् परश्वघांश्चैव मुद्गरान् मुसलानपि
चिक्षिपुः समरे क्रुद्धाः फाल्गुनस्य रथं प्रति
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम्
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम्
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः
साधु साध्विति राजेन्द्र फाल्गुनं प्रत्यपूजयन्

M. N. Dutt: They angrily hurled at Falguna's (Arjuna's) car bright and sharp pointed lances, maces, clubs with spikes, bearded darts, battle-axes, mallets, and bludgeons. That. shower of weapons came to him like a flight of locusts. But Pritha's son checked it with his gold decked arrows. Seeing on that occasion the extraordinary lightness of the hands of Vibhatsu (Arjuna), the celestials, in the Danavas, the Gandharvas, the Pishachas the Uragas and the Rakshasas praised Phalguna, exclaiming “Excellent” “Excellent”.

BORI CE: 06-054-006

सात्यकिं चाभिमन्युं च महत्या सेनया सह
गान्धाराः समरे शूरा रुरुधुः सहसौबलाः

MN DUTT: 04-059-004

सात्यकिश्चाभिमन्युश्च महत्या सेनया वृतौ
गान्धारान् समरे शूराञ्जग्मतुः सहसौबलान्

M. N. Dutt: The heroic Gandharvas with Subala's son at their head surrounded Satyaki and Abhimanyu.

BORI CE: 06-054-007

तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम्
तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि

MN DUTT: 04-059-005

तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम्
तिलशश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि

M. N. Dutt: Then those brave warriors led by Subala's son angrily cut down into fragments the excellent car of the Vrishni hero (Satyaki) with various kinds of weapons.

BORI CE: 06-054-008

सात्यकिस्तु रथं त्यक्त्वा वर्तमाने महाभये
अभिमन्यो रथं तूर्णमारुरोह परंतपः

MN DUTT: 04-059-006

सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे
अभिमन्यो रथं तूर्णमासरोह परंतपः

M. N. Dutt: O chastiser of foes, in that fearful battle, Satyaki abandoned his own car and mounted on that of Abhimanyu.

BORI CE: 06-054-009

तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम्
व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः

MN DUTT: 04-059-007

तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम्
व्यधमेतां शितैस्तूर्णं शरैः संनतपर्वभिः

M. N. Dutt: Then those two heroes, mounting on the same car, began to slaughter the army of Subala's son (Shakuni) with innumerable sharp pointed arrows.

BORI CE: 06-054-010

द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम्
नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः

MN DUTT: 04-059-008

द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम्
नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदः

M. N. Dutt: Drona and Bhishma fighting bravely began to slaughter the troops under Dharmaraja Yudhishthira with sharp arrows furnished with feathers of Kanka bird.

BORI CE: 06-054-011

ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन्

MN DUTT: 04-059-009

ततो धर्मसुतो राजा माद्रीपुत्रौ च पाण्डवौ
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन्

M. N. Dutt: Then the son of Dharma (Yudhishthira) and the two sons of Madri, in the very sight of the whole army, began to chastise the troops of Drona.

BORI CE: 06-054-012

तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम्
यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम्

MN DUTT: 04-059-010

तत्रासीत् सुमहद् युद्धं तुमुलं लोमहर्षणम्
यथा देवासुरं युद्धं पूर्वमासीत् सुदारुणम्

M. N. Dutt: Then the batile that was fought was fearful and terrible, like the one that was fought in the days of yore between the celestials and the Danavas.

BORI CE: 06-054-013

कुर्वाणौ तु महत्कर्म भीमसेनघटोत्कचौ
दुर्योधनस्ततोऽभ्येत्य तावुभावभ्यवारयत्

MN DUTT: 04-059-011

कुर्वाणौ सुमहत् कर्म भीमसेनघटोत्कचौ
दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत्

M. N. Dutt: Bhimasena and Ghatotkacha both performed great feats. Then Duryodhana came and checked them both.

BORI CE: 06-054-014

तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्
अतीत्य पितरं युद्धे यदयुध्यत भारत

MN DUTT: 04-059-012

तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्
अतीत्य पितरं युद्धे यदयुध्यत भारत

M. N. Dutt: O descendant of Bharata, the prowess that we saw displayed by the son of Hidimba was exceedingly wonderful; for he transcended even his father (Bhima).

BORI CE: 06-054-015

भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम्
हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः

MN DUTT: 04-059-013

भीमसेनस्तु संक्रुद्धौ दुर्योधनममर्षणम्
हृद्यविध्यत् पृषत्केन प्रहसन्निव पाण्डवः

M. N. Dutt: Then the Pandava Bhimasena angrily and smilingly wounded the vindictive Duryodhana in the breast with an arrow.

