Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 058

BORI CE: 06-058-001

धृतराष्ट्र उवाच
दैवमेव परं मन्ये पौरुषादपि संजय
यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते

MN DUTT: 04-063-001

धृतराष्ट्र उवाच दैवमेव परं मन्ये पौरुषादपि संजय
यत् सैन्यं मम पुत्रस्य पाण्डुसैन्येन बाध्यते

M. N. Dutt: Dhritarashtra said I consider, O Sanjaya, destiny to by superior to human endeavor, in as much as, the troops of my son are always being slaughtered by those of the sons of Pandu.

BORI CE: 06-058-002

नित्यं हि मामकांस्तात हतानेव हि शंससि
अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान्

MN DUTT: 04-063-002

नित्यं हि मामकांस्तात हतानेव हि शंससि
अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान्

M. N. Dutt: You always, O Suta, tell me, that my troops are slaughtered, whilst on the other hand you say that the Pandava forces are not slaughtered and are all filled with delight.

BORI CE: 06-058-003

हीनान्पुरुषकारेण मामकानद्य संजय
पतितान्पात्यमानांश्च हतानेव च शंससि

MN DUTT: 04-063-003

हीनान् पुरुषकारेण मामकानद्य संजय
पातितान् पात्यमानांश्च हतानेव च शंससि

M. N. Dutt: You always, O Sanjaya, speak of my troops as being destitute of manliness, as felled and falling and massacred.

BORI CE: 06-058-004

युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति
पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः

MN DUTT: 04-063-004

युध्यमानान् यथाशक्ति घटमानाञ्जयं प्रति
पाण्डवा हि जयन्त्येव जीयन्ते चैव मामकाः

M. N. Dutt: Yough they are fighting to the best of their powers, and striving hard to secure victory over them, whilst they are becoming reduced in number.

BORI CE: 06-058-005

सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च
अश्रौषं सततं तात दुःसहानि बहूनि च

MN DUTT: 04-063-005

सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च
श्रोष्यामि सततं तात दुःसहानि बहूनि च

M. N. Dutt: So, O son, I am always hearing of numerous causes of insufferable and poignant grief, engendered by misdeeds of Duryodhana.

BORI CE: 06-058-006

तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः
मामका वा जयं युद्धे प्राप्नुयुर्येन संजय

MN DUTT: 04-063-006

तमुपायं न पश्यामि जीयेरन् येन पाण्डवाः न्
मामका विजयं युद्धे प्राप्नुयुर्येन संजय

M. N. Dutt: I could discover no measure by which the Pandavas could be reduced, also by which, O Sanjaya, my sons would be able to secure victory in this battle.

BORI CE: 06-058-007

संजय उवाच
क्षयं मनुष्यदेहानां गजवाजिरथक्षयम्
शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान्

MN DUTT: 04-063-007

संजय उवाच शृणु राजन् स्थिरो क्षयं मनुष्यदेहानां गजवाजिरथक्षयम्
भूत्वा तवैवापनयो महान्

M. N. Dutt: Sanjaya said Listen, O monarch, with patience, to the description of the destruction of human hosts and of the hosts of steeds elephants and cars this mighty evil owes its origin to you.

BORI CE: 06-058-008

धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः
पीडयामास संक्रुद्धो मद्राधिपतिमायसैः

MN DUTT: 04-063-008

धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः
पीडयामास संक्रुद्धो मद्राधिपतिमायसैः

M. N. Dutt: Dhrishtadyumna, being afflicted by Shalya with nine arrows, was inflamed with wrath; and he afflicted the ruler of the Madras, in return, with dares made of steel.

BORI CE: 06-058-009

तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम्
न्यवारयत यत्तूर्णं शल्यं समितिशोभनम्

MN DUTT: 04-063-009

तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम्
न्यवारयत यस्तूर्णं शल्यं समितिशोभनम्

M. N. Dutt: Then we saw the highly wonderful prowess of the son of Prishata, as he speedily checked (the career of) Shalya the ornament of assemblies.

