Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 055

BORI CE: 06-055-001

धृतराष्ट्र उवाच
प्रतिज्ञाते तु भीष्मेण तस्मिन्युद्धे सुदारुणे
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः

BORI CE: 06-055-002

भीष्मः किमकरोत्तत्र पाण्डवेयेषु संजय
पितामहे वा पाञ्चालास्तन्ममाचक्ष्व संजय

MN DUTT: 04-060-001

धृतराष्ट्र उवाच प्रतिज्ञाते ततस्तस्मिन् युद्धे भीष्मेण दारुणे
क्रोधितो मम पुत्रेण दुःखितेन विशेषतः
भीष्मः किमकरोत् तत्र पाण्डवेयेषु संभारतगे
पितामहे वा पञ्चालास्तन्ममाचक्ष्व संजय

M. N. Dutt: Dhritarashtra said When enraged by the words of my son, O Sanjaya, Bhishma took thai fearful vow in the battle, what did he do to the Pandavas, and what did the Panchalas do to the grandsire? O Sanjaya, tell me all this.

BORI CE: 06-055-003

संजय उवाच
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि भारत
जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-060-002

संजय उवाच गतपूर्वाह्नभूयिष्ठे तस्मिन्नहनि भारत
पश्चिमां दिशमास्थाय स्थिते चापि दिवाकरे

M. N. Dutt: Sanjaya said O descendant of Bharata, when the morning of that day passed away and when the sun in his westward course had gone some portion of his path.

Corresponding verse not found in BORI CE

MN DUTT: 04-060-003

जयं प्राप्तेषु हृष्टेषु पाण्डवेषु महात्मसु
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव

M. N. Dutt: And when the illustrious Pandava had won the victory, your father Devavrata learned in the precepts of morality.

BORI CE: 06-055-004

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव
अभ्ययाज्जवनैरश्वैः पाण्डवानामनीकिनीम्
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः

MN DUTT: 04-060-004

अभ्यायज्जवनैरश्वैः पाण्डवानामनीकिनीम्
महत्या सेनया गुप्तस्तव पुत्रैश्च सर्वशः

M. N. Dutt: Rushed on the fleetest steed towards the Pandava army, followed by a very large force and by all your sons.

BORI CE: 06-055-005

प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम्
अस्माकं पाण्डवैः सार्धमनयात्तव भारत

MN DUTT: 04-060-005

प्रावर्तत ततो युद्धं तुमुलं लोमहर्षणम्
अस्माकं पाण्डवैः सार्धमनयात् तव भारत

M. N. Dutt: Then O descendant of Bharata, a fearful and hair-stirring battle between ourselves and the Pandavas began in consequences of your sinful policy.

BORI CE: 06-055-006

धनुषां कूजतां तत्र तलानां चाभिहन्यताम्
महान्समभवच्छब्दो गिरीणामिव दीर्यताम्

MN DUTT: 04-060-006

धनुषां कूजतां तत्र तलानां चाभिहन्यताम्
महान् समभवच्छब्दो गिरीणामिव दीर्यताम्

M. N. Dutt: The twang of bows and the flapping of bowstrings mingling together, made a loud uproar which resembled the noise of splitting hills.

BORI CE: 06-055-007

तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव
स्थितोऽस्मि प्रहरस्वेति शब्दाः श्रूयन्त सर्वशः

MN DUTT: 04-060-007

तिष्ठ स्थितोऽस्मि विद्ध्येनं निवर्तस्व स्थिरो भव
स्थिरोऽस्मि प्रहरस्वेति शब्दोऽश्रूयत सर्वशः

M. N. Dutt: “Stay”, “Hear stand I”, “Turn back” “Stand” "O wait for you” “Strike" these were the words that were heard everywhere.

BORI CE: 06-055-008

काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च
शिलानामिव शैलेषु पतितानामभूत्स्वनः

MN DUTT: 04-060-008

काञ्चनेषु तनुत्रेषु किरीटेषु ध्वजेषु च
शिलानामिव शैलेषु पतितानामभूद् ध्वनिः

M. N. Dutt: The sound of the fall of armours, of crowns and diadems and of standards, resembled the sound of falling stones on hard founds.

BORI CE: 06-055-009

पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः

MN DUTT: 04-060-009

पतितान्युत्तमाङ्गानि बाहवश्च विभूषिताः
व्यचेष्टन्त महीं प्राप्य शतशोऽथ सहस्रशः

M. N. Dutt: Hundreds and thousands of heads and arms adorned with ornaments, feil on the ground and moved in convulsions.

BORI CE: 06-055-010

हृतोत्तमाङ्गाः केचित्तु तथैवोद्यतकार्मुकाः
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः

MN DUTT: 04-060-010

हतोत्तमाङ्गाः केचित् तु तथैवोद्यतकार्मुकाः
प्रगृहीतायुधाश्चापि तस्थुः पुरुषसत्तमाः

M. N. Dutt: Some brave combatants with heads cut off still stood with weapons in their grasp and with bows.

BORI CE: 06-055-011

प्रावर्तत महावेगा नदी रुधिरवाहिनी
मातङ्गाङ्गशिलारौद्रा मांसशोणितकर्दमा

MN DUTT: 04-060-011

प्रावर्तत महावेगा नदी रुधिरवाहिनी
मातङ्गाङ्गशिला रौद्रा मांसशोणितकर्दमा

M. N. Dutt: A fearful river of blood began to run there. It was of impetuous current, it was airy with flesh and blood and the dead bodies of elephants appeared in it like (sub-marine) rocks.

BORI CE: 06-055-012

वराश्वनरनागानां शरीरप्रभवा तदा
परलोकार्णवमुखी गृध्रगोमायुमोदिनी

MN DUTT: 04-060-012

वराश्वनरनागानां शरीरप्रभवा तदा
परलोकार्णवमुखी गृध्रगोमायुमोदिनी

M. N. Dutt: It flowed from the bodies of horses, men and elephants. It was delightful to vultures and jackals. It was delightful to vultures and jackals. It ran towards the ocean of after life.

BORI CE: 06-055-013

न दृष्टं न श्रुतं चापि युद्धमेतादृशं नृप
यथा तव सुतानां च पाण्डवानां च भारत

MN DUTT: 04-060-013

न दृष्टं न श्रुतं वापि युद्धमेतादृशं नृप
यथा तव सुतानां च पाण्डवानां च भारत

M. N. Dutt: O king, O descendant of Bharata, a battle like the one that was fought between your sons and the Pandavas was never before seen or heard of.

BORI CE: 06-055-014

नासीद्रथपथस्तत्र योधैर्युधि निपातितैः
गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतम्

MN DUTT: 04-060-014

नासीद् रथपथस्तत्र योधैर्युधि निपातितैः
गजैश्च पतितैर्नीलैर्गिरिशृङ्गैरिवावृतः

M. N. Dutt: Chariots could not makes their way, for the way was blocked by the bodies of combatants. The field of battle with the bodies of the killed elephants appeared to be strewn over with blew peaks of hills.

BORI CE: 06-055-015

विकीर्णैः कवचैश्चित्रैर्ध्वजैश्छत्रैश्च मारिष
शुशुभे तद्रणस्थानं शरदीव नभस्तलम्

MN DUTT: 04-060-015

विकीर्णैः कवचैश्चित्रैः शिरस्त्राणैश्च मारिष
शुशुभे तद् रणस्थानं शरदीव नभस्तलम्

M. N. Dutt: O sire, strewn with various coloured armours and turbans the battle field looked beautiful like the autumn sky.

BORI CE: 06-055-016

विनिर्भिन्नाः शरैः केचिदन्तपीडाविकर्षिणः
अभीताः समरे शत्रूनभ्यधावन्त दंशिताः

MN DUTT: 04-060-016

विनिर्भिन्नाः शरैः केचिदन्त्रापीडप्रकर्षिणः

M. N. Dutt: Though mortally wounded, some warriors were seen to rush upon the enemy in battle with cheerfulness and pride.

BORI CE: 06-055-017

तात भ्रातः सखे बन्धो वयस्य मम मातुल
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे

MN DUTT: 04-060-017

तात भ्रात: सखे बन्धो वयस्य मम मातुल
मा मां परित्यजेत्यन्ये चुक्रुशुः पतिता रणे
दर्पिताः

M. N. Dutt: Many, fallen on the field of battle, cried aloud, “O father, O brother, O friend, O kinsman, O companion, O maternal uncle, do not abandon me".

BORI CE: 06-055-018

आधावाभ्येहि मा गच्छ किं भीतोऽसि क्व यास्यसि
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः

MN DUTT: 04-060-018

अथाभ्येहित्वमागच्छ किं भीतोऽसि क्व यास्यसि
स्थितोऽहं समरे मा भैरिति चान्ये विचुक्रुशुः

M. N. Dutt: Others cried, "Come, come to .his side why are you frightened? Where do you go? I stand in battle. Do not be afraid”.

BORI CE: 06-055-019

तत्र भीष्मः शांतनवो नित्यं मण्डलकार्मुकः
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव

MN DUTT: 04-060-019

तत्र भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः
मुमोच बाणान् दीप्ताचानहीनाशीविषानिव

M. N. Dutt: In that great battle, the son of Shantanu, Bhishma, with his bow drawn to a circle, shot arrows with blazing points which resembled snakes of virulent poison.

BORI CE: 06-055-020

शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः
जघान पाण्डवरथानादिश्यादिश्य भारत

MN DUTT: 04-060-020

शरैरेकायनीकुर्वन् दिशः सर्वा यतव्रतः
जघान पाण्डवरथानादिश्य भरतर्षभ

M. N. Dutt: O descendant of Bharata, showering continuous arrows in all directions, that hero of rigid vows (Bhishma) struck the Pandava warriors calling each by name.