BORI CE: 06-054-016

ततो दुर्योधनो राजा प्रहारवरमोहितः
निषसाद रथोपस्थे कश्मलं च जगाम ह

MN DUTT: 04-059-014

ततो दुर्योधनो राजा प्रहारवरपीडितः
निषसाद रथोपस्थे कश्मलं च जगाम ह

M. N. Dutt: Then king Duryodhana, mortally wounded by that arrow, sat dowin on his car and fainted.

BORI CE: 06-054-017

तं विसंज्ञमथो ज्ञात्वा त्वरमाणोऽस्य सारथिः
अपोवाह रणाद्राजंस्ततः सैन्यमभिद्यत

MN DUTT: 04-059-015

तं विसंज्ञं विदित्वा तु त्वरमाणोऽस्य सारथिः
अपोवाह रणाद् राजंस्ततः सैन्यमभज्यत

M. N. Dutt: O king, seeing him senseless, his charioteer specdily carried him away from the field of battle. Then the the troops that supported Duryodhana broke and fled away.

BORI CE: 06-054-018

ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः
निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः

MN DUTT: 04-059-016

ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः
निघ्नन् भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः

M. N. Dutt: Then striking those flying Kuru troops with his sharp-pointed arrows Bhima pursued them.

BORI CE: 06-054-019

पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः
द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः
जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविशातनैः

MN DUTT: 04-059-017

पार्षतश्च रथश्रेष्ठो धर्मपुत्रश्च पाण्डवः
द्रोणस्य पश्यत: सैन्यं गाङ्गेयस्य च पश्यतः

M. N. Dutt: Then that foremost of warriors, the Prishata prince and the Pandava king Dharmaraja Yudhishthira, O descendant of Bharata, in the very sight of Drona and Ganga's son (Bhishma).

Corresponding verse not found in BORI CE

MN DUTT: 04-059-018

जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविनाशनैः
द्रवमाणं तु तत् सैन्यं तव पुत्रस्य संयुगे

M. N. Dutt: Slaughtered their troops with sharp arrows, each capable of destroying hostile heroes. Your those troops thus fled from the battle;

BORI CE: 06-054-020

द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ

BORI CE: 06-054-021

वार्यमाणं हि भीष्मेण द्रोणेन च विशां पते
विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः

MN DUTT: 04-059-018

जघ्नतुर्विशिखैस्तीक्ष्णैः परानीकविनाशनैः
द्रवमाणं तु तत् सैन्यं तव पुत्रस्य संयुगे

MN DUTT: 04-059-019

नाशक्नुतां वारयितुं भीष्ट्रोणौ महारथौ
वार्यमाणं च भीष्ममेण द्रोणेन च महात्मना

MN DUTT: 04-059-020

विद्रवत्येव तत् सैन्यं पश्यतोःणभीष्मयोः
ततो रथसहस्रेषु विद्रवत्सु ततस्ततः
२३

M. N. Dutt: Slaughtered their troops with sharp arrows, each capable of destroying hostile heroes. Your those troops thus fled from the battle; And those two great car-warriors Bhishma and Drona could not stop them. Though attempted to be stopped by Bhishma and the high souled Drona. Those troops fled away in the very sight of Drona and Bhishma. When those thousands of car-warriors fled away in all directions.

BORI CE: 06-054-022

ततो रथसहस्रेषु विद्रवत्सु ततस्ततः
तावास्थितावेकरथं सौभद्रशिनिपुंगवौ
सौबलीं समरे सेनां शातयेतां समन्ततः

MN DUTT: 04-059-021

तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ
सौबली समरे सेनां शातयेतां समन्ततः

M. N. Dutt: O chastiser of foes, then Subhadara's son (Abhimanyu) and that best of the Shini's race, both mounting the same car began to slaughter the army of the son of Subala.

BORI CE: 06-054-023

शुशुभाते तदा तौ तु शैनेयकुरुपुंगवौ
अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले

MN DUTT: 04-059-022

शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ
अमावास्यां गतौ यद्वत् सोमसूर्यो नभस्तले

M. N. Dutt: Shini's grandson and that foremost of Kuru race looked as effulgent as the sun and the moon when they are seen both in the sky after the last lunation of the dark fort-night has passed away.