BORI CE: 06-058-010

नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे
मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत्

MN DUTT: 04-063-010

नान्तरं दृश्यते तत्र तयोश्च रथिनोस्तदा
मुहूर्तमिव तद् युद्धं तयोः सममिवाभवत्

M. N. Dutt: No weakness was detected in any one of them, when enraged, they were engaged in the battle. The combat between them seemed to last only for a moment.

BORI CE: 06-058-011

ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च

MN DUTT: 04-063-011

ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च

M. N. Dutt: Then, O mighty monarch, in that fight, Shalya cut down the bow of Dhrishtadyumna with a keen pointed yellow dare.

BORI CE: 06-058-012

अथैनं शरवर्षेण छादयामास भारत
गिरिं जलागमे यद्वज्जलदा जलधारिणः

MN DUTT: 04-063-012

अथैनं शरवर्षेण च्छादयामास संयुगे
गिरिं जलागमे यद्वज्जलदा जलवृष्टिभिः

M. N. Dutt: Also, Bharata, he covered Dhrishtadyumna with showers of arrows, like clouds, swelling with rain, covering a mountain at the rainy season.

BORI CE: 06-058-013

अभिमन्युस्तु संक्रुद्धो धृष्टद्युम्ने निपीडिते
अभिदुद्राव वेगेन मद्रराजरथं प्रति

MN DUTT: 04-063-013

अभिमन्युस्तत: क्रुद्धो धृष्टद्युम्ने च पीडिते
अभिदुद्राव वेगेन मद्रराजरथं प्रति

M. N. Dutt: When Dhrishtadyumna was being thus fermented, Abhimanyu, inflamed with wrath, rushed with violence against the car of the king of the Madras.

BORI CE: 06-058-014

ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः
आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः

MN DUTT: 04-063-014

ततो मद्राधिपरथं कार्णः प्राप्यातिकोपनः
आर्तायनिममेयात्मा विव्याध निशितैः शरैः

M. N. Dutt: Then the highly excited nephew of Krishna, that hero of immeasurable should, having reached near the car of the Madra king, pierced Artayani with three whetted shafts.

BORI CE: 06-058-015

ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे

MN DUTT: 04-063-015

ततस्तु तावका राजन् परीप्सन्तोऽर्जुनि रणे
मद्रराजरथं तूर्णं परिवार्यावतस्थिरे

M. N. Dutt: Thereat, O monarch, your troops desirous of resting the son of Arjuna in battle, speedily formed themselves in a circle around the chariot of the ruler of the Madras.

BORI CE: 06-058-016

दुर्योधनो विकर्णश्च दुःशासनविविंशती
दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः

MN DUTT: 04-063-016

दुर्योधनो विकर्णश्च दुःशासनविविंशती
दुर्मर्षणो दुःसहश्च चित्रसेनोऽथ दुर्मुखः

M. N. Dutt: Duryodhana, Vikarna, Dushasana, Vivingshati, Durmarshana Dusaha, Chitrasena, Durmukha.

BORI CE: 06-058-017

सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत
एते मद्राधिपरथं पालयन्तः स्थिता रणे

MN DUTT: 04-063-017

सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत
एते मद्राधिपरथं पालयन्तः स्थिता रणे

M. N. Dutt: Satyavrata, Purumitra and the mighty carwarrior Vikarna, these stationed themselves in the filed for protecting the chariot of the ruler of the Madras.

BORI CE: 06-058-018

तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ

MN DUTT: 04-063-018

तान् भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः
द्रौपदेयाऽभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ

M. N. Dutt: Threat Bhimsena, excited with rage, and Dhrishtadyumna of Prishata's race, the sons of Draupadi and Abhimanyu, the twin sons of Pandu by Madri.

Corresponding verse not found in BORI CE

MN DUTT: 04-063-019

धार्तराष्ट्रान् दशरथान् दशैव प्रत्यवारयन्
नानारूपाणि शस्त्राणि विसृजन्तो विशाम्पते
१९

M. N. Dutt: These ten warriors opposed the ten warriors of Duryodhana's hosts, discharging 0 monarch, weapons of diverse shape.