BORI CE: 06-055-021

स नृत्यन्वै रथोपस्थे दर्शयन्पाणिलाघवम्
अलातचक्रवद्राजंस्तत्र तत्र स्म दृश्यते

MN DUTT: 04-060-021

स नृत्यन् वै रथोपस्थे दर्शयन् पाणिलाघवम्
अलातचक्रवद् राजंस्तत्र तत्र स्म दृश्यते

M. N. Dutt: O king, displaying his great lightness of hands and dancing as it were along the track of his car, he appeared to be present everywhere like a circle of fire.

BORI CE: 06-055-022

तमेकं समरे शूरं पाण्डवाः सृञ्जयास्तथा
अनेकशतसाहस्रं समपश्यन्त लाघवात्

MN DUTT: 04-060-022

तमेकं समरे शूरं पाण्डवाः सुंजयैः सह
अनेकशतसाहस्रं समपश्यन्त लाघवात्

M. N. Dutt: In consequence of his great lightness of hands, the Pandavas and the Srinjayas saw that hero in that battle multiplied to one thousand fold, though he was really alone.

BORI CE: 06-055-023

मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः

MN DUTT: 04-060-023

मायाकृतात्मानमिव भीष्मं तत्र स्म मेनिरे
पूर्वस्यां दिशि तं दृष्ट्वा प्रतीच्यां ददृशुर्जनाः

M. N. Dutt: Everyone present there considered Bhishma as having multiplied his self by illusion. They now saw him on the cast and on the very next moment, they saw him on the west.

BORI CE: 06-055-024

उदीच्यां चैनमालोक्य दक्षिणस्यां पुनः प्रभो
एवं स समरे वीरो गाङ्गेयः प्रत्यदृश्यत

MN DUTT: 04-060-024

उदीच्यां चैवमालोक्य दक्षिणस्यां पुनः प्रभो
एवं स समरे शूरो गाङ्गेयः प्रत्यदृश्यत

M. N. Dutt: Now they beheld him on the North, and on the next moment they beheld him on the South. Thus the son of Ganga was seen to fight on all directions (simultaneously).

BORI CE: 06-055-025

न चैनं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम्
विशिखानेव पश्यन्ति भीष्मचापच्युतान्बहून्

MN DUTT: 04-060-025

न चैवं पाण्डवेयानां कश्चिच्छक्नोति वीक्षितुम्
विशिखानेव पश्यन्ति भीष्मचापच्युतान् बहून्

M. N. Dutt: There was none amongst the Pandavas who was able even to look at him. What they all saw were only innumerable arrows shot from his bow.

BORI CE: 06-055-026

कुर्वाणं समरे कर्म सूदयानं च वाहिनीम्
व्याक्रोशन्त रणे तत्र वीरा बहुविधं बहु
अमानुषेण रूपेण चरन्तं पितरं तव

MN DUTT: 04-060-026

कुर्वाणं समरे कर्म सूदयानं च वाहिनीम्
व्याक्रोशन्त रणे तत्र नरा बहुविधा बहु

M. N. Dutt: Having seen him achieve such great feats and slaughter their ranks, the heroic warriors (of the Pandava side) uttered many lamentations.

BORI CE: 06-055-027

शलभा इव राजानः पतन्ति विधिचोदिताः
भीष्माग्निमभि संक्रुद्धं विनाशाय सहस्रशः

BORI CE: 06-055-028

न हि मोघः शरः कश्चिदासीद्भीष्मस्य संयुगे
नरनागाश्वकायेषु बहुत्वाल्लघुवेधिनः

BORI CE: 06-055-029

भिनत्त्येकेन बाणेन सुमुक्तेन पतत्रिणा
गजकङ्कटसंनाहं वज्रेणेवाचलोत्तमम्

BORI CE: 06-055-030

द्वौ त्रीनपि गजारोहान्पिण्डितान्वर्मितानपि
नाराचेन सुतीक्ष्णेन निजघान पिता तव

BORI CE: 06-055-031

यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन
मुहूर्तदृष्टः स मया पातितो भुवि दृश्यते

BORI CE: 06-055-032

एवं सा धर्मराजस्य वध्यमाना महाचमूः
भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा

BORI CE: 06-055-033

प्रकीर्यत महासेना शरवर्षाभितापिता
पश्यतो वासुदेवस्य पार्थस्य च महात्मनः

BORI CE: 06-055-034

यतमानापि ते वीरा द्रवमाणान्महारथान्
नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडिताः

BORI CE: 06-055-035

महेन्द्रसमवीर्येण वध्यमाना महाचमूः
अभज्यत महाराज न च द्वौ सह धावतः

BORI CE: 06-055-036

आविद्धनरनागाश्वं पतितध्वजकूबरम्
अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्

BORI CE: 06-055-037

जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः

BORI CE: 06-055-038

विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः
प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त भारत

BORI CE: 06-055-039

तद्गोकुलमिवोद्भ्रान्तमुद्भ्रान्तरथयूथपम्
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा

BORI CE: 06-055-040

प्रभज्यमानं तत्सैन्यं दृष्ट्वा देवकिनन्दनः
उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्

BORI CE: 06-055-041

अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्त्वया
प्रहरास्मै नरव्याघ्र न चेन्मोहाद्विमुह्यसे

BORI CE: 06-055-042

यत्त्वया कथितं वीर पुरा राज्ञां समागमे
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान्

BORI CE: 06-055-043

सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति संयुगे
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिंदम

BORI CE: 06-055-044

बीभत्सो पश्य सैन्यं स्वं भज्यमानं समन्ततः
द्रवतश्च महीपालान्सर्वान्यौधिष्ठिरे बले

BORI CE: 06-055-045

दृष्ट्वा हि समरे भीष्मं व्यात्ताननमिवान्तकम्
भयार्ताः संप्रणश्यन्ति सिंहं क्षुद्रमृगा इव

BORI CE: 06-055-046

एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः
चोदयाश्वान्यतो भीष्मो विगाह्यैतद्बलार्णवम्

MN DUTT: 04-060-027

अमानुषेण रूपेण चरन्तं पितरं तव
शलभा इव राजानः पतन्ति विधिचोदिताः
भीष्माग्निमभिसंक्रुद्धं विनाशाय सहस्रशः
न हि मोघः शरः कश्चिदासीद् भीष्मस्य संयुगे
नरनागाश्वकायेषु बहुत्वाल्लघुयोधिनः
भिनत्त्येकेन बाणेन सुमुखेन पतत्त्रिणा
गजकण्टकसंनद्धं वज्रेणेव शिलोच्चयम्
द्वौ त्रीनपि गजारोहान् पिण्डितान् वर्मितानपि
नाराचेन सुमुक्तेन निजघान पिता तव
यो यो भीष्मं नरव्याघ्रमभ्येति युधि कश्चन
मुहूर्तदृष्टः स मया पतितो भुवि दृश्यते
एवं सा धर्मराजस्य वध्यमाना महाचमूः
भीष्मेणातुलवीर्येण व्यशीर्यत सहस्रधा
प्राकम्पत महासेना शरवर्षेण तापिता
पश्यतो वासुदेवस्य पार्थस्याथ शिखण्डिनः
वर्तमानाऽपि ते वीरा द्रवमाणान् महारथान्
नाशक्नुवन् वारयितुं भीष्मबाणप्रपीडितान्
महेन्द्रसमवीर्येण वध्यमाना महाचमूः

MN DUTT: 04-060-028

अभज्यत महाराज न च द्वौ सह धावतः
आविद्धनरनागाश्वं पतितध्वजकूबरम्

MN DUTT: 04-060-029

अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा
प्रियं सखायं चाक्रन्दे सखा दैवबलात्कृतः
विमुच्य कवचान्यन्ये पाण्डुपुत्रस्य सैनिकाः
विमुक्तकेशा धावन्तः प्रत्यदृश्यन्त भारत
तद् गोकुलमिवोद्धान्तमुद्घान्तरथयूथपम्
ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः
उवाच पार्थं बीभत्सु निगृह्य रथमुत्तमम्
अयं स कालः सम्प्राप्तः पार्थ यस्तऽभिकाक्षितः

MN DUTT: 04-060-030

प्रहरस्व नरव्याघ्र न चेन्मोहाद् विमुह्यसे
यत् त्वया कथितं वीर पुरा राज्ञां समागमे
भीष्मद्रोणमुखान् सर्वान् धार्तराष्ट्रस्य सैनिकान्
सानुबन्धान् हनिष्यामि ये मां योत्स्यन्ति संयुगे
इति तत् कुरु कौन्तेय सत्यं वाक्यमरिंदम
बीभत्सो पश्य सैन्यं स्वं भज्यमानं ततस्ततः

MN DUTT: 04-060-031

द्रवतश्च महीपालान् पश्य यौधिष्ठिरे बले
दृष्ट्वा हि भीष्मं समरे व्यात्ताननमिवान्तकम्

MN DUTT: 04-060-032

भयार्ताः प्रपलायन्ते सिंहात् क्षुद्रमृगा इव
एवमुक्तः प्रत्युवाच वासुदेवं धनंजयः
नोदयाश्वान् यतो भीष्मो विगाहैतद् बलार्णवम्
पातयिष्यामि दुर्धर्षं वृद्धं कुरुपितामहम्