BORI CE: 06-054-024

अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशां पते
ववर्ष शरवर्षेण धाराभिरिव तोयदः

MN DUTT: 04-059-023

अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशाम्पते
ववर्ष शरवर्षेण धाराभिरिव तोयदः

M. N. Dutt: O king, then Arjuna angrily poured shower of arrows on your army as clouds pour rain in torrents..

BORI CE: 06-054-025

वध्यमानं ततस्तत्तु शरैः पार्थस्य संयुगे
दुद्राव कौरवं सैन्यं विषादभयकम्पितम्

MN DUTT: 04-059-024

वध्यमानं ततस्तत्र शरैः पार्थस्य संयुगे
दुद्राव कौरवं सैन्यं विषादभयकम्पितम्

M. N. Dutt: Thus slaughtered in the battle with the arrows of Partha, the Kuru army, trembling in grief and fear fled away.

BORI CE: 06-054-026

द्रवतस्तान्समालोक्य भीष्मद्रोणौ महारथौ
न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ

MN DUTT: 04-059-025

द्रवतस्तान् समालक्ष्य भीष्मद्रोणौ महारथौ
न्यवारयेतां संरब्यौ दुर्योधनहितैषिणौ

M. N. Dutt: Seeing the army flying, the mighty Bhishma and Drona both enraged and both eager to do Duryodhana's good tried to stop them.

BORI CE: 06-054-027

ततो दुर्योधनो राजा समाश्वस्य विशां पते
न्यवर्तयत तत्सैन्यं द्रवमाणं समन्ततः

MN DUTT: 04-059-026

ततो दुर्योधनो राजा समाश्वस्य विशाम्पते
न्यवर्तयत तत् सैन्यं द्रवमाणं समन्ततः

M. N. Dutt: Then king Duryodhana himself cheering his troops stopped them from flying away in all directions.

BORI CE: 06-054-028

यत्र यत्र सुतं तुभ्यं यो यः पश्यति भारत
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः

MN DUTT: 04-059-027

यत्र यत्र सुतस्तुभ्यं यं यं पश्यति भारत
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महारथाः

M. N. Dutt: Thereupon all the Kshatriya car-warriors stopped, each on the spot from which they saw your son.

BORI CE: 06-054-029

तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः
अन्योन्यस्पर्धया राजँल्लज्जयान्येऽवतस्थिरे

MN DUTT: 04-059-028

तान् निवृत्तान् समीक्ष्यैव ततोऽन्येऽपीतरे जनाः
अन्योन्यस्पर्धया राजल्लँज्जया चावतस्थिरे

M. N. Dutt: O king, then the common soldiers having seen them stop, stopped of their own accord from shame and from the desire of displaying their prowess.

BORI CE: 06-054-030

पुनरावर्ततां तेषां वेग आसीद्विशां पते
पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति

MN DUTT: 04-059-029

पुनरावर्ततां तेषां वेग आसीद् विशाम्पते
पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति

M. N. Dutt: O king, the army thus rallied appeared then like the surging sea at the time of moon's rising.

BORI CE: 06-054-031

संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः
अब्रवीत्त्वरितो गत्वा भीष्मं शांतनवं वचः

MN DUTT: 04-059-030

संनिवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः
अब्रवीत् त्वरितो गत्वा भीष्मं शान्तनवं वचः

M. N. Dutt: Having seen his army relied for fight, king Suyodhana soon went to the son of Shantanu and thus spoke to him.

BORI CE: 06-054-032

पितामह निबोधेदं यत्त्वा वक्ष्यामि भारत
नानुरूपमहं मन्ये त्वयि जीवति कौरव

BORI CE: 06-054-033

द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृज्जने
कृपे चैव महेष्वासे द्रवतीयं वरूथिनी

MN DUTT: 04-059-031

पितामह निबोधेदं यत् त्वां वक्ष्यामि भारत
नानुरूपमहं मन्ये त्वयि जीवति कौरव
द्रोणे चास्त्रविदां श्रेष्ठे सपुत्रे ससुहज्जने
कृपे चैव महेष्वासे द्रवते यद् वरूथिनी

M. N. Dutt: “O grandfather, hear what I say; O descendant of Bharata, O scion of the Kuru race, when you, and that foremost of men learned in arms, Drona, with his son and with all our other friends, and also the great bowman Kripa are alive. I do not consider it creditable that my troops should run away.