BORI CE: 06-058-019

नानारूपाणि शस्त्राणि विसृजन्तो विशां पते
अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः
ते वै समीयुः संग्रामे राजन्दुर्मन्त्रिते तव

MN DUTT: 04-063-020

अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः
ते वै समेयुः संग्रामे राजन् दुर्मन्त्रिते तव

M. N. Dutt: It is, O monarch, through the wicked policy of yours that those warriors inflamed with rage then approached and encountered one another in battle, out of a desire for slaying one another.

BORI CE: 06-058-020

तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे
तावकानां परेषां च प्रेक्षका रथिनोऽभवन्

MN DUTT: 04-063-021

तस्मिन् दशरथे क्रुद्धे वर्तमाने महाभये
तावकानां परेषां वा प्रेक्षका रथिनोऽभवन

M. N. Dutt: When those ten warriors, wrought up with wrath, met the other ten in that awful battle, thereat of the car-warriors of your army and of the army of your foes became sight seers.

BORI CE: 06-058-021

शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः
अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे

MN DUTT: 04-063-022

शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः
अन्योन्यमभिमर्दन्तः सम्प्रहारं प्रचक्रिरे

M. N. Dutt: Those mighty car-warriors shooting weapons of diverse shape and roaring at one another began to smite one bother.

BORI CE: 06-058-022

ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः
महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-063-023

ते तदा जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः
अन्योन्यमभिमर्दन्तः स्पर्धमानाः परस्परम्

M. N. Dutt: Then in the battle, inflamed with both and desirous of slaying one another, those heroes roared at one another, and boasted of their prowess.

Corresponding verse not found in BORI CE

MN DUTT: 04-063-024

अन्योन्यस्पर्धया राजज्ञातयः सङ्गता मिथः
महास्त्राणि विमुञ्चन्तः समापेतुरमर्षिणः

M. N. Dutt: Then O monarch, those kinsfolk that had met together, burning with jealousy and challenging one another, fell upon one another, discharging mighty weapons at the same time.

BORI CE: 06-058-023

दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे
विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम्

MN DUTT: 04-063-025

दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे
विव्याध निशितैर्बाणैश्चतुर्भिः समरे द्रुतम्

M. N. Dutt: Inflamed with wrath, Duryodhana in that fierce battle pierced Dhrishtadyumna with four whetted arrows; and in battle, the feat was wonderful.

BORI CE: 06-058-024

दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः
दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः
विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा

MN DUTT: 04-063-026

दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः
दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः

M. N. Dutt: Durmarshana pierced him (Dhrishtadyumna) with twenty shafts, Chitrasena with five, Durmukha with nine, Dusaha with seven.

Corresponding verse not found in BORI CE

MN DUTT: 04-063-027

विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा
तान् प्रत्यविध्यद् राजेन्द्र पार्षतः शत्रुतापनः

M. N. Dutt: Vivingshati with five, and Dushasana with three. Them, O monarch, the son of Prishata, the slayer of his foes, pierced.

BORI CE: 06-058-025

तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः
एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम्

BORI CE: 06-058-026

सत्यव्रतं तु समरे पुरुमित्रं च भारत
अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः

BORI CE: 06-058-027

माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ
छादयेतां शरव्रातैस्तदद्भुतमिवाभवत्

BORI CE: 06-058-028

ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ
शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ
छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः

MN DUTT: 04-063-027

विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा
तान् प्रत्यविध्यद् राजेन्द्र पार्षतः शत्रुतापनः

MN DUTT: 04-063-028

एकैकं पञ्चविंशत्या दर्शयन् पाणिलाघवम्
सत्यव्रतं च समरे पुरुमित्रं च भारत
अभिमन्युरविध्यत् तु दशभिर्दशभिः शरैः
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ
अविध्येतां शरैस्तीक्ष्णैस्तदद्भुतमिवाभवत्
ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ
शरैर्बहुभिरानछेत् कृतप्रतिकृतैषिणौ
छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः

M. N. Dutt: Vivingshati with five, and Dushasana with three. Them, O monarch, the son of Prishata, the slayer of his foes, pierced. In return, each with twenty shafts displaying great lightness of hands. O Bharata Abhimanyu in that battle pierced Satyavrata and Purumitra each with ten shafts. The sons of Madri, the delighters of their mother, in that battle covered their maternal uncle with a shower of sharp shafts; and that seemed indeed marvelous. Thereupon, O mighty monarch, Shalya covered with innumerable arrows those nephews of his, those two foremost of car warriors, who were desirous of counteracting the stratagems of their uncle (Shalya himself). Yough thus covered over with arrows, the twin sons of Madri flinched not.

BORI CE: 06-058-029

अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः

MN DUTT: 04-063-029

अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः
विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डव:

M. N. Dutt: Thereafter the Pandava Bhimasena endued with great might beholding Duryodhana and desirous of putting and end to the strife, grasped his mace.

BORI CE: 06-058-030

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात्

MN DUTT: 04-063-030

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन् भयात्

M. N. Dutt: Seeing that mighty armed Bhimsena with uplifted mace look like the Kailasa mount towering with its peaks your sons fled out of terror.

BORI CE: 06-058-031

दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत्
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम्
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात्

MN DUTT: 04-063-031

दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत्
अनीकं दशसाहस्रं कुञ्चराणां तरस्विनाम्

M. N. Dutt: Duryodhana however wrought up with anger urged against Bhima the Magadha division consisting of ten thousands swiftcoursing elephants.

Corresponding verse not found in BORI CE

MN DUTT: 04-063-032

गजानीकेन सहितस्तेन राजा सुयोधनः
मागधं पुरतः कृत्वा भीमसेनं समभ्ययात्

M. N. Dutt: King Suyodhana then accompanied by that division of elephants, and placing the ruler of the Maghadas in front of him, advanced towards Bhimasena.

BORI CE: 06-058-032

आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः
गदापाणिरवारोहद्रथात्सिंह इवोन्नदन्

MN DUTT: 04-063-033

आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः
गदापाणिरवारोहद् रथात् सिहं इवोन्नदन्

M. N. Dutt: Thereat Vrikodara, beholding that division of elephants make towards himself,, descended from his car, holding a mace in his hands and roaring out like a lion.

BORI CE: 06-058-033

अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम्
अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः

MN DUTT: 04-063-034

अद्रिसारमयीं गुर्वी प्रगृह्य महतीं गदाम्
अभ्यधावद् गजानीकं व्यादितास्य इवान्तकः

M. N. Dutt: Grasping a mighty and heavy mace made of the essence of adamant, Bhimasena charged that division of elephants, like Death himself with his mouth wide open.

BORI CE: 06-058-034

स गजान्गदया निघ्नन्व्यचरत्समरे बली
भीमसेनो महाबाहुः सवज्र इव वासवः

MN DUTT: 04-063-035

स गजान् गदया निघ्नन् व्यचरत् समरे बली
भीमसेनो महाबाहुः सवज्र इव वासवः

M. N. Dutt: Then like the slayer of Vritra moving amidst the Danava host, the mighty armed Bhimasena, endued with great strength, careered on the filed of battle, slaughtering elephants with his mace.

BORI CE: 06-058-035

तस्य नादेन महता मनोहृदयकम्पिना
व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः

MN DUTT: 04-063-036

तस्य नादेन महता मनोहृदयकम्पिना
व्यत्यचेष्टन्त संहत्य गजा भीमस्य गर्जतः

M. N. Dutt: Then at the defending shouts of the roaring Bhima-shouts that were capable of producing a tremor in the hare and in the mind, the elephants huddling together were deprived of the power of moving.

BORI CE: 06-058-036

ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः

MN DUTT: 04-063-037

ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः

M. N. Dutt: Then the sons of Draupadi, the mighty carwarrior the son of Subhadra, and Nakula, Sahadeva and Dhrishtadyumna the son of Prishata.