M. N. Dutt: Thousands of kings came in contact with your father who was thus roving over the field in a super-human way. They fell into that fire Bhishma as flights of senseless insects fall on a blazing fire for their own destruction. Not a single arrow of that light-handed hero was futile. They cut down innumerable men, elephants and steeds. With one single straight arrow he felled down one big elephants, as a hill is brought down by the thunder-bolt. Your sire, with sharp arrows, pierced at a time two or three elephant riders clad in armour. Whoever came near that foremost of men Bhishina in that battle, was seen the very next moment to fall down on the ground. The vast army of Dharmaraja Yudhishthira, having been thus slaughtered by the greatly powerful Bhishma, gave way in one thousand directions. Thus afflicted by that shower of arrows, that vast army began to tremble even in the presence of Vasudeva (Krishna) and the illustrious Partha (Arjuna). Though the heroic leaders of the Pandu army tried their utmost, yet they could not prevent the great car-warriors of their side from running away. The prowess with which Bhishma routed that vast army was equal to that of the lord of the celestials himself. O great king, that great army was so completely routed that no two persons were seen together; cars, elephants, and horses were pierced all over their bodies, and the standards and arrows were strewn over the field. The Pandava army cried “Oh” and “Alas”, and became deprived of its senses. Father struck the son and the son struck the father; friends fought with dearest friends as if all were under the influence of fate. O descendant of Bharata many men of the Pandava army were seen with disheveled hair to run away throwing aside their armours. The Pandava army uttered loud lamentations. Even the very leaders of their car-warriors were seen to be as confounded as a very herd of kinc. Having seen the army thus routed, that delighter of the Yudu race (Krishna) stopped that best of car (belonging to Arjuna) and thus spoke to Partha: "O son of Pritha, the hour has now come which was desired by you. O foremost of men, strike Bhishma or else you will lose your senses. O hero, formerly in the assembly of the kings you said," I will kill all the warriors of the sons of Dhritarashtra, headed by Bhishma and Drona, all who will fight me in battle, O Vibhatsu, O son of Kunti, O chastiser of foes, make your words now true. Your army is routed on all sides. Behold, all the kings of Yudhisthira's army are flying away, on seeing Bhishma in battle who looks like the destroyer himself with his wide open mouth. Having been afflicted with fear, they are running away, as do the small animals at the sight of the lion". Having been thus addressed, Dhananjaya thus spoke to Vasudeva. "Plunging through this sea of the hostile army, drive the horses to the spot where Bhishma is. I shall fell down (today) that invincible warriors, the revered Kuru grandsire.

BORI CE: 06-055-047

ततोऽश्वान्रजतप्रख्यांश्चोदयामास माधवः
यतो भीष्मरथो राजन्दुष्प्रेक्ष्यो रश्मिमानिव

MN DUTT: 04-060-033

संजय उवाच ततोऽश्वान् रजतप्रख्यान् नोदयाभास माधवः
यतो भीष्मरथो राजन् दुष्प्रेक्ष्यो रश्मिमवानिव

M. N. Dutt: O king, then Madhava drove those silverwhite steeds to the place where the car of Bhishma was, the car which like the very sun was incapable of being gazed at.

BORI CE: 06-055-048

ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यन्तमाहवे

MN DUTT: 04-060-034

ततस्तत् पुनरावृत्तं युधिष्ठिरबलं महत्
दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे

M. N. Dutt: Having scen the mighty armed son of Pritha thus rush to fight with Bhishma, the great army of Yudhishthira rallied for battle.

BORI CE: 06-055-049

ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः
धनंजयरथं तूर्णं शरवर्षैरवाकिरत्

MN DUTT: 04-060-035

ततो भीष्मः कुरुश्रेष्ठ सिंहवद् विनदन् मुहुः
धनंजयरथं शीघ्रं शरवर्षैरवाकिरत्

M. N. Dutt: Then that foremost of Kuru warriors Bhishma again and again roared like a lion. He then covered the car of Dhananjaya with a shower of arrows.

BORI CE: 06-055-050

क्षणेन स रथस्तस्य सहयः सहसारथिः
शरवर्षेण महता संछन्नो न प्रकाशते

MN DUTT: 04-060-036

क्षणेन स रथस्तस्य सहयः सहसारथिः
शरवर्षेण महता संछन्नो न प्रकाशते

M. N. Dutt: In a moment (Arjuna's) car with its standard and charioteer became invisible having been covered with that shower of arrows.

BORI CE: 06-055-051

वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्त्ववान्
चोदयामास तानश्वान्वितुन्नान्भीष्मसायकैः

MN DUTT: 04-060-037

वासुदेवस्त्वसम्भ्रान्तो धैर्यमास्थाय सत्त्ववान्
चोदयामास तानश्वान् विचितान् भीष्मसायकैः

M. N. Dutt: The greatly powerful Vasudeva however, fearlessly and patiently drove the horses now wounded by Bhishma's arrow.

BORI CE: 06-055-052

ततः पार्थो धनुर्गृह्य दिव्यं जलदनिस्वनम्
पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः

MN DUTT: 04-060-038

ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम्
पातयामास भीष्मस्य धनुश्छित्त्वा त्रिभिः शरैः

M. N. Dutt: Then Partha took up his celestial bow whose twang resembled the roar of the clouds and cut down Bhishma's bow with his sharp arrows.

BORI CE: 06-055-053

स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः
निमेषान्तरमात्रेण सज्यं चक्रे पिता तव

MN DUTT: 04-060-039

स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद् धनुः
निमिषान्तरमात्रेण सज्यं चक्रे पिता तव

M. N. Dutt: Your father, the Kuru hero, took up another bow when he saw the one in his hand cut down. He strung it within the twinkling of an eye.

BORI CE: 06-055-054

विचकर्ष ततो दोर्भ्यां धनुर्जलदनिस्वनम्
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः

MN DUTT: 04-060-040

विचकर्ष ततो दो• धनुर्जलदनि:स्वनम्
अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः

M. N. Dutt: He drew that bow, the twang of which resembled the roar of the clouds, with his two hands. But Arjuna, now excited with anger, again cut down that bow.

BORI CE: 06-055-055

तस्य तत्पूजयामास लाघवं शंतनोः सुतः
साधु पार्थ महाबाहो साधु भो पाण्डुनन्दन

MN DUTT: 04-060-041

तस्य तत् पूजयामास लाघवं शान्तनोः सुतः
साधु पार्थ महाबाहो साधु भोः पाण्डुनन्दन

M. N. Dutt: Thereupon the son of Shantanu (Bhishma) praised his lightness of hand by saying, “O Partha. O son of Pandu, O mighty-armed hero, 'Excellent, Excellent'.

BORI CE: 06-055-056

त्वय्येवैतद्युक्तरूपं महत्कर्म धनंजय
प्रीतोऽस्मि सुदृढं पुत्र कुरु युद्धं मया सह

MN DUTT: 04-060-042

त्वय्येवैतद् युक्तरूपं महत् कर्म धनंजय
प्रीतोऽस्मि सुभृशं पुत्र कुरु युद्धं मया सह

M. N. Dutt: O Dhananjaya, such a great feat is indeed worthy of you. I have been pleased with you. O son, fight hard with me”.

BORI CE: 06-055-057

इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद्धनुः
मुमोच समरे वीरः शरान्पार्थरथं प्रति

MN DUTT: 04-060-043

इति पार्थं प्रशस्याथ प्रगृह्यान्यन्महद् धनुः
मुमोच समरे वीरः शरान् पार्थरथं प्रति

M. N. Dutt: Having thus praised Partha, and having taken up a large bow, that great hero hurled his arrows at Partha's car.

BORI CE: 06-055-058

अदर्शयद्वासुदेवो हययाने परं बलम्
मोघान्कुर्वञ्शरांस्तस्य मण्डलान्यचरल्लघु

MN DUTT: 04-060-044

अदर्शयद् वासुदेवो हययाने परं बलम्
मोघान् कुर्वशरांस्तस्य मण्डलान्याचरल्लघु

M. N. Dutt: Vasudeva then displayed his great skill in the guiding the horses. He baffled those arrows by driving the car in quick circles.

BORI CE: 06-055-059

तथापि भीष्मः सुदृढं वासुदेवधनंजयौ
विव्याध निशितैर्बाणैः सर्वगात्रेषु मारिष

MN DUTT: 04-060-045

तथा भीष्मस्तु सुदृढं वासुदेवधनंजयौ
विव्याध निशितैर्बाणैः सर्वगात्रेषु भारत

M. N. Dutt: Then, O sire, Bhishma with great force pierced both Vasudeva and Dhananjaya with keen arrows all over their bodies.

BORI CE: 06-055-060

शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ
गोवृषाविव नर्दन्तौ विषाणोल्लिखिताङ्कितौ

MN DUTT: 04-060-046

शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ
गोवृषाविव संरब्धौ विषाणैरिखितङ्कितौ

M. N. Dutt: Wounded by those arrows of Bhishma those foremost of men looked like two roaring bulls with scratches of horns on their bodies.

BORI CE: 06-055-061

पुनश्चापि सुसंक्रुद्धः शरैः संनतपर्वभिः
कृष्णयोर्युधि संरब्धो भीष्मो व्यावारयद्दिशः

MN DUTT: 04-060-047

पुनश्चापि सुसंरब्धः शरैः शतसहस्रशः
कृष्णयोर्युधि संरब्धो भीष्मोऽथावारयद् दिशः

M. N. Dutt: Excited with wrath, Bhishma cover the two Krishna's on all sides with hundred and thousands of arrow.

BORI CE: 06-055-062

वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषितः
मुहुरभ्युत्स्मयन्भीष्मः प्रहस्य स्वनवत्तदा

MN DUTT: 04-060-048

वार्ष्णेयं च शरैस्तीक्ष्णैः कम्पयामास रोषित:
मुहुरभ्यर्दयन् भीष्मः प्रहस्य स्वनवत् तदा

M. N. Dutt: With his sharp arrows the angry Bhishma made the Vrishni chief (Krishna) to shiver; laughing loudly also he made Krishna very much astonished.

BORI CE: 06-055-063

ततः कृष्णस्तु समरे दृष्ट्वा भीष्मपराक्रमम्
संप्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम्

BORI CE: 06-055-064

भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः

MN DUTT: 04-060-049

ततस्तु कृष्णः समरे दृष्ट्वा भीष्मपराक्रमम्
सम्प्रेक्ष्य च महाबाहुः पार्थस्य मृदुयुद्धताम्
भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः

M. N. Dutt: Then seeing the great prowess of Bhishma and the mildness with which Arjuna fought, and also seeing that Bhishma was showering a continuous shower of arrows in that battle and that he was appearing like the all consuming sun in the midst of the two arinies.