BORI CE: 06-054-034

न पाण्डवाः प्रतिबलास्तव राजन्कथंचन
तथा द्रोणस्य संग्रामे द्रौणेश्चैव कृपस्य च

MN DUTT: 04-059-032

न पाण्डवान् प्रतिबलांस्तव मन्ये कथंचन
तथा द्रोणस्य संग्रामे द्रौणेश्चैव कृपस्य च

M. N. Dutt: I do not consider the Pandavas a match for you, or for Drona or for Drona's son or for Kripa.

BORI CE: 06-054-035

अनुग्राह्याः पाण्डुसुता नूनं तव पितामह
यथेमां क्षमसे वीर वध्यमानां वरूथिनीम्

MN DUTT: 04-059-033

अनुग्राह्याः पाण्डुसुतास्तव नूनं पितामह
यथेमां क्षममे वीर वध्यमानां वरूथिनीम्

M. N. Dutt: O grandfather, the Pandavas are certainly being favoured by you. O hero, therefore you forgive them this slaughter of my troops.

BORI CE: 06-054-036

सोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे
न योत्स्ये पाण्डवान्संख्ये नापि पार्षतसात्यकी

MN DUTT: 04-059-034

सोऽस्मि वाच्यस्त्वया राजन् पूर्वमेव समागमे
न योत्स्ये पाण्डवान् संख्ये नापि पार्षतसात्यकी

M. N. Dutt: O king, you should have told me, before this battle began, that you would not fight with the Pandavas.

BORI CE: 06-054-037

श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च
कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि

MN DUTT: 04-059-035

श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च
कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि

M. N. Dutt: O descendant of Bharata, hearing such words from you and from the preceptor (Drona), I would have then with Karna reflected what we should have done.

BORI CE: 06-054-038

यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ

MN DUTT: 04-059-036

यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ

M. N. Dutt: O foremost of men, if I do not deserve to be abandoned by you two, then fight at the utmost of your power".

BORI CE: 06-054-039

एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः
अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी

MN DUTT: 04-059-037

एतच्छ्रुत्वा वचो भीष्मः प्रहसन् वै मुहुर्मुहुः
अब्रवीत् तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी

M. N. Dutt: Having heard these words. Bhishma laughed and turned his eyes in anger. He then thus spoke to your son.

BORI CE: 06-054-040

बहुशो हि मया राजंस्तथ्यमुक्तं हितं वचः
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः

MN DUTT: 04-059-038

बहुशोऽसि मया राजंस्तथ्यमुक्तो हितं वचः
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः

M. N. Dutt: "O king, I have innumerable times said to you words worthy of your acceptance and fraught with your good. The Pandavas are invincible even to the celestials with Vasava at their head.

BORI CE: 06-054-041

यत्तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम
करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः

MN DUTT: 04-059-039

यत् तु शक्यं मया कर्तुं वृद्धेनाद्य नृपोत्तम
करिष्यामि यथाशक्ति प्रेक्षेदानीं सबान्धवः

M. N. Dutt: O foremost of kings, what I am capable of doing, aged as I am, I shall certainly do in this battle to the utmost of my power. See it now with your kinsmen.

BORI CE: 06-054-042

अद्य पाण्डुसुतान्सर्वान्ससैन्यान्सह बन्धुभिः
मिषतो वारयिष्यामि सर्वलोकस्य पश्यतः

MN DUTT: 04-059-040

एवमुक्ते तु जनेश्वर
अद्य पाण्डुसुतानेकः ससैन्यान् सह बन्धुभिः
सोऽहं निवारयिष्यामि सर्वलोकस्य पश्यतः

M. N. Dutt: In the sight of all I shall today alone chastise the Pandavas with their troops and with all their kinsmen".

BORI CE: 06-054-043

एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर
दध्मुः शङ्खान्मुदा युक्ता भेरीश्च जघ्निरे भृशम्

MN DUTT: 04-059-041

भीष्मेण पुत्रास्तव दध्मुः शङ्खान् मुदा युक्ता भेरीः संजनिरे भृशम्

M. N. Dutt: Having been thus addressed by Bhishma, O king, your son was filled with delight. He ordered conchs to be blown and drums to be beat.

BORI CE: 06-054-044

पाण्डवापि ततो राजञ्श्रुत्वा तं निनदं महत्
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्च व्यनादयन्

MN DUTT: 04-059-042

पाण्डवा हि ततो राजन्श्रुत्वा तं निनदं महत्
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्चाप्यनादयन्

M. N. Dutt: O king, having heard the loud uproar, the Pandavas blew their conchs and ordered their drums and cymbals to be sounded.

Home | About | Back to Book 06 Contents | ← Chapter 53 | Chapter 55 →