Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 056

BORI CE: 06-056-001

संजय उवाच
व्युष्टां निशां भारत भारताना;मनीकिनीनां प्रमुखे महात्मा
ययौ सपत्नान्प्रति जातकोपो; वृतः समग्रेण बलेन भीष्मः

MN DUTT: 04-061-001

संजय उवाच मनीकिनीनां प्रमुखे महात्मा
ययौ सपत्नान् प्रति जातकोपो वृतः समग्रेण बलेन भीष्मः

M. N. Dutt: Sanjaya said O descendant of Bharata, when the night passed away, the illustrious Bhishma with his wrath excited followed by a very large numbers of troops, going at the head of the Kuru army charged the enemy's troops.

BORI CE: 06-056-002

तं द्रोणदुर्योधनबाह्लिकाश्च; तथैव दुर्मर्षणचित्रसेनौ
जयद्रथश्चातिबलो बलौघै;र्नृपास्तथान्येऽनुययुः समन्तात्

MN DUTT: 04-061-002

तं द्रोणदुर्योधनबालिकाश्च तथैव दुर्मर्षणचित्रसेनौ
नृपास्तथाऽन्ये प्रययुः समन्तात्

M. N. Dutt: Drona, and Duryodhana, Balhika, Durmarshans, Chitrasena, the mighty Jayadratha and other royal heroes backed by a large number of troops accompanied him.

BORI CE: 06-056-003

स तैर्महद्भिश्च महारथैश्च; तेजस्विभिर्वीर्यवद्भिश्च राजन्
रराज राजोत्तम राजमुख्यै;र्वृतः स देवैरिव वज्रपाणिः

MN DUTT: 04-061-003

स तैर्महद्भिश्च महारथैश्च तेजस्विभिर्वीर्यवद्धिश्च राजन्
वृतः स देवैरिव वज्रपाणिः

M. N. Dutt: Surrounded by these great and mighty carwarriors all possessing great prowess and energy, O king, he shone in the midst of those foremost of royal heroes like the lord of the celestial in the midst of the celestial.

BORI CE: 06-056-004

तस्मिन्ननीकप्रमुखे विषक्ता; दोधूयमानाश्च महापताकाः
सुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः

MN DUTT: 04-061-004

तस्मिन्ननीकप्रमुखे विषक्ता दोधूयमानाश्च महापताकाः
सुरक्तपीतासितपाण्डुराभा महागजस्कन्धगता विरेजुः

M. N. Dutt: The magnificent standards on the backs of the elephants stationed in front of the various divisions of the army waved in the air and looked highly beautiful with yellow, black and brown colours.

BORI CE: 06-056-005

सा वाहिनी शांतनवेन राज्ञा; महारथैर्वारणवाजिभिश्च
बभौ सविद्युत्स्तनयित्नुकल्पा; जलागमे द्यौरिव जातमेघा

MN DUTT: 04-061-005

सा वाहिनी शान्तनवेन गुप्ता महारथैर्वारणवाजिभिश्च
बभौ सविद्युत्स्तनयिलुकल्पा जलागमै द्यौरिव जातमेघा

M. N. Dutt: That great army with the royal son of Shantanu (Bhishma) at its head and with other great car-warriors and with elephants and horses, looked as resplendent as a mass of clouds charged with lightning or as the sky with gathering clouds in the season of rains.

BORI CE: 06-056-006

ततो रणायाभिमुखी प्रयाता; प्रत्यर्जुनं शांतनवाभिगुप्ता
सेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगायाः

MN DUTT: 04-061-006

ततो रणायाभिमुखी प्रयाता प्रत्यर्जुनं शान्तनवाभिगुप्ता
सेना महोग्रा सहसा कुरूणां वेगो यथा भीम इवापगायाः

M. N. Dutt: Then like the fearful current of the oceangoing Ganga, that great Kuru army, protected by Shantanu's son rushed with great force towards Arjuna.

BORI CE: 06-056-007

तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम्
व्यूहं महामेघसमं महात्मा; ददर्श दूरात्कपिराजकेतुः

MN DUTT: 04-061-007

तं व्यालनानाविधगूढसारं गजाश्वपादातरथौघपक्षम्
व्यूहं महामेघसमं महात्मा ददर्श दूरात् कपिराजकेतुः

M. N. Dutt: With various kinds of forces possessing great strength and also with innumerable elephants, horses and foot soldiers and carwarriors, the Vyuha invade by the apebannered hero (Arjuna) looked from the distance like a great mass of clouds.