BORI CE: 06-055-065

वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले

MN DUTT: 04-060-050

वरान् वरान् विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले

M. N. Dutt: And marking also that hero (Bhishma) was killing the foremost warriors of Yudhisthira's army and that he was making a great havoc amongst the troops as if the hour of dissolution had come.

BORI CE: 06-055-066

अमृष्यमाणो भगवान्केशवः परवीरहा
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम्

MN DUTT: 04-060-051

अमृष्यमाणो भगवान् केशवः परवीरहा
अचिन्तयदमेयात्मा नास्ति यौधिष्ठिरं बलम्

M. N. Dutt: The exalted Keshava, that slayer of hostile heroes, that high-souled one became unable to see what he saw. He thought that the army of Yudhishthira could not survive that slaughter.

BORI CE: 06-055-067

एकाह्ना हि रणे भीष्मो नाशयेद्देवदानवान्
किमु पाण्डुसुतान्युद्धे सबलान्सपदानुगान्

MN DUTT: 04-060-052

एकाह्रा हि रणे भीष्मो नाशयेद् देवदानवान्
किं नु पाण्डुसुतान् युद्धे सबलान् सपदानुगान्

M. N. Dutt: Bhishma was capable of destroying all the Daityas and Danavas in a single day; with how much ease then could he kill the Pandavas with all their soldiers and followers.

BORI CE: 06-055-068

द्रवते च महत्सैन्यं पाण्डवस्य महात्मनः
एते च कौरवास्तूर्णं प्रभग्नान्दृश्य सोमकान्
आद्रवन्ति रणे हृष्टा हर्षयन्तः पितामहम्

MN DUTT: 04-060-053

द्रवते च महासैन्यं पाण्डवस्य महात्मनः
एते च कौरवास्तूर्णं प्रभग्नान् वीक्ष्य सोमकान्
प्राद्रवन्ति रणे दृष्ट्वा हर्षयन्तः पितामहम्
सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः

M. N. Dutt: The vast army of the illustrious Pandava (Yudhishthira) again began to fly away. Having seen the Somakas routed the Kurus gladdening the heart of the grandsire rushed to battle with great cheerfulness. (Seeing) all this, Krishna reflected;-"Clad in armour I will kill Bhishma today for the sake of the Pandavas.

BORI CE: 06-055-069

सोऽहं भीष्मं निहन्म्यद्य पाण्डवार्थाय दंशितः
भारमेतं विनेष्यामि पाण्डवानां महात्मनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-055-070

अर्जुनोऽपि शरैस्तीक्ष्णैर्वध्यमानो हि संयुगे
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात्

BORI CE: 06-055-071

तथा चिन्तयतस्तस्य भूय एव पितामहः
प्रेषयामास संक्रुद्धः शरान्पार्थरथं प्रति

MN DUTT: 04-060-054

भारमेतं विनेष्यामि पाण्डवानां महात्मनाम्
अर्जुनो हि शरैस्तीक्ष्णैर्वध्यमानोऽपि संयुगे
कर्तव्यं नाभिजानाति रणे भीष्मस्य गौरवात्
तथा चिन्तयतस्तस्य भूय एव पितामहः
प्रेषयामास संक्रुद्धः शरान् पार्थरथं प्रति

M. N. Dutt: I will lighten the burden of the Pandavas. Though struck with keen arrows in the battle, Arjuna does not what he should do, from respect for Bhishma.” While Krishna was thus reflecting the grandsire again hurled his arrows on Partha's car.

Corresponding verse not found in BORI CE

MN DUTT: 04-060-055

तेषां बहुत्वात् तु भृशं शराणां दिशश्च सर्वाः पिहिता बभूवुः
न भास्करोऽदृश्यत रश्ममाली

M. N. Dutt: In consequence of those various arrows flying in all directions, all sides completely enshrouded. Neither the sky, nor the directions, nor the earth, nor the brilliant sun could be seen. were

BORI CE: 06-055-072

तेषां बहुत्वाद्धि भृशं शराणां; दिशोऽथ सर्वाः पिहिता बभूवुः
न चान्तरिक्षं न दिशो न भूमि;र्न भास्करोऽदृश्यत रश्मिमाली
ववुश्च वातास्तुमुलाः सधूमा; दिशश्च सर्वाः क्षुभिता बभूवुः

BORI CE: 06-055-073

द्रोणो विकर्णोऽथ जयद्रथश्च; भूरिश्रवाः कृतवर्मा कृपश्च
श्रुतायुरम्बष्ठपतिश्च राजा; विन्दानुविन्दौ च सुदक्षिणश्च

BORI CE: 06-055-074

प्राच्याश्च सौवीरगणाश्च सर्वे; वसातयः क्षुद्रकमालवाश्च
किरीटिनं त्वरमाणाभिसस्रु;र्निदेशगाः शांतनवस्य राज्ञः

BORI CE: 06-055-075

तं वाजिपादातरथौघजालै;रनेकसाहस्रशतैर्ददर्श
किरीटिनं संपरिवार्यमाणं; शिनेर्नप्ता वारणयूथपैश्च

BORI CE: 06-055-076

ततस्तु दृष्ट्वार्जुनवासुदेवौ; पदातिनागाश्वरथैः समन्तात्
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ; शिनिप्रवीरोऽभिससार तूर्णम्

BORI CE: 06-055-077

स तान्यनीकानि महाधनुष्मा;ञ्शिनिप्रवीरः सहसाभिपत्य
चकार साहाय्यमथार्जुनस्य; विष्णुर्यथा वृत्रनिषूदनस्य

BORI CE: 06-055-078

विशीर्णनागाश्वरथध्वजौघं; भीष्मेण वित्रासितसर्वयोधम्
युधिष्ठिरानीकमभिद्रवन्तं; प्रोवाच संदृश्य शिनिप्रवीरः

BORI CE: 06-055-079

क्व क्षत्रिया यास्यथ नैष धर्मः; सतां पुरस्तात्कथितः पुराणैः
मा स्वां प्रतिज्ञां जहत प्रवीराः; स्वं वीरधर्मं परिपालयध्वम्

BORI CE: 06-055-080

तान्वासवानन्तरजो निशम्य; नरेन्द्रमुख्यान्द्रवतः समन्तात्
पार्थस्य दृष्ट्वा मृदुयुद्धतां च; भीष्मं च संख्ये समुदीर्यमाणम्

BORI CE: 06-055-081

अमृष्यमाणः स ततो महात्मा; यशस्विनं सर्वदशार्हभर्ता
उवाच शैनेयमभिप्रशंस;न्दृष्ट्वा कुरूनापततः समन्तात्

BORI CE: 06-055-082

ये यान्ति यान्त्वेव शिनिप्रवीर; येऽपि स्थिताः सात्वत तेऽपि यान्तु
भीष्मं रथात्पश्य निपात्यमानं; द्रोणं च संख्ये सगणं मयाद्य

BORI CE: 06-055-083

नासौ रथः सात्वत कौरवाणां; क्रुद्धस्य मुच्येत रणेऽद्य कश्चित्
तस्मादहं गृह्य रथाङ्गमुग्रं; प्राणं हरिष्यामि महाव्रतस्य

BORI CE: 06-055-084

निहत्य भीष्मं सगणं तथाजौ; द्रोणं च शैनेय रथप्रवीरम्
प्रीतिं करिष्यामि धनंजयस्य; राज्ञश्च भीमस्य तथाश्विनोश्च

BORI CE: 06-055-085

निहत्य सर्वान्धृतराष्ट्रपुत्रां;स्तत्पक्षिणो ये च नरेन्द्रमुख्याः
राज्येन राजानमजातशत्रुं; संपादयिष्याम्यहमद्य हृष्टः

MN DUTT: 04-060-055

तेषां बहुत्वात् तु भृशं शराणां दिशश्च सर्वाः पिहिता बभूवुः
न भास्करोऽदृश्यत रश्ममाली

MN DUTT: 04-060-056

ववुश्च वात्सतुमुलाः सधूमा दिशश्च सर्वाः क्षुभिता बभूवुः
द्रोणो विकर्णोऽथ जयद्रथश्च भूरिश्रवाः कृतवर्मा कृपश्च
श्रुतायुरम्बष्ठपतिश्च राजा विन्दानुविन्दौ च मुदक्षिणश्च
प्राच्याश्च सौवीरगणाश्च सर्वे वसातयः क्षुद्रकमालवाश्च
निदेशगाः शान्तनवस्य राज्ञः
रनेकसाहस्रशतैर्ददर्श
किरीटिनं सम्परिवार्यमाणं शिनेर्नप्ता वारणयूथपैश्च
ततस्तु दृष्ट्वार्जुनवासुदेवौ पदातिनागाश्वरथैः समन्तात्
अभिद्रुतौ शस्त्रभृतां वरिष्ठौ शिनिप्रवीरोऽभिससार तूर्णम्
स तान्यनीकानि महाधनुष्माशिनिप्रवीरः सहसाभिपत्य
चकार साहाय्यमथार्जुनस्य विष्णुर्यथा वृत्रनिषूदनस्य
विशीर्णनागाश्वरथध्वजौघं भीष्मेण वित्रासितसर्वयोधम्
युधिष्ठिरानीकमभिद्रवन्तं प्रोवाच संदृश्य शिनिप्रवीरः
क्व क्षत्रिया यास्यथ नैष धर्मः सतां पुरस्तात् कथितः पुराणैः

MN DUTT: 04-060-057

मा स्वां प्रतिज्ञां त्यजत प्रवीराः स्वं वीरधर्म परिपालयध्वम्
तान् वासवानन्तरजो निशाम्य नरेन्द्रमुख्यान् द्रवतः समन्तात्
पार्थस्य दृष्ट्वा मृदुयुद्धतां च भीष्मं च संख्ये समुदीर्यमाणम्
८२
अमृष्यमाणः स ततो महात्मा यशस्विनं सर्वदशाहभर्ता
उवाच शैनेयमभिप्रशंसन् दृष्ट्वा कुरूनापततः समग्रान्
ये यान्ति ते यान्तु शिनिप्रवीर येऽपि स्थिताः सात्वत तेऽपि यान्तु