BORI CE: 06-058-037

पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान्
अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा

MN DUTT: 04-063-038

पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान्
अभ्यवर्षन्त धावन्तो मेघा इव गिरीन् यथा

M. N. Dutt: Supporting Bhima's car, proceeded behind him, checking the foe with their shower of arrows, like clouds drenching the mountains with rain.

BORI CE: 06-058-038

क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि
पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम्

MN DUTT: 04-063-039

क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैश्चाञ्जलिकैः शितैः
व्यरत्रुत्तमाङ्गानि पाण्डवा गजयोधिनाम्

M. N. Dutt: With Kshuras the Kshurapras and Bhallas and Anjalikas, all well-sharpened and tempered, the Pandava warriors cut down the heads of those who were fighting on the backs of elephants.

BORI CE: 06-058-039

शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः
अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः

MN DUTT: 04-063-040

शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः
अश्मवृष्टिरिवाभाति पाणिभिश्च सहाकुशैः

M. N. Dutt: In consequence of the thick falling of the heads (of elephants-riders), their arms decked with ornaments and their hands grasping the iron hook, a shower of stones appeared to fall.

BORI CE: 06-058-040

हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः
अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव

MN DUTT: 04-063-041

हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः
अदृश्यन्ताचलाचेषु दुमा भग्नशिखा इव

M. N. Dutt: And elephants-riders deprived of heads, seated as they were on the necks of those beasts, appeared like ties on a mountain with their heads broken.

BORI CE: 06-058-041

धृष्टद्युम्नहतानन्यानपश्याम महागजान्
पतितान्पात्यमानांश्च पार्षतेन महात्मना

MN DUTT: 04-063-042

धृष्टद्युम्नहतानन्यानपश्याम महागजान्
पतत: पात्यमानांश्च पार्षतेन महात्मना

M. N. Dutt: We also saw many other mighty elephants, felled and falling, slain by Dhrishtadyumna, the high-souled son of Prishata.

BORI CE: 06-058-042

मागधोऽथ महीपालो गजमैरावतोपमम्
प्रेषयामास समरे सौभद्रस्य रथं प्रति

MN DUTT: 04-063-043

मागधोऽथ महीपालो गजमैरावणोपमम्
प्रेषयामास समरे सौभद्रस्य रथं प्रति

M. N. Dutt: Thereafter, the ruler of the Magadha territory, goaded in that battle, against the car not of Subhadra's son, an elephants that resembled Airavata itself.

BORI CE: 06-058-043

तमापतन्तं संप्रेक्ष्य मागधस्य गजोत्तमम्
जघानैकेषुणा वीरः सौभद्रः परवीरहा

MN DUTT: 04-063-044

तमापतन्तं सम्प्रेक्ष्य मागधस्य महागजम्
जघानैकेषुणा वीरः सौभद्रः परवीरहा

M. N. Dutt: Then the heroic son of Subhadra, that slayer of hostile heroes, beholding that mighty elephant of the ruler of the Magadhas make towards himself, killed it with a single shaft.

BORI CE: 06-058-044

तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः
राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः

MN DUTT: 04-063-045

तस्यावर्जिनागस्य कार्ष्णिः परपुरंजयः
राज्ञो रजतपुखेन भल्लेनापाहरच्छिरः

M. N. Dutt: Then the nephew of Krishna that conqueror of hostile cities cut down with a Bhalla of silvery wings, the head of the king who could extricate himself from the (falling)elephants.

BORI CE: 06-058-045

विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः
व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव

MN DUTT: 04-063-046

विगाह्य तद् गजानीकं भीमसेनोऽपि पाण्डवः
व्यचरत् समरे मृद्गन् गजानिन्द्रो गिरीनिव

M. N. Dutt: Then Bhimasena the son of Pandu, also penetrating that division of elephants, careered in the filed, crushing the elephants, like Indra crushing the mountains.

BORI CE: 06-058-046

एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान्
अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव

MN DUTT: 04-063-047

एकप्रहारनिहतान् भीमसेनेन दन्तिनः
अपश्याम रणे तस्मिन् गिरीन् वज्रहतानिव

M. N. Dutt: In that battle, we also beheld elephants smashed by Bhimasena, each with a single stoke, like cliffs rent open by the thunder-bolt.