BORI CE: 06-056-008

स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहयेन वीरः
वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नयूनाम्

MN DUTT: 04-061-008

विनिर्ययौ केतुमता रथेन नरर्षभः श्वेतहयेन वीरः
वरूथिना सैन्यमुखे महात्मा वधे धृतः सर्वसपत्नयूनाम्

M. N. Dutt: That illustrious hero, that foremost of men, standing on his car furnished with his standard and yoked with white steeds went against the enemy's army supported by a large force.

BORI CE: 06-056-009

सूपस्करं सोत्तरबन्धुरेषं; यत्तं यदूनामृषभेण संख्ये
कपिध्वजं प्रेक्ष्य विषेदुराजौ; सहैव पुत्रैस्तव कौरवेयाः

MN DUTT: 04-061-009

सूपस्करं सोत्तरबन्धुरेषं यत्तं यदूनामृषभेण संख्ये
कपिध्वजं प्रेक्ष्य विषेदुराजौ सहैव पुत्रैस्तव कौरवेयाः

M. N. Dutt: Seeing that ape-bannered hero accompanied by that foremost of the Yadu race, all the Kurus with your sons were filled with dismay.

BORI CE: 06-056-010

प्रकर्षता गुप्तमुदायुधेन; किरीटिना लोकमहारथेन
तं व्यूहराजं ददृशुस्त्वदीया;श्चतुश्चतुर्व्यालसहस्रकीर्णम्

MN DUTT: 04-061-010

प्रकर्षता गुप्तमुदायुधेन किरीटिना लोकमहारथेन
श्चतुश्चतुळलसहस्रकर्णम्

M. N. Dutt: Your troops saw that best of Vyuhas which was protected by that great car-warriors of the world Kiritin (Arjuna). It had thousands of weapons up-raised and on each of its concerns stood four thousand elephants.

BORI CE: 06-056-011

यथा हि पूर्वेऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेन
तथा तथोद्देशमुपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-061-011

यथा हि पूर्वेऽहनि धर्मराज्ञा व्यूहः कृतः कौरवसत्तमेन
तथा न भूतो भुवि मानुषेषु न दृष्टपूर्वो न च संश्रुतश्च

M. N. Dutt: This Vyuha of today was like the one which was formed on the day previous by that foremost of Kurus, king Dharamraja Yudhishthira and the like of which had never been seen or heard to before by any man.

Corresponding verse not found in BORI CE

MN DUTT: 04-061-012

ततो यथादेशमुपेत्य तस्थुः पाञ्चालमुख्याः सह चेदिमुख्यैः
ततः समादेशसमाहतानि भेरीसहस्राणि विनेदुराजौ

M. N. Dutt: Then thousands of drums were loudly beat on the field of battle. There rose from every quareer sounds of conchs and trumpets and lion-like shouts.

BORI CE: 06-056-012

ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुराजौ
शङ्खस्वना दुन्दुभिनिस्वनाश्च; सर्वेष्वनीकेषु ससिंहनादाः

BORI CE: 06-056-013

ततः सबाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः
क्षणेन भेरीपणवप्रणादा;नन्तर्दधुः शङ्खमहास्वनाश्च

BORI CE: 06-056-014

तच्छङ्खशब्दावृतमन्तरिक्ष;मुद्धूतभौमद्रुतरेणुजालम्
महावितानावततप्रकाश;मालोक्य वीराः सहसाभिपेतुः

BORI CE: 06-056-015

रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुः
गजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः

BORI CE: 06-056-016

आवर्तमानान्यभिवर्तमानै;र्बाणैः क्षतान्यद्भुतदर्शनानि
प्रासैश्च खड्गैश्च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः

MN DUTT: 04-061-012

ततो यथादेशमुपेत्य तस्थुः पाञ्चालमुख्याः सह चेदिमुख्यैः
ततः समादेशसमाहतानि भेरीसहस्राणि विनेदुराजौ

MN DUTT: 04-061-013

शङ्खस्वनास्तूर्यरथस्वनाश्च सर्वेष्वनीकेषु ससिंहनादाः
ततः सबाणानि महास्वनानि विस्फार्यमाणानि धनूंषि वीरैः

MN DUTT: 04-061-014

क्षणेन भेरीपणवप्रणादानन्तर्दधुः शङ्खमहास्वनाश्च
तच्छङ्खशब्दावृतमन्तरिक्षमुद्भूतबीमाद्भुतरेणुजालम्