MN DUTT: 04-060-058

भीष्मं रथात् पश्य निपात्यमानं द्रोणं च संख्ये सगणं मयाद्य
न मे रथी सात्वत कौरवाणां क्रुद्धस्य मुच्येत रणेऽद्य कश्चित्

MN DUTT: 04-060-059

तस्मादहं गृह्य रथाङ्गमुग्रं प्राणं हरिष्यामि महाव्रतस्य
निहत्य भीष्मं सगणं तथाऽऽजौ द्रोणं च शेनेय रथप्रवीरौ
प्रीतिं करिष्यामि धनंजयस्य राज्ञश्च भीमस्य तथाऽिश्वनोच
स्तत्पक्षिणो ये च नरेन्द्रमुख्याः
राज्येन राजानमजातशत्रु सम्पादयिष्याम्यहमद्य हृष्टः

M. N. Dutt: In consequence of those various arrows flying in all directions, all sides completely enshrouded. Neither the sky, nor the directions, nor the earth, nor the brilliant sun could be seen. were The winds that blew appeared to be mixed with smoke; all the directions seemed to be agitated. Drona, Vikarna, Jayadratha, Bhurishrava, Kritvarma, Kripa, Shrutayusha, the ruler of Ambashta, Vinda and Anuvinda, Sudakshina, the people of the western country, the various tribes of Souviras, the Vasatis, the Kshudrakas, and the Malavas, all these at the command of the Gautamas royal son soon came to Kiritin (Arjuna) for battle. The grandson of Shini saw that Kiritin was surrounded by many thousands of horse and foot soldiers and car-warriors and great elephants. Having seen Vasudeva and Arjuna thus surrounded by infantry and elephants and horses and cars on all sides that foremost of all wielders of arms, that chief of the Shini's, soon went to that place. That ioremost of bowmen, the Shini Chief quickly rushed upon those troops and soon came to Arjuna's aid, as cars Vishnu came to the slayer Vritra. That foremost of Shini warriors cheerfully thus addressed the troops of Yudhishthira who were all frightened by Bhishma, and whose elephants, horses and numberless standards had been mangled and broken into pieces and who were all flying away from the battle-field “O Kshatriyas, were do you go? This is not the duty of virtuous men as declared by the ancients. O foremost of heroes, do not violate your pledges; observe your own duties as heroes." Having seen that the foremost of kings were flying away from the field of battle and having also marked the mildness with which Partha fought and seeing also that Bhishma was exerting himself with all his powers and that the Kurus were rushing from all sides, the younger brother of Vasava, the illustrious protector of all the Dasharnas become unable to bear it all. He thus spoke to the famous grandson of Shini and praised him much; “O hero of the Shini race, those that are retreating are ended retreating. O Satvata chief those that are still staying, let them also go away. Behold, I shall soon fell Bhishma down from his car and also Drona in this battle with all their followers. O Satvata chief, there is none in the Kuru army who can escape me when I am angry. Therefore taking up my fearful discus I shall (today) kill Bhishma of rigid vows. O grandson of Shini, killing in battle these two foremost of car-warriors, namely Bhishma and Drona with all their followers, I shall gladden the heart of Dhananjaya and the king (Yudhishthira) and also of Bhima and the twin Ashvins. Killing all the sons of Dhritarashtra and all those foremost of kings who have taken their side, I will with great joy secure a kingdom today for Ajatashatru.”

BORI CE: 06-055-086

ततः सुनाभं वसुदेवपुत्रः; सूर्यप्रभं वज्रसमप्रभावम्
क्षुरान्तमुद्यम्य भुजेन चक्रं; रथादवप्लुत्य विसृज्य वाहान्

MN DUTT: 04-060-060

ततः सुनाभं वसुदेवपुत्रः सूर्यप्रभं वज्रसमप्रभावम्
क्षुरान्तमुद्यम्य भुजेन चक्र रथादवप्लुत्य विसृज्य वाहान्
संकम्पयन् गां चरणैर्महात्मा वेगेन कृष्णः प्रससार भीष्मम्

M. N. Dutt: Having said this, the son of Vasudeva threw off the reins of the horses and jumped down from the car. Whirling with his right arm his discus with a beautiful shape and with sharpness as that of a razors, which was as effulgent as the sun and possessed the force of one thousand thunderbolts, the high-souled Krishna rushed with great force towards Bhishma making the earth tremble under his feet.

BORI CE: 06-055-087

संकम्पयन्गां चरणैर्महात्मा; वेगेन कृष्णः प्रससार भीष्मम्
मदान्धमाजौ समुदीर्णदर्पः; सिंहो जिघांसन्निव वारणेन्द्रम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-060-061

मदान्धमाजौ समुदीर्णदर्प सिंहो जिघांसन्निव वारणेन्द्रम्
सोऽभिद्रवन् भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी

M. N. Dutt: That chastiser of foes, the younger brother of the chief of the celestial, angrily rushed towards Bhishma who stood in the midst of his troops, as a lion, from the desire of killing a large elephant, rushes towards it.

BORI CE: 06-055-088

सोऽभ्यद्रवद्भीष्ममनीकमध्ये; क्रुद्धो महेन्द्रावरजः प्रमाथी
व्यालम्बिपीतान्तपटश्चकाशे; घनो यथा खेऽचिरभापिनद्धः

BORI CE: 06-055-089

सुदर्शनं चास्य रराज शौरे;स्तच्चक्रपद्मं सुभुजोरुनालम्
यथादिपद्मं तरुणार्कवर्णं; रराज नारायणनाभिजातम्

BORI CE: 06-055-090

तत्कृष्णकोपोदयसूर्यबुद्धं; क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्
तस्यैव देहोरुसरःप्ररूढं; रराज नारायणबाहुनालम्

BORI CE: 06-055-091

तमात्तचक्रं प्रणदन्तमुच्चैः; क्रुद्धं महेन्द्रावरजं समीक्ष्य
सर्वाणि भूतानि भृशं विनेदुः; क्षयं कुरूणामिति चिन्तयित्वा

BORI CE: 06-055-092

स वासुदेवः प्रगृहीतचक्रः; संवर्तयिष्यन्निव जीवलोकम्
अभ्युत्पतँल्लोकगुरुर्बभासे; भूतानि धक्ष्यन्निव कालवह्निः

MN DUTT: 04-060-061

मदान्धमाजौ समुदीर्णदर्प सिंहो जिघांसन्निव वारणेन्द्रम्
सोऽभिद्रवन् भीष्ममनीकमध्ये क्रुद्धो महेन्द्रावरजः प्रमाथी

MN DUTT: 04-060-062

व्यालम्बिपीतान्तपटश्चकाशे घनो यथा खे तडितावनद्धः
स्तच्चक्रपद्यं सुभुजोरुनालम्
यथादिपद्मं तरुणार्कवर्ण रराज नारायणनाभिजातम्
तत् कृष्णकोपोदयसूर्यबुद्धं क्षुरान्ततीक्ष्णाग्रसुजातपत्रम्
तस्यैव देहोरुसर:प्ररूढं रराज नारायणबाहुनालम्
तमात्तचक्रं प्रणदन्तमुच्चैः क्रुद्ध महेन्द्रावरजं समीक्ष्य
सर्वाणि भूतानि भृशं विनेदुः क्षयं कुरूणामिव चिन्तयित्वा
स वासुदेवः प्रगृहीतचक्रः संवर्तयिष्यन्निव सर्वलोकम्

MN DUTT: 04-060-063

ऊभ्युत्पतल्लोकगुरुर्बभासे भूतानि धक्ष्यन्निव धूमकेतुः
तमाद्रवन्तं प्रगृहीतचक्रं दृष्ट्वा देवं शान्तनवस्तदानीम्
असम्भ्रमं तद् विचकर्ष दोभ्यां महाधनुर्गाण्डिवतुल्यघोषम्
उवाच भीष्मस्तमनन्तपौरुषं गोविन्दमाजावविमूढचेताः
एह्येहि देवेश जगनिवास नमोऽस्तु ते माधव चक्रपाणे

M. N. Dutt: That chastiser of foes, the younger brother of the chief of the celestial, angrily rushed towards Bhishma who stood in the midst of his troops, as a lion, from the desire of killing a large elephant, rushes towards it. The end of his yellow garments waving in the air looked like a cloud charge with lighting. That lotus of a discus, the Sudarshana, having for its stalk the beautiful arms of Shaurin (Krishna) looked as beautiful as the primeval lotus, which was a bright as the morning sun which caused that lotus to bloom. The beautiful leaves of that lotus were as shape as the edge of a razor. Krishna's body was the beautiful lake, his arms where the stalk upon which shone the lotus. Seeing the younger brother of Mahendra excited with anger and hat he was loudly roaring, that he was armed with discus, all creatures uttered loud wails. They thought the destruction of the Kurus was near at hand. Armed with his discus, Vasudeva looked like the Samvarta fire that appears at the end of a Yuga for consuming the world. The preceptor of the universe blazed up like a fearful cometrisen for consuming all creatures. Having seen that foremost of men, that divine personage advancing armed with discus, Shantanu's son (Bhishma) who stood on his car with his bow and arrow in hand thus fearlessly spoke “Come, come, O lord of the gods, O deity that had the universe for your abode, O god armed with mace, sword and Sarnga, I bow to you.