BORI CE: 06-058-047

भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान्
भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान्

BORI CE: 06-058-048

नदतः सीदतश्चान्यान्विमुखान्समरे गजान्
विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान्

MN DUTT: 04-063-048

भग्नदन्तान् भग्नकटान् भग्नसक्थांश्च वारणान्
भग्नपृष्ठत्रिकानन्यान् निहतान् पर्वतोपमान्
नदतः सीदतश्चान्यान् विमुखान् समरे गतान्
विद्रुतान् भयसंविग्नांस्तथा विशकृतोऽपरान्
भीमसेनस्य मार्गेषु पतितान् पर्वतोपमान्

M. N. Dutt: Elephants prodigious like mountains were slain having their tusks broken, their temples, their bones, their backs and their frontal globes smashed.

BORI CE: 06-058-049

भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान्
अपश्याम हतान्नागान्निष्टनन्तस्तथापरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-063-049

अपश्यं निहतान् नागान् राजन् निष्ठीवतोऽपरान्
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः

M. N. Dutt: We saw, O monarch, some of those beasts slain and some with mouths foaming (we saw) other mighty elephants with their frontal globes smashed, vomiting blood in profusion.

BORI CE: 06-058-050

वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः
विह्वलन्तो गता भूमिं शैला इव धरातले

BORI CE: 06-058-051

मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः
व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः

BORI CE: 06-058-052

गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः
घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक्

BORI CE: 06-058-053

निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः
सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम्

BORI CE: 06-058-054

तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः
पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः

BORI CE: 06-058-055

शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः
कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत

BORI CE: 06-058-056

व्यायच्छमानं गदया दिक्षु सर्वासु भारत
नृत्यमानमपश्याम नृत्यन्तमिव शंकरम्

MN DUTT: 04-063-049

अपश्यं निहतान् नागान् राजन् निष्ठीवतोऽपरान्
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः

MN DUTT: 04-063-050

विह्वलन्तो गता भूमि शैला इव धरातले
मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः

MN DUTT: 04-063-051

व्यचरत् समरे भीमो दण्डपाणिरिवान्तकः
गजानां रुधिरक्लिन्नां गदां बिभ्रद् वृकोदरः

MN DUTT: 04-063-052

घोरः प्रतिभयश्चासीत् पिनाकीव पिनाकधृक्
सम्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः

MN DUTT: 04-063-053

सहसा प्राद्रवन् क्लिष्टा मृनन्तस्तव वाहिनीम्
तं हि वीरं महेष्वासं सौभद्रप्रमुखा रथाः
पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः
शोणिताक्ता गदां बिभ्रदुक्षितां गजशोणितैः

MN DUTT: 04-063-054

कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत
व्यायच्छमानं गदया दिखं सर्वासु भारत
अपश्याम रणे भीमं नृत्यन्तमिव शंकरम्
यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम्
अपश्याम महाराज रौद्रां विशसनी गदाम्
विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च

M. N. Dutt: We saw, O monarch, some of those beasts slain and some with mouths foaming (we saw) other mighty elephants with their frontal globes smashed, vomiting blood in profusion. Some fell down on the grounds overwhelmed with terror, and they resembled huge hills and were soiled in every pare of their body with fat and blood, and were almost bathed in marrow and brain matter. Bhima careered in the filed like the Destroyer himself with his mace in his hand. Vrikodara whirling his mace that was drenched with the blood of the elephants. Appeared dreadful like Pinaki (Shiva) himself wielding the bow Pinaka. Crushed by the wrathful Bhimasena, the elephants. Sorely afflicted, suddenly fled away, smashing the ranks of your own army. The mighty bowmen and car-warriors headed by the son of Subhadra, protected that hero as he battled, like the immortals protecting the wielder of the thunderbolt. Grasping his bloodstained mace almost bathed in the blood of clephants. Bhimasena of fierce should then appeared like the destroyer himself. then O Bharata, we saw Bhimasena whirling his mace in all directions appear like the god Shiva in the course of his wild dance. We beheld, O mighty monarch, his heavy and sounding mace that resembled the club of the destroyer himself, the whiz of which equalled the roar of Indra thunder, which was fierce to look at, and which was stained copiously with blood and smeared with marrow and hair,

