Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 057

BORI CE: 06-057-001

संजय उवाच
द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष
पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन्

MN DUTT: 04-062-001

संजय उवाच द्रौणिभूरिश्रवाः शल्यश्चित्रसेनश्च मारिष पुत्रः सांयमनेश्चैव सौभद्रं पर्यवारयन्

M. N. Dutt: Sanjaya said O sire, Drona's son, Bhurishrava, Shalya, Chitrasena, the son of Samyamani all these fought with Subhadra's son.

BORI CE: 06-057-002

संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा

MN DUTT: 04-062-002

संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः
पञ्चभिर्मनुजव्यात्रैर्गजैः सिंहशिशुं यथा

M. N. Dutt: When he was fighting with these five foremost of men, all saw him endued with great prowess, like a young lion fighting with five elephants.

BORI CE: 06-057-003

नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे
बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे

MN DUTT: 04-062-003

नातिलक्ष्यतया कश्चिन्न शौर्यं न पराक्रमे
बभूव सदृशः काङ्गेर्नास्त्रे नापि च लाघवे

M. N. Dutt: None among them equaled the son of Arjuna in sureness of aim, in bravery in prowess, in lightness of hands or in the knowledge of weapons.

BORI CE: 06-057-004

तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम्
दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत्

MN DUTT: 04-062-004

तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम्
दृष्ट्वा पार्थः सुसंयत्तं सिंहनादमथानदत्

M. N. Dutt: When Partha saw that chastiser of foes, his son thus fighting and displaying his prowess in battle, he sent up a lion-like shout.

BORI CE: 06-057-005

पीडयानं च तत्सैन्यं पौत्रं तव विशां पते
दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन्

MN DUTT: 04-062-005

पीडयानं तु तत् सैन्यं पौत्रं तव विशाम्पते
दृष्ट्वा त्वदीया राजेन्द्र समन्तात् पर्यवारयन्

M. N. Dutt: O king, having seen your grandson thus afflict your army, your warriors surrounded him from all sides.

BORI CE: 06-057-006

ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत्
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च

MN DUTT: 04-062-006

ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत्
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च

M. N. Dutt: Then that chastiser of foes, the son of Subhadra, depending on his own prowess and might, advanced with under-pressed heart against the army of the Kurus.

BORI CE: 06-057-007

तस्य लाघवमार्गस्थमादित्यसदृशप्रभम्
व्यदृश्यत महच्चापं समरे युध्यतः परैः

MN DUTT: 04-062-007

तस्य लाघवमार्गस्थमादित्यसदृशप्रभम्
व्यदृश्यत महच्चापं समरे युध्यतः परैः

M. N. Dutt: When he was thus fighting with the enemy in that battle, his great bow, as effulgent as the sun, was seen by everybody to be incessantly drawn for the purpose of striking at the enemy.

BORI CE: 06-057-008

स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः
ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत्

MN DUTT: 04-062-008

स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः
ध्वजं सांयमनेश्चैव सोऽष्टाभिश्चिच्छिदे ततः

M. N. Dutt: Wounding the son of Drona with one arrow and Shalya with five, he cut down the standard of Samyamani's son with eight arrows.

BORI CE: 06-057-009

रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना
शितेनोरगसंकाशां पत्रिणा विजहार ताम्

MN DUTT: 04-062-009

रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना
शितेनोरगसंकाशां पत्रिणापजहार ताम्

M. N. Dutt: With another sharp arrow, he cut down the great dare with a golden staff which resembled a snake and which was hurled against him by Somadatta's son.

BORI CE: 06-057-010

शल्यस्य च महाघोरानस्यतः शतशः शरान्
निवार्यार्जुनदायादो जघान समरे हयान्

MN DUTT: 04-062-010

शल्यस्य च महावेगानस्यतः समरे शरान्
निवार्यार्जुनदायादो जघान चतुरो हयान्

M. N. Dutt: Arjuna's son baffled in the very sight of Shalya his hundreds of fearful arrows and killed his four steeds.

BORI CE: 06-057-011

भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः
नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात्

MN DUTT: 04-062-011

भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनि: शलः
नाभ्यवर्तन्त संरलब्धाः काणैर्बाहुबलोदयम्

M. N. Dutt: Bhurishrava, Shalya, Drona's son, Samyamani and Shala were all seized with panic by seeing the prowess of Arjuna's son. They could not stay before him.

BORI CE: 06-057-012

ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः
पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः

BORI CE: 06-057-013

धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि
सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम्

MN DUTT: 04-062-012

ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः
पञ्चविंशतिसाहस्रास्तव पुत्रेव चोदिताः
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्येधि
सहपुत्रं जिघांसन्तं परिवब्रः किरीटिनम्

M. N. Dutt: O great king, then urged by your son the Trigartas, the Kaikeyas numbering twenty-five thousands, all of whom were foremost of men accomplished in arms and who were incapable of being defeated by any enemy in battle, surrounded Kiritin with his on in order to kill them both.