BORI CE: 06-055-093

तमापतन्तं प्रगृहीतचक्रं; समीक्ष्य देवं द्विपदां वरिष्ठम्
असंभ्रमात्कार्मुकबाणपाणी; रथे स्थितः शांतनवोऽभ्युवाच

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-055-094

एह्येहि देवेश जगन्निवास; नमोऽस्तु ते शार्ङ्गरथाङ्गपाणे
प्रसह्य मां पातय लोकनाथ; रथोत्तमाद्भूतशरण्य संख्ये

MN DUTT: 04-060-063

ऊभ्युत्पतल्लोकगुरुर्बभासे भूतानि धक्ष्यन्निव धूमकेतुः
तमाद्रवन्तं प्रगृहीतचक्रं दृष्ट्वा देवं शान्तनवस्तदानीम्
असम्भ्रमं तद् विचकर्ष दोभ्यां महाधनुर्गाण्डिवतुल्यघोषम्
उवाच भीष्मस्तमनन्तपौरुषं गोविन्दमाजावविमूढचेताः
एह्येहि देवेश जगनिवास नमोऽस्तु ते माधव चक्रपाणे

MN DUTT: 04-060-064

प्रसह्य मां पातय लोकनाथ रथोत्तमात् सर्वशरण्य संख्ये
त्वया हतस्यापि ममाघ कृष्ण श्रेयः परस्मिन्निह चैव लोके

M. N. Dutt: The preceptor of the universe blazed up like a fearful cometrisen for consuming all creatures. Having seen that foremost of men, that divine personage advancing armed with discus, Shantanu's son (Bhishma) who stood on his car with his bow and arrow in hand thus fearlessly spoke “Come, come, O lord of the gods, O deity that had the universe for your abode, O god armed with mace, sword and Sarnga, I bow to you. O lord of the universe, forcibly fell me dc wn from this excellent car. O refuge of all creates, O Krishna, in this battle, if I be killed by you, great will be my good fortune both in this world and in the next.

BORI CE: 06-055-095

त्वया हतस्येह ममाद्य कृष्ण; श्रेयः परस्मिन्निह चैव लोके
संभावितोऽस्म्यन्धकवृष्णिनाथ; लोकैस्त्रिभिर्वीर तवाभियानात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-055-096

रथादवप्लुत्य ततस्त्वरावा;न्पार्थोऽप्यनुद्रुत्य यदुप्रवीरम्
जग्राह पीनोत्तमलम्बबाहुं; बाह्वोर्हरिं व्यायतपीनबाहुः

MN DUTT: 04-060-065

सम्भावितोऽस्म्यन्धकवृष्णिनाथ लोकैस्त्रिभिर्वीर तवाभियानात्
रथादवप्लुत्य ततस्त्वरावान् पार्थोऽप्यनुदुत्य यदुप्रवीरम्
जग्राह पीनोत्तमलम्बबाहुँ बाह्वोर्हरिं व्यायतपीनबाहुः

M. N. Dutt: O Vrishni and Andhaka chief, you give me the greatest respect. My dignity will be celebrated all over the three worlds. Meanwhile, jumping from his car, Partha of mighty and long arms himself soon ran after that Yadu chief possessing massive and long arms. He soon came to him and seized him by his two arms.

BORI CE: 06-055-097

निगृह्यमाणश्च तदादिदेवो; भृशं सरोषः किल नाम योगी
आदाय वेगेन जगाम विष्णु;र्जिष्णुं महावात इवैकवृक्षम्

MN DUTT: 04-060-066

निगृह्यमाणश्च तदाऽऽदिदेवो भृशं सरोषः किल चात्मयोगी
र्जिष्णु महावात इवैकवृक्षम्
१००

M. N. Dutt: That first of all gods, Krishna was excited with rage. Therefore, though thus seized, Vishnu (Krishna) forcibly dragged Vishnu (Arjuna) after him, like a tempest carrying away a tree.

BORI CE: 06-055-098

पार्थस्तु विष्टभ्य बलेन पादौ; भीष्मान्तिकं तूर्णमभिद्रवन्तम्
बलान्निजग्राह किरीटमाली; पदेऽथ राजन्दशमे कथंचित्

MN DUTT: 04-060-067

पार्थस्तु विष्टभ्य बलेन पादौ भीष्मान्तिकं तूर्णमभिद्रवन्तम्
बलान्निजग्राह हरि किरीटी पदेऽथ राजन् दशमे कथञ्चित्

M. N. Dutt: The high-souled Partha, however, seized with great force his legs as he was rushing towards Bhishma; O king, he succeeded in stopping him with great difficulty on the tenth step.

BORI CE: 06-055-099

अवस्थितं च प्रणिपत्य कृष्णं; प्रीतोऽर्जुनः काञ्चनचित्रमाली
उवाच कोपं प्रतिसंहरेति; गतिर्भवान्केशव पाण्डवानाम्

MN DUTT: 04-060-068

अवस्थितं च प्रणिपत्य कृष्णं प्रीतोऽर्जुनः काञ्चनचित्रमाली
उवाच कोपं प्रतिसंहरेति गतिर्भवान् केशव पाण्डवानाम्

M. N. Dutt: When Krishna stopped, Arjuna, adorned with a beautiful golden garland cheerful, bowed to him and he then thus spoke to him “Quell our wrath o Keshava, you are the refuge of the Pandavas.

BORI CE: 06-055-100

न हास्यते कर्म यथाप्रतिज्ञं; पुत्रैः शपे केशव सोदरैश्च
अन्तं करिष्यामि यथा कुरूणां; त्वयाहमिन्द्रानुज संप्रयुक्तः

BORI CE: 06-055-101

ततः प्रतिज्ञां समयं च तस्मै; जनार्दनः प्रीतमना निशम्य
स्थितः प्रिये कौरवसत्तमस्य; रथं सचक्रः पुनरारुरोह

MN DUTT: 04-060-069

ह हास्यते कर्म यथाप्रतिज्ञं पुत्रैः शपे केशव सोदरैश्च
अन्तं करिष्यामि यथा कुरूणां त्वयाऽहमिन्द्रनुज सम्प्रयुक्तः
ततः प्रतिज्ञां समयं च तस्य जनार्दनः प्रीतमना निशम्य
स्थित: प्रिये कौरवसत्तमस्य रथं सचक्रः पुनरारुरोह

M. N. Dutt: O Keshava, I swear by my sons and brothers that I will not withdrawn from the acts to which I have pledged myself. O younger brother of Indra, at your command. I will certainly annihilate the Kurus." Having heard that promise and pledged by Arjuna, Janardana became gratified. He was ever engaged in doing what is agreeable to that foremost of the Kurus, Arjuna. He therefore, discus on arms, once more mounted on the car.

BORI CE: 06-055-102

स तानभीषून्पुनराददानः; प्रगृह्य शङ्खं द्विषतां निहन्ता
विनादयामास ततो दिशश्च; स पाञ्चजन्यस्य रवेण शौरिः

MN DUTT: 04-060-070

स तानभीषून् पुनराददानः प्रगृह्य शङ्ख द्विषतां निहन्ता
विनादयामास ततो दिशश्च स पाञ्चजन्यस्य रवेण शौरिः

M. N. Dutt: That chastiser of foes once more took up the reins. Then taking up his couch called Panchajanya, Shaurin (Krishna) filled the sky and all the directions with its sounds.

BORI CE: 06-055-103

व्याविद्धनिष्काङ्गदकुण्डलं तं; रजोविकीर्णाञ्चितपक्ष्मनेत्रम्
विशुद्धदंष्ट्रं प्रगृहीतशङ्खं; विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः

MN DUTT: 04-060-071

व्याविद्धनिष्काङ्गदकुण्डलं तं रजोविकीर्णाञ्चितपद्मनेत्रम्
विशुद्धदंष्ट्रं प्रगृहीतशङ्ख विचुक्रुशुः प्रेक्ष्य कुरुप्रवीराः

M. N. Dutt: Thereupon when the Kuru heroes saw Krishna adorned with necklace and Angada and ear-ring, with carved eye-lashes smeared with dust and with milk white teeth take up his couch, they sent up a loud cry.

BORI CE: 06-055-104

मृदङ्गभेरीपटहप्रणादा; नेमिस्वना दुन्दुभिनिस्वनाश्च
ससिंहनादाश्च बभूवुरुग्राः; सर्वेष्वनीकेषु ततः कुरूणाम्

MN DUTT: 04-060-072

मृदङ्गभेरीपणवप्रणादा नेमिस्वना दुन्दुभिनि:स्वनाश्च
ससिंहनादाश्च बभूवुरुचाः सर्वेष्वनीकेषु ततः कुरूणाम्

M. N. Dutt: The sounds of cymbals, drums and kettledrums and the rattle of car-wheels and also those of smaller drums, mingling with those lion-like shouts sent up by all the Kuru troops became a fearful uproar.

BORI CE: 06-055-105

गाण्डीवघोषः स्तनयित्नुकल्पो; जगाम पार्थस्य नभो दिशश्च
जग्मुश्च बाणा विमलाः प्रसन्नाः; सर्वा दिशः पाण्डवचापमुक्ताः

MN DUTT: 04-060-073

गाण्डीवघोषः स्तनयित्नुकल्पो जगाम पार्थस्य नभो दिशश्च
जग्मुश्च बाणा विमलाः प्रसन्नाः सर्वा दिशः पाण्डवचापमुक्ताः

M. N. Dutt: The twang of Partha's Gandiva which resembled the roaring of thunder filled the sky and all the directions. Shot from the bow of the Pandava, bright and blazing arrows flew in all directions.

BORI CE: 06-055-106

तं कौरवाणामधिपो बलेन; भीष्मेण भूरिश्रवसा च सार्धम्
अभ्युद्ययावुद्यतबाणपाणिः; कक्षं दिधक्षन्निव धूमकेतुः

MN DUTT: 04-060-074

तं कौरवाणामधिपो जवेन भीष्मेण भूरिश्रवसा च सार्धम्
अभ्युद्ययावुद्यतवाणपाणिः कक्षं दिधक्षन्निव धूमकेतुः

M. N. Dutt: Then the Kuru king with a large force and with Bhishma and Bhurishrava's son with arrows in their hands resembling a comet risen for consuming a constellation rushed again him.