MN DUTT: 04-061-015

मालोक्य वीराः सहसाभिपेतुः
रथी रथेनाभिहतः ससूतः पपात साश्वः सरथः सकेतुः

MN DUTT: 04-061-016

गजो गजेनाभिहतः पपात पदातिना चाभिहतः पदातिः
?रीकृतान्यद्भुतदर्शनानि
प्रासैश्च खड्डैश्च समाहतानि सदश्ववृन्दानि सदश्ववृन्दैः

M. N. Dutt: Then thousands of drums were loudly beat on the field of battle. There rose from every quareer sounds of conchs and trumpets and lion-like shouts. Then bows of loud twang, drawn by heroic warriors, with arrows fixed on the bow brings and the sounds of conchs rose above the uproar made by drums and cymbals. The entire sky was filled with the sounds of conchs dust filled every place with that dust the atmosphere appeared as if a canopy had been over-spread. Having seen that canopy, all the brave warriors rushed to the battle. Car-warriors struck with car-warriors were cut down with their charioteers, horses, car and standards. Elephants struck by elephants and foot soldiers struck by foot soldiers all fell (on the filled of battle). Impetuous horsemen struck down by impetuous horsemen fell with fearful countenances. All appeared to be exceedingly wonderful.

BORI CE: 06-056-017

सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैः
विदार्यमाणानि परश्वधैश्च; प्रासैश्च खड्गैश्च निपेतुरुर्व्याम्

MN DUTT: 04-061-017

सुवर्णतारागणभूषितानि सूर्यप्रभाभानि शरावराणि
विदार्यमाणानि परश्वधैश्च प्रासैश्च खड्डैश्च निपेतुरुक्म्

M. N. Dutt: Excellent shields adorned with golden stars and possessed of the effulgence of the sun, broken by battle axes, lances and swords dropped on the field of battle.

BORI CE: 06-056-018

गजैर्विषाणैर्वरहस्तरुग्णाः; केचित्ससूता रथिनः प्रपेतुः
गजर्षभाश्चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम्

MN DUTT: 04-061-018

गजैविषाणैर्वरहस्तरुग्णाः केचित् ससूता रथिनः प्रपेतुः
गजर्षभाश्चापि रथर्षभेण निपातिता बाणहताः पृथिव्याम्

M. N. Dutt: Many car-warriors, mangled and bruised by the tasks and the powerful trunks of elephants fell down with their charioteers, many foremost of car-warriors, struck by the foremost of carwarriors fell on the earth.

BORI CE: 06-056-019

गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर्वसुधां मनुष्याः
आर्तस्वरं सादिपदातियूनां; विषाणगात्रावरताडितानाम्

MN DUTT: 04-061-019

गजौघवेगोद्धतसादितानां श्रुत्वा विषेदुः सहसा मनुष्याः
आस्विनं सादिपदातियूनां विषाणगात्रावरताडितानाम्

M. N. Dutt: Having heard the wails of horsemen and foot soldiers, struck with the tusks and other limbs of elephants or crushed by their huge animals fell down on the field of battle.

BORI CE: 06-056-020

संभ्रान्तनागाश्वरथे प्रसूते; महाभये सादिपदातियूनाम्
महारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम्

MN DUTT: 04-061-020

सम्भ्रान्तनागाश्वरथे मुहूर्ते महाक्षये सादिपदातियूनाम्
महारथैः सम्परिवार्यमाणो ददर्श भीष्मः कपिराजकेतुम्

M. N. Dutt: Then when horsemen and foot soldiers were falling fast, and elephants, horses and cars were flying away in fear, Bhishma surrounded by many great car-warriors got a sight of the ape-mannered warrior (Arjuna).

BORI CE: 06-056-021

तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातः
महास्त्रबाणाशनिदीप्तमार्गं; किरीटिनं शांतनवोऽभ्यधावत्

MN DUTT: 04-061-021

तं पञ्चतालोच्छ्रिततालकेतुः सदश्ववेगाद्भुतवीर्ययानः
महास्त्रबाणाशनिदीप्तिमन्तं किरीटिनं शान्तनवोऽभ्यधावत्

M. N. Dutt: The plmyra-bannered hero, the son of Shantanu, who had five palmyras on his standard, then rushed upon the diadem decked warrior (Arjuna) whose car was yoked with excellent steeds with possessed wonderful energy and which blazed like the lighting.

BORI CE: 06-056-022

तथैव शक्रप्रतिमानकल्प;मिन्द्रात्मजं द्रोणमुखाभिसस्रुः
कृपश्च शल्यश्च विविंशतिश्च; दुर्योधनः सौमदत्तिश्च राजन्

MN DUTT: 04-061-022

मिन्द्रात्मजं द्रोणमुखा विमः
कृपश्च शल्यश्च विविंशतिश्च दुर्योधनः सौमदत्तिश्च राजन्

M. N. Dutt: O king, thus against that son of Indra who was like Indra himself rushed many warriors headed by Drona, Kripa, Shalya, Vivingshati, Duryodhana and also Somadatta's son.