BORI CE: 06-057-014

तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ
ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित्

MN DUTT: 04-062-013

तौ तु तत्र पितापुत्रौ परिक्षिप्तौ महारथौ
ददर्श ग़जन् पाञ्चाल्यः सेनापतिररिंदम

M. N. Dutt: O king, that chastiser of foes, the general lissom of the Pandava army, the Panchala prince saw (from a distance) the cars of the father and the son surrounded.

BORI CE: 06-057-015

स वारणरथौघानां सहस्रैर्बहुभिर्वृतः
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः

BORI CE: 06-057-016

धनुर्विस्फार्य संक्रुद्धश्चोदयित्वा वरूथिनीम्
ययौ तन्मद्रकानीकं केकयांश्च परंतपः

MN DUTT: 04-062-014

स वारणरथौघानां सहस्रैर्बहुभिर्वृतः
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः
धनुर्विस्फार्य संक्रुद्धो नोदयित्वा च वाहिनीम्
ययौ तं मद्रकानीकं केकयांश्च परंतप

M. N. Dutt: Followed by many thousands of horsemen and foot soldiers and many hundreds of elephants and cars and the Madras and the Kaikayas, with his bow drawn in wrath and with all his troops behind him he advanced.

BORI CE: 06-057-017

तेन कीर्तिमता गुप्तमनीकं दृढधन्वना
प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत

MN DUTT: 04-062-015

तेन कीर्तिमता गुप्तमनीकं दृढधन्वना
संरब्धरथनागाश्वं योत्स्यमानमशोभत

M. N. Dutt: That division of the Pandava army, protected by that illustrious and firin bow-man and furnished with cars, elephants and horsemen looked exceedingly resplendent as in advanced on battle bent.

BORI CE: 06-057-018

सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन
त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत्

MN DUTT: 04-062-016

सोऽर्जुनप्रमुखे यान्तं पाञ्चालकुलवर्धनः
त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समार्पयत्

M. N. Dutt: When he was thus going to Arjuna's aid, he struck Somadatta's son on his shoulder joint with three arrows.

BORI CE: 06-057-019

ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः
हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः

MN DUTT: 04-062-017

ततः स मद्रकान् हत्वा दशैव दशभिः शरैः
पृष्ठरक्षं जघानाशु भल्लेन कृतवर्मणः

M. N. Dutt: Wounding the Madrakas with ten sharp arrows, he soon killed the warriors who was protecting the rear of Kritavarma.

BORI CE: 06-057-020

दमनं चापि दायादं पौरवस्य महात्मनः
जघान विपुलाग्रेण नाराचेन परंतपः

MN DUTT: 04-062-018

दमनं चापि दायादं पौरवस्य महात्मनः
जघान विमलाचेण नाराचेन परंतपः

M. N. Dutt: That O chastiser of foes, then, with a broadheaded arrow killed Damana, the son of Paurava.

BORI CE: 06-057-021

ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम्
अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम्

MN DUTT: 04-062-019

ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम्
अविध्यत् त्रिंशता बाणैर्दशभिश्चास्य सारथिम्

M. N. Dutt: Then the son of Samyamani wounded the invincible Panchalas prince with ten arrows, and his charioteer with ten more.

BORI CE: 06-057-022

सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम्

MN DUTT: 04-062-020

सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्
भल्लेन भृशतीक्ष्णेन न चिकर्तास्य कार्मुकम्

M. N. Dutt: Then that great bowman having been thus wounded, licked with his tongue the corners of his mouth and cut down his enemy's bow with a broad headed and sharp arrow.

BORI CE: 06-057-023

अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत्
अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी

MN DUTT: 04-062-021

अथैनं पञ्चविंशत्या क्षिप्रमेव समार्पयत्
अश्वांश्चास्यावधीद् राजन्नुभौ तौ पाjि सारथी

M. N. Dutt: The Panchala prince soon wounded his foe with twenty five arrows and then O king, the killed his horses and then his two wheel protectors.

BORI CE: 06-057-024

स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ
पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः

MN DUTT: 04-062-022

स हताश्वे रथे तिष्ठन् ददर्श भरतर्षभ
पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः

M. N. Dutt: O best of the Bharata race, Samyamani's son then stood on the car the horses of which were killed, and starred at the illustrious son of the Panchala king.