BORI CE: 06-055-107

अथार्जुनाय प्रजहार भल्ला;न्भूरिश्रवाः सप्त सुवर्णपुङ्खान्
दुर्योधनस्तोमरमुग्रवेगं; शल्यो गदां शांतनवश्च शक्तिम्

MN DUTT: 04-060-075

अथार्जुनाय प्रजिघाय भल्लान् भूरिश्रवाः सप्त सुवर्णपुडान्
दुर्योधनस्तोमरमुग्रवेगं शल्यो गदां शान्तनवश्च शक्तिम्

M. N. Dutt: Bhurishrava hurled at Arjuna seven javelins with wings of gold, Duryodhana hurled a fearful lance, Shalva a mace and Shantanu's son (Bhishma) a dart.

BORI CE: 06-055-108

स सप्तभिः सप्त शरप्रवेका;न्संवार्य भूरिश्रवसा विसृष्टान्
शितेन दुर्योधनबाहुमुक्तं; क्षुरेण तत्तोमरमुन्ममाथ

MN DUTT: 04-060-076

स सप्तभिः सप्त शरप्रवेकान् संवार्य भूरिश्रवसा विसृष्टान्
शितेन दुर्योधनबाहुमुक्तं क्षुरेण तत् तोमरमुन्ममाथ

M. N. Dutt: Thereupon baffling the seven javelins with seven arrows, which were as fleet as arrows, shot by Bhurishrava, Arjuna cut off with his sharp arrow the lance hurled by Duryodhana.

BORI CE: 06-055-109

ततः शुभामापततीं स शक्तिं; विद्युत्प्रभां शांतनवेन मुक्ताम्
गदां च मद्राधिपबाहुमुक्तां; द्वाभ्यां शराभ्यां निचकर्त वीरः

MN DUTT: 04-060-077

तत: शुभामापतती स शक्तिं विद्युत्प्रभा शान्तनवेन मुक्ताम्
गदां च मद्राधिपबाहुमुक्तां द्वाभ्यां शराभ्यां निचकर्त वीरः

M. N. Dutt: That hero cut down with two arrows the blazing dart, as effulgent as lightning that came towards him hurled by Shantanu's son and the mace hurled by the Madra king.

BORI CE: 06-055-110

ततो भुजाभ्यां बलवद्विकृष्य; चित्रं धनुर्गाण्डिवमप्रमेयम्
माहेन्द्रमस्त्रं विधिवत्सुघोरं; प्रादुश्चकाराद्भुतमन्तरिक्षे

MN DUTT: 04-060-078

ततो भुजाभ्यां बलवद् विकृष्य चित्रं धनुर्गाण्डिवमप्रमेयम्
माहेन्द्रमस्त्रं विधिवत् सुघोरं प्रादुश्चकाराद्भुतमन्तरिक्षे

M. N. Dutt: Then drawing with his two hands and with great force his beautiful and irrisisting powerful bow Gandiva he invoked with proper mantras the exceedingly wonderful and fearful weapon named Mahendra. He made it appear in the sky.

BORI CE: 06-055-111

तेनोत्तमास्त्रेण ततो महात्मा; सर्वाण्यनीकानि महाधनुष्मान्
शरौघजालैर्विमलाग्निवर्णै;र्निवारयामास किरीटमाली

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-055-112

शिलीमुखाः पार्थधनुःप्रमुक्ता; रथान्ध्वजाग्राणि धनूंषि बाहून्
निकृत्य देहान्विविशुः परेषां; नरेन्द्रनागेन्द्रतुरंगमाणाम्

MN DUTT: 04-060-079

तेनोत्तमास्त्रेण ततो महात्मा सर्वाण्यनीकानि महाधनुष्मान्
निवारयामास किरीटमाली
शिलीमुखाः पार्थधनुःप्रमुक्ता रथान् ध्वजाग्राणि धनूंषि बाहून्
निकृत्य देहान् विविशुः परेषां नरेन्द्रनागेन्द्रतुरङ्गमाणाम्

M. N. Dutt: With that great weapon which was as effulgent as the blazing fire, that illustrious great bowmen, adorned with diadem and garland of gold checked the entire Kuru army.

BORI CE: 06-055-113

ततो दिशश्चानुदिशश्च पार्थः; शरैः सुधारैर्निशितैर्वितत्य
गाण्डीवशब्देन मनांसि तेषां; किरीटमाली व्यथयां चकार

MN DUTT: 04-060-080

ततो दिशः सोऽनुदिशश्च पार्थः शरैः सुधारैः समरे वितत्य
गाण्डीवशब्देन मनांसि तेषां किरीटमाली व्यथयाञ्चकार

M. N. Dutt: Those arrows from Partha's bow cut off the arins, bows, standard-tops and cars, penetrated into the ranks of the kings and of the huge elephants and horses of the enemy.

BORI CE: 06-055-114

तस्मिंस्तथा घोरतमे प्रवृत्ते; शङ्खस्वना दुन्दुभिनिस्वनाश्च
अन्तर्हिता गाण्डिवनिस्वनेन; बभूवुरुग्राश्च रणप्रणादाः

MN DUTT: 04-060-081

तस्मिंस्तथा घोरतमे प्रवृत्ते शङ्खस्वना दुन्दुभिनिःस्वनाश्चा अन्तर्हिता गाण्डिवनिःस्वनेन बभूवुरुचाश्वरथप्रणादाः

M. N. Dutt: Having filled all directions with those sharp and terrible arrows Partha adorned with diadem and garland of gold agitated the hearts of his foes by the fearful twang of his Gandiva.

BORI CE: 06-055-115

गाण्डीवशब्दं तमथो विदित्वा; विराटराजप्रमुखा नृवीराः
पाञ्चालराजो द्रुपदश्च वीर;स्तं देशमाजग्मुरदीनसत्त्वाः

MN DUTT: 04-060-082

गाण्डीवशब्दं तमथो विदित्वा विराटराजप्रमुखाः प्रवीराः
स्तं देशमाजग्मुरदीनसत्त्वाः

M. N. Dutt: In that fierce battle, the sounds of conchs and beat of drums and the deep rattle of cars were all silenced by the twang of the Gandiva.

BORI CE: 06-055-116

सर्वाणि सैन्यानि तु तावकानि; यतो यतो गाण्डिवजः प्रणादः
ततस्ततः संनतिमेव जग्मु;र्न तं प्रतीपोऽभिससार कश्चित्

MN DUTT: 04-060-083

सर्वाणि सैन्यानि त तावकानि यतो यतो गाण्डिवजः प्रणादः
ततस्ततः संनतिमेव जग्मुन तं प्रतीपोऽभिससार कश्चित्

M. N. Dutt: Having known that twang t have been produced by the Gandiva, king Virata, and the foremost of men, and the brave Panchala king Drupada all went to the place with unrepressed hearts.

BORI CE: 06-055-117

तस्मिन्सुघोरे नृपसंप्रहारे; हताः प्रवीराः सरथाः ससूताः
गजाश्च नाराचनिपाततप्ता; महापताकाः शुभरुक्मकक्ष्याः

MN DUTT: 04-060-084

तस्मिन् सुघोरे नृपसम्प्रहारे हताः प्रवीराः सरथाश्वसूताः
गजाश्च नाराचनिपाततप्ता महापताकाः शुभरुक्मकक्ष्याः

M. N. Dutt: All the troops stood struck with fear each at the spot where he heard that twang of the Gandiva. None dared to go to the place whence rose that sound.

BORI CE: 06-055-118

परीतसत्त्वाः सहसा निपेतुः; किरीटिना भिन्नतनुत्रकायाः
दृढाहताः पत्रिभिरुग्रवेगैः; पार्थेन भल्लैर्निशितैः शिताग्रैः

BORI CE: 06-055-119

निकृत्तयन्त्रा निहतेन्द्रकीला; ध्वजा महान्तो ध्वजिनीमुखेषु
पदातिसंघाश्च रथाश्च संख्ये; हयाश्च नागाश्च धनंजयेन

BORI CE: 06-055-120

बाणाहतास्तूर्णमपेतसत्त्वा; विष्टभ्य गात्राणि निपेतुरुर्व्याम्
ऐन्द्रेण तेनास्त्रवरेण राज;न्महाहवे भिन्नतनुत्रदेहाः

MN DUTT: 04-060-085

परीतसत्त्वाः सहसा निपेतुः किरीटिना भिन्नतनुत्रकायाः
दृढं हताः पत्रिभिरुचवेगैः पार्थेन भल्लैर्विमलैः शिताचैः
निकृत्तयन्त्रा निहतेन्द्रकीला ध्वजा महान्तो ध्वजिनीमुखेषु
पदातिसङ्घाश्च रथाश्च संख्ये हयाश्च नागाश्च धनंजयेन
बाणाहतास्तूर्णमपेतसत्त्वा विष्टभ्य गात्राणि निपेतुरुक्म्
ऐन्द्रेण तेनास्त्रवरेण राजन् महाहवे भिन्नतनुत्रदेहाः

M. N. Dutt: In that fearful, slaughter of the kings, heroic warriors as well as car-warriors with their charioteers were killed. elephants with bright golden housings and gorgeous standards wounded with broad headed arrows that fell upon them suddenly fell down dead with their bodies mangled by Kiritin. Forcibly struck by or Partha with his winged arrows and sharp broad headed arrows, the yantras and indragalas of the standards of innumerable kings were cut down. Innumerable foot soldiers, car-warriors, steeds and elephants fell fast on the filed, their limbs paralysed themselves speedily deprived of life afflicted by Dhananjaya with those arrows. O king, many were the warriors who in that terrible fight had their armours and bodies cut through, by that weapon named after Indra.

BORI CE: 06-055-121

ततः शरौघैर्निशितैः किरीटिना; नृदेहशस्त्रक्षतलोहितोदा
नदी सुघोरा नरदेहफेना; प्रवर्तिता तत्र रणाजिरे वै

MN DUTT: 04-060-086

ततः शरौधैर्निशितैः किरीटिना नृदेहशस्त्रक्षतलोहितोदा
नदी सुघोरा नरमेदफेना प्रवर्तिता तत्र रणाजिरे

M. N. Dutt: With those fearful and sharp arrows, Kiritin (Arjuna) made a river of blood to flow on the field of battle, its blood was supplied from the mangled bodies of the soldiers. Its forth was made by their feet.