Corresponding verse not found in BORI CE

MN DUTT: 04-063-055

पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्
यथा पशूनां संघातं यष्ट्या पालः प्रकालयेत्

M. N. Dutt: And (lastly) which resembled the Pinaka of the enraged Rudra engaged in slaughtering animals. Just as a herdsman belabours his herd with a cudgel,

Corresponding verse not found in BORI CE

MN DUTT: 04-063-056

तथा भीमो गजानीकं गदया समकालयत्
गदया वध्यमानास्ते मार्गणैश्च समन्ततः

M. N. Dutt: So Bhima belaboured the elephants division with his mace. smitten by that mace, as also by means of arrows on all sides,

Corresponding verse not found in BORI CE

MN DUTT: 04-063-057

स्वान्यनीकानि मृनन्तः प्राद्रवन् कुञ्जरास्तव
महावात इवाभ्राणि विधमित्वा स वारणान्
अतिष्ठत् तुमुले भीमः श्मशान इव शूलभृत्

M. N. Dutt: The elephants heavily fled away from the field, smashing the chariots of their own host. Like tempest driving away clouds, Bhimasena driving away from the field those elephants, stood there like the wielder of the trident (Shiva) standing on the cremation grounds.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-001

संजय उवाच हते तस्मिन् गजानीके पुत्रो दुर्योधनस्तव
भीमसेनं नतेत्येवं सर्वसैन्यान्यचोदयत्

M. N. Dutt: Sanjaya said When that division of elephants had been crushed, your son Duryodhana, commanded his whole force saying, Kill Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-002

ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्
अभ्यद्रवन् भीमसेनं नदन्तं भैरवान् रवान्

M. N. Dutt: Thereat, the entire army, at the command of your son, rushed against Bhimasena, setting up at the same time a dreadful uproar.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-003

तं बलौघमपर्यन्तं देवैरपि सुदुःसहम्
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम्
अनन्तरथपादातं रजसा सर्वतो वृतम्
तं भीमसेनः समरे महोदधिमिवापरम्
सेनासागरमक्षोभ्यं वेलेव समवारयत्

M. N. Dutt: That infinite army, whose impetus it would have been impossible even for the gods to bear, that army which was incapable of being crossed like the sea on a Parva day, that army that swarmed with car-warriors, steeds and elephants and that resounded with the blare of conchs, the rattle of chariots, and the sound drums, that numbered numbered innumerable foot soldiers and car-warriors, that was shrouded in a cloud of dust-that veritable ocean of advancing hostile force that was incapable of being agitated, Bhimasena withstood in battle, like the banks resisting the surging sea.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-004

तदाश्चर्यमपश्याम पाण्डवस्य महात्मनः
भीमसेनस्य समरे राजन् कर्मातिमानुषम्

M. N. Dutt: The, O monarch, we beheld in that battle, the marvelous and super human feat achieved by the high-souled son of Pandu, namely Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-005

उदीर्णान् पार्थिवान् सर्वान् साश्वान् सरथकुञ्जरान्
असम्भ्रमं भीमसेनो गदया समवारयत्

M. N. Dutt: Undauntedly did Bhimasena check with his mace, the rulers of men who, excited with wrath, had been advancing towards him, on their steeds, chariots and Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-006

स संवार्य बलौघांस्तानं गदया रथिनां वरः
अतिष्ठत् तुमुले भीमो गिरिर्मेरुरिवाचलः

M. N. Dutt: Bhima, that foremost of those endued with might, having thus checked with his mace the career of the vast army, stood in that dreadful confusion, immovable as the mount Meru itself.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-007

तस्मिन् सुतुमुले घोरे काले परमदारुणे
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः

M. N. Dutt: In that most terrific, fierce and ruthless encounter, his brothers, and and sons, and Dhrishtadyumna the son of Prishata.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-008

द्रौपदेयाऽभिमन्युश्च शिखण्डी चापराजितः
न प्राजहन् भीमसेनं भये जाते महाबलम्

M. N. Dutt: And the sons of Draupadi, and Abhimanyu and the ever-victorious Shikhandin, these mighty warriors did not forsake Bhimasena, as they all apprehended danger.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-009

ततः शैक्यायसीं गुर्वी प्रगृह्य महतीं गदाम्
अधावत् तावकान् योधान् दण्डपाणिरिवान्तकः

M. N. Dutt: Thereafter taking up his huge and heavy mace made of Shaikya iron, he (Bhimasena) rushed against your warriors, like the Destroyer himself wielding his club.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-010

पोथयन् स्थवृन्दानि वाजिवृन्दानि चाभिभूः
कर्षयन् स्थवृन्दानि बाहुवेगेन पाण्डवः

M. N. Dutt: Smashing down hosts of charioteers and also hosts of steeds, that mighty and heroic Bhima careered on the file like fire spreading at the end of a Yuga.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-011

विनिनन् व्यचरत् संख्ये युगान्ते कालवद् विभुः
उरुवेगेन संकर्षन् रथजालानि पाण्डवः

M. N. Dutt: Slaughtering in that battle numerous warriors, like Death himself destroying animals at the end of a Yuga, smashing with the impetus of his thighs hosts of cars, that son of Pandu,

Corresponding verse not found in BORI CE

MN DUTT: 04-064-012

बलानि सम्पमर्दाशु नड्वलानीव कुञ्जरः
मृनन् रथेभ्यो रथिनो गजेभ्यो गजयोधिनः

M. N. Dutt: Began to crush your army with the greatest ease, like an elephant crushing a cluster of reeds. Dragging down warriors from the terraces of their respective cars, and felling elephant-riders from the back of the elephants on which they were fighting.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-013

सादिनचाश्वपृष्ठेभ्यो भूमौ चापि पदातिनः
गदया व्यधमत् सर्वान् वातो वृक्षानिवौजसा

M. N. Dutt: And horse-soldiers from the back of the steeds, and crushing foot-soldiers as they stood on the ground, Bhima killed all with his mace, like a tempest breaking down trees with its violence.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-014

भीमसेनो महाबाहुस्तव पुत्रस्य वै बले
सापि मज्जावसामांसैः प्रदिग्धा रुधिरेण च

M. N. Dutt: Bhimasena produced a fierce carnage in the force of your son. Smeared with fat, marrow, serum and flesh, and be spattered with blood,

Corresponding verse not found in BORI CE

MN DUTT: 04-064-015

अदृश्यत महारौद्रा गदा नागाश्वपातनी
तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः

M. N. Dutt: His mace, that dealt death to steeds and elephants, appeared exceedingly terrible. With corpses and carcasses of steeds, men and elephants and horse-soldiers.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-016

रणाङ्गणं समभवन्मृत्योरावाससंनिभम्
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्

M. N. Dutt: The field of battle wore the appearance of the (gloomy) abode of Death. Like the Pinaka of the enraged Rudra engaged in slaughtering animals.

BORI CE: 06-058-057

यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम्
अपश्याम महाराज रौद्रां विशसनीं गदाम्

MN DUTT: 04-064-017

यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम्
ददृशुर्भीमसेनस्य रौद्रीं विशसनीं गदाम्

M. N. Dutt: Like the dreadful club of the destroyer himself, and like the effulgent thunderbolt of Indra himself, was seen the terrible-loO king and death-dealing club of Bhimasena.

BORI CE: 06-058-058

विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-058-059

यथा पशूनां संघातं यष्ट्या पालः प्रकालयेत्
तथा भीमो गजानीकं गदया पर्यकालयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-058-060

गदया वध्यमानास्ते मार्गणैश्च समन्ततः
स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-058-061

महावात इवाभ्राणि विधमित्वा स वारणान्
अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 06 Contents | ← Chapter 57 | Chapter 59 →