BORI CE: 06-057-025

स संगृह्य महाघोरं निस्त्रिंशवरमायसम्
पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम्

MN DUTT: 04-062-023

स प्रगृह्य महाघोरं निस्त्रिशवरमायसम्
पदातिस्तूर्णमानछेद् रथस्थं पुरुषर्षभः

M. N. Dutt: Then taking up a fearful sword made of steel, he walked on foot and came to Drupada's son who was on the car.

BORI CE: 06-057-026

तं महौघमिवायान्तं खात्पतन्तमिवोरगम्
भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम्

BORI CE: 06-057-027

दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम्
अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः

MN DUTT: 04-062-024

तं महौघमिवायान्तं खात् पतन्तमिवोरगम्
भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम्
दीप्यमानमिवादित्यं मत्तवारणाविक्रमम्
अपश्यनं पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः

M. N. Dutt: The Pandava soldiers as well as the Prishata prince Dhrishtadyumna saw him coming like a surging wave which resembled a snake fallen from the sky. He whirled his sword and looked like the sun. He advanced with the gait of an enraged elephant.

BORI CE: 06-057-028

तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः
शितनिस्त्रिंशहस्तस्य शरावरणधारिणः

BORI CE: 06-057-029

बाणवेगमतीतस्य रथाभ्याशमुपेयुषः
त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः

MN DUTT: 04-062-025

तस्य पाञ्चालदायादः प्रतीपमभिधावतः
शितनिस्त्रिशहस्तस्य शरावरणधारिणः
बाणवेगमतीतस्य तथाभ्याशमुपेयुषः
त्वरन् सेनापतिः क्रुद्धो बिभेद गदया शिरः

M. N. Dutt: Thereupon inflamed with rage, the son of the Panchala king, beholding Samyamani's son rush towards him with a sharp sword and buckler in grasp and seeing the other approach his car and beyond the range of arrows crushed his, head with the stroke of his heavy mace.

BORI CE: 06-057-030

तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम्
हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि

MN DUTT: 04-062-026

तस्य राजन् स निस्त्रिंशं सुप्रभं च शरावरम्
हतस्य पततो हस्ताद् वेगेन न्यपतद् भुवि

M. N. Dutt: Then, O monarch, when he was falling down dead, his resplendent sword and shield, loosened from his hands, fell down on th grounds, together with his body.

BORI CE: 06-057-031

तं निहत्य गदाग्रेण लेभे स परमं यशः
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः

MN DUTT: 04-062-027

तं निहत्य गदाचेण स लेभे परमां मुदम्
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः

M. N. Dutt: Thus that high-sculed Panchala prince endued with dreadful might won great fame, by thus having crushed his adversary with his club.

BORI CE: 06-057-032

तस्मिन्हते महेष्वासे राजपुत्रे महारथे
हाहाकारो महानासीत्तव सैन्यस्य मारिष

MN DUTT: 04-062-028

तस्मिन् हते महेष्वासे राजपुत्रे महारथे
हाहाकारो महानासीत् तव सैन्यस्य मारिष

M. N. Dutt: Then, O Sire, when that mighty car-warrior and fierce bowman, that prince, was slain, loud cries of "Oh" and "Alas” war heard in your army.

BORI CE: 06-057-033

ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम्
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम्

MN DUTT: 04-062-029

ततः सायंमनिः क्रुद्धौ दृष्ट्वा निहतमात्मजम्
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम्

M. N. Dutt: Thereafter, beholding his own son slain, Samyamani inflamed with wrath, impetuously fell upon the Panchala prince, ever invincible in battle.

BORI CE: 06-057-034

तौ तत्र समरे वीरौ समेतौ रथिनां वरौ
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा

MN DUTT: 04-062-030

तौ तत्र समरे शूरौ समेतौ युद्धदुर्मदौ
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा

M. N. Dutt: Then all the monarchs belonging to the Kuru and the Pandava armies saw those two heroes, those foremost of car-warriors, engaged in battle.

BORI CE: 06-057-035

ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा
आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम्

MN DUTT: 04-062-031

ततः सांयमनि: क्रुद्धः पार्षतं परवीरहा
आजघान त्रिभिर्वाणैस्तोत्रैरिव महाद्विपम्

M. N. Dutt: Then Samyamani, that slayer of hostile heroes, excited with rage, struck the son of Prishata with three arrows, like an elephant rider striking the beast with the hook.

BORI CE: 06-057-036

तथैव पार्षतं शूरं शल्यः समितिशोभनः
आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत

MN DUTT: 04-062-032

तथैव पार्षतं शूरं शल्यः समितिशोभनः
आजधानोरसि क्रुद्धस्ततो युद्धमवर्तत

M. N. Dutt: Similarly, Shalya also, that beautifier of an assembly, angrily wounded Prishata's heroic son on the breast. Thereupon there commenced another battle.

Home | About | Back to Book 06 Contents | ← Chapter 56 | Chapter 58 →