BORI CE: 06-056-023

ततो रथानीकमुखादुपेत्य; सर्वास्त्रवित्काञ्चनचित्रवर्मा
जवेन शूरोऽभिससार सर्वां;स्तथार्जुनस्यात्र सुतोऽभिमन्युः

MN DUTT: 04-061-023

ततो रथानां प्रमुखादुपेत्य सर्वास्त्रवित् काञ्चनचित्रवर्मा
स्तानर्जुनस्यात्मसुतोऽभिमन्युः

M. N. Dutt: Then the heroic son of Arjuna Abhimanyu learned in all the weapons and clad in a handsome golden armour, rushed out of the ranks of attacked all your warriors.

BORI CE: 06-056-024

तेषां महास्त्राणि महारथाना;मसक्तकर्मा विनिहत्य कार्ष्णिः
बभौ महामन्त्रहुतार्चिमाली; सदोगतः सन्भगवानिवाग्निः

MN DUTT: 04-061-024

मसह्यकर्मा विनिहत्य कार्ष्णिः
बभौ महामन्त्रहुतार्चिमाली भगवानिवाग्निः

M. N. Dutt: That son of Arjuna baffled the weapons of all the mighty warriors. He looked effulgent as the exalted Agni on the sacrificial alter when invoked with high Mantras.

BORI CE: 06-056-025

ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम्
जगाम सौभद्रमतीत्य भीष्मो; महारथं पार्थमदीनसत्त्वः

MN DUTT: 04-061-025

ततः स तूर्णं रुधिरोदफेनां कृत्वा नदीमाशु रणे रिपूणाम्
जगाम सौभद्रमतीत्य भीष्मो महारथं पार्थमदीनसत्त्वः

M. N. Dutt: Then the greatly powerful Bhishma created a river in that field of battle. Its water was made by the blood of foes. But he quickly avoided the son of Subhadra and charged the great car-warrior Pareha.

BORI CE: 06-056-026

ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्रादमहास्वनेन
विपाठजालेन महास्त्रजालं; विनाशयामास किरीटमाली

MN DUTT: 04-061-026

ततः प्रहस्याद्भुतविक्रमेण गाण्डीवमुक्तेन शिलाशितेना विपाठजालेन महास्त्रजालं विनाशयामास किरीटमाली

M. N. Dutt: Then Arjuna, adorned with diadem and garlands, with his wonderful Gandiva in his hand, the twang of which resembled the roars of clouds, shot showers of arrows and baffled the showers of arrows (shot by Bhishma).

BORI CE: 06-056-027

तमुत्तमं सर्वधनुर्धराणा;मसक्तकर्मा कपिराजकेतुः
भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर्विमलैश्च भल्लैः

MN DUTT: 04-061-027

सक्तकर्मा कपिराजकेतुः
भीष्मं महात्माभिववर्ष तूर्णं शरौघजालैर्विमलैश्च भल्लैः

M. N. Dutt: That illustrious ape-bannered hero then poured upon Bhishma that foremost of all wielders of arms a shower of sharp arrows and broad-headed polished shafts.

Corresponding verse not found in BORI CE

MN DUTT: 04-061-028

तथैव भीष्माहतमन्तरिक्ष महास्त्रजालं कपिराजकेतोः
विशीर्यमाणं ददृशुस्त्वदीया दिवाकरेणेव तमोऽभिभूतम्

M. N. Dutt: Your troops then saw that shower of arrow, shot by that great ape-bannered hero, opposed and dispersed by Bhishma, as the sun dispels darkness.

BORI CE: 06-056-028

एवंविधं कार्मुकभीमनाद;मदीनवत्सत्पुरुषोत्तमाभ्याम्
ददर्श लोकः कुरुसृञ्जयाश्च; तद्द्वैरथं भीष्मधनंजयाभ्याम्

MN DUTT: 04-061-029

मदीनवत् सत्पुरुषोत्तमाभ्याम्
ददर्श लोकः कुरुसुंजयाच तद् द्वैरथं भीष्मधनंजयाभ्याम्

M. N. Dutt: Then the Kurus, the Srinjayas, and all other people saw the single combat between those two foremost of men, Bhishma and Arjuna both distinguished by the fearful twang of their bows.

Home | About | Back to Book 06 Contents | ← Chapter 55 | Chapter 57 →