BORI CE: 06-055-122

वेगेन सातीव पृथुप्रवाहा; प्रसुस्रुता भैरवारावरूपा
परेतनागाश्वशरीररोधा; नरान्त्रमज्जाभृतमांसपङ्का

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-055-123

प्रभूतरक्षोगणभूतसेविता; शिरःकपालाकुलकेशशाद्वला
शरीरसंघातसहस्रवाहिनी; विशीर्णनानाकवचोर्मिसंकुला

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-055-124

नराश्वनागास्थिनिकृत्तशर्करा; विनाशपातालवती भयावहा
तां कङ्कमालावृतगृध्रकह्वैः; क्रव्यादसंघैश्च तरक्षुभिश्च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-060-087

वेगेन साऽतीव पृथुप्रवाहा परेतनागाश्वशरीररोधा
नरेन्द्रमज्जोच्छ्रितमांसपङ्का प्रभूतरक्षोगणभूतसेविता

M. N. Dutt: Its current was broad and it ran fearfully. The bodies of dead elephants and horses formed its bangs. Its mire consisted of the entail, the marrow and the flesh of human beings and of the huge Rakshasas.

Corresponding verse not found in BORI CE

MN DUTT: 04-060-088

शिरःकपालाकुलकेशशाद्वला शरीरसङ्घातसहस्रवाहिनी
विशीर्णनानाकवचोर्मिसंकुला नराश्वनागास्थिनिकृत्तशर्करा

M. N. Dutt: Innumerable crowns of human heads covered with hair formed its floating moss, and heaps of human bodies formed its sand banks. They caused that river to flow in one thousand directions, armours strewn all over it formed its waves, and the bones of human beings and elephants and horses formed its stones and pebbles.

BORI CE: 06-055-125

उपेतकूलां ददृशुः समन्ता;त्क्रूरां महावैतरणीप्रकाशाम्
प्रवर्तितामर्जुनबाणसंघै;र्मेदोवसासृक्प्रवहां सुभीमाम्

MN DUTT: 04-060-089

श्वकङ्कशालावृकगृध्रकाकैः क्रव्यादसङ्घश्च तरक्षुभिश्च
उपेतकूलां ददृशुर्मनुष्याः क्रूरां महावैतरणीप्रकाशाम्
मैदोवसासृक्प्रवहां सुभीमाम्
हतप्रवीरां च तथैव दृष्ट्वा सेनां कुरूणामथ फाल्गुनेन
ते चेदिपाञ्चालकरूषमत्स्याः पार्थाश्च सर्वे सहिताः प्रणेदुः
जयप्रगल्भाः पुरुषप्रवीराः संत्रासयन्तः कुरुवीरयोधान्

M. N. Dutt: Its banks were infested by large numbers of jackals and wolves and cranes, and vultures and crowds of Rakshasas and herds of hydras. Those that were alive saw that fearful rivers of fat, marrow and blood caused by the showers of arrows shot by Arjuna; it resembled the great Vaitarani (river). Having seen the foremost of warriors thus killed by Phalguna (Arjuna), the Chedis, the Panchalas, the Karushas, the Matsyas, and all the Pandava warriors, those foremost of men, all highly elated with victory sent up loud shouts that frightened the Kuru warriors.

BORI CE: 06-055-126

ते चेदिपाञ्चालकरूषमत्स्याः; पार्थाश्च सर्वे सहिताः प्रणेदुः
वित्रास्य सेनां ध्वजिनीपतीनां; सिंहो मृगाणामिव यूथसंघान्
विनेदतुस्तावतिहर्षयुक्तौ; गाण्डीवधन्वा च जनार्दनश्च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-060-090

हतप्रवीराणि बलानि दृष्ट्वा किरीटिना शत्रुभयावहेन
वित्रास्य सेनां ध्वजिनीपतीनां सिंहो मृगाणामिव यूथसङ्घान्

M. N. Dutt: They sent forth that shout indicative of victory on seeing the foremost warriors of the Kuru army, the very combatants who were protected by the (Kuru) leaders thus killed by Kiritin (Arjuna) that terror foes, who frightened them all as a lion frightens a herd of sinall animals.

BORI CE: 06-055-127

ततो रविं संहृतरश्मिजालं; दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः
तदैन्द्रमस्त्रं विततं सुघोर;मसह्यमुद्वीक्ष्य युगान्तकल्पम्

BORI CE: 06-055-128

अथापयानं कुरवः सभीष्माः; सद्रोणदुर्योधनबाह्लिकाश्च
चक्रुर्निशां संधिगतां समीक्ष्य; विभावसोर्लोहितराजियुक्ताम्

BORI CE: 06-055-129

अवाप्य कीर्तिं च यशश्च लोके; विजित्य शत्रूंश्च धनंजयोऽपि
ययौ नरेन्द्रैः सह सोदरैश्च; समाप्तकर्मा शिबिरं निशायाम्
ततः प्रजज्ञे तुमुलः कुरूणां; निशामुखे घोरतरः प्रणादः

MN DUTT: 04-060-091

विनेदतुस्तावतिहर्षयुक्ती गाण्डीवधन्वा च जनार्दनश्च
ततो रविं संवृतरश्मिजालं दृष्ट्वा भृशं शस्त्रपरिक्षताङ्गाः
मसह्यमुद्वीक्ष्य युगान्तकल्पम्
अथापयानं कुरवः सभीष्माः सद्रोणदुर्योधनबाह्निकाच
चक्रुर्निशां संधिगतां समीक्ष्य विभावसोर्लोहितरागयुक्ताम्
अवाप्य कीर्तिं च यशश्च लोके विजित्य शंत्रूश्च धनंजयोऽपि
१३३ ययौ नरेन्द्रैः सह सौदरैश्च समाप्तकर्मा शिबिरं निशायाम्
ततः प्रजज्ञे तुमुलः कुरूणां निशामुखे घोरतमः प्रणादः

M. N. Dutt: Then the wielder of Gandiva and Janardana, with great delight attacked loud shouts. The Kurus with Bhishma and Drona and Duryodhana and Balhịka all mortally wounded by the weapons (of Arjuna) then saw the sun withdraw his rays. Seeing also the Mahendra weapon spread out and causing as it were the end of the Yuga, they withdrew their force for the night's rests. Thus having achieved a great feat and won great renown and having seen the sun assume a red colour and the evening twilight set in and having completed his work (for that day), Arjuna retired with his brothers to the camp for the night's rest. Then when darkness set in, a fearful and great uproar was made by the Kuru troops.

BORI CE: 06-055-130

रणे रथानामयुतं निहत्य; हता गजाः सप्तशतार्जुनेन
प्राच्याश्च सौवीरगणाश्च सर्वे; निपातिताः क्षुद्रकमालवाश्च
महत्कृतं कर्म धनंजयेन; कर्तुं यथा नार्हति कश्चिदन्यः

MN DUTT: 04-060-092

रणे रथानामयुतं निहत्य हता गजा: सप्तशतार्जुनेन
प्राच्याश्च सौवीरगणाश्च सर्वे निपातिताः क्षुद्रकमालवाश्च

M. N. Dutt: All said: "In today's battle, Arjuna has killed ten thousand car-warriors and seven hundred elephants. All the people of the western country, the various tribes of the Souviras, the Kshudrakas and the Malavas have all been killed.

BORI CE: 06-055-131

श्रुतायुरम्बष्ठपतिश्च राजा; तथैव दुर्मर्षणचित्रसेनौ
द्रोणः कृपः सैन्धवबाह्लिकौ च; भूरिश्रवाः शल्यशलौ च राजन्
स्वबाहुवीर्येण जिताः सभीष्माः; किरीटिना लोकमहारथेन

BORI CE: 06-055-132

इति ब्रुवन्तः शिबिराणि जग्मुः; सर्वे गणा भारत ये त्वदीयाः
उल्कासहस्रैश्च सुसंप्रदीप्तै;र्विभ्राजमानैश्च तथा प्रदीपैः
किरीटिवित्रासितसर्वयोधा; चक्रे निवेशं ध्वजिनी कुरूणाम्

MN DUTT: 04-060-093

महत् कृतं कर्म धनंजयेन कर्तुं यथा नार्हति कश्चिदन्यः
श्रुतायुरम्बष्ठपतिश्च राजा तथैव दुर्मर्षणचित्रसेनौ
द्रोणः कृपः सैन्धवबाह्निकौ च भूरिश्रवाः शल्यशलौ च राजन्
अन्ये च योधाः शतश: समेताः क्रुद्धेन पार्थेन रणस्य मध्ये
स्वबाहुवीर्येण जिताः सभीष्माः किरीटिना लोकमहारथेन
इति ब्रुवन्तः शिबिराणि जग्मुः सर्वे गणा भारत ये त्वदीयाः

MN DUTT: 04-060-094

विभ्राजमानैश्च तथा प्रदीपैः
किरीटिवित्रासितसर्वयोधा चक्रे निवेशं ध्वजिनी कुरूणाम्

M. N. Dutt: The feat achieved today by Dhananjaya is indeed a very great one! None else is capable of doing it. The king of the Ambashtha, Shrutayu, Durmarshana, Chitrasena, Drona, Kripa, the Sindhu king, Balhika, Bhurishravas, Shalya, Shala, a hundreds of others warriors with Bhishma at their head have today been defeated by the wrathful son of Pritha, Kiritin, the great car-warrior of the world". O descendant of Bharata, talking thus, all the troops of your army went to their tents from the field of battle. All the troops of the Kuru army frightened by Kiritin then went into their tents illuminated by thousands of torches and by innumerable lamps.

Home | About | Back to Book 06 Contents | ← Chapter 54 | Chapter 56 →