Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 059

BORI CE: 06-059-001

संजय उवाच
तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव
भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-002

ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात्
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-003

तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम्
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-004

रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम्
अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-005

तं भीमसेनः समरे महोदधिमिवापरम्
सेनासागरमक्षोभ्यं वेलेव समवारयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-006

तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम्
भीमसेनस्य समरे राजन्कर्मातिमानुषम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-007

उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्
असंभ्रमं भीमसेनो गदया समताडयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-008

स संवार्य बलौघांस्तान्गदया रथिनां वरः
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-009

तस्मिन्सुतुमुले घोरे काले परमदारुणे
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-010

द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः
न प्राजहन्भीमसेनं भये जाते महाबलम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-011

ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम्
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः
पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-012

व्यचरत्समरे भीमो युगान्ते पावको यथा
विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-013

ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः
प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-014

मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-015

तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः
रणाङ्गणं तदभवन्मृत्योराघातसंनिभम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-059-016

पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून्
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम्
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम्

MN DUTT: 04-064-017

यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम्
ददृशुर्भीमसेनस्य रौद्रीं विशसनीं गदाम्

M. N. Dutt: Like the dreadful club of the destroyer himself, and like the effulgent thunderbolt of Indra himself, was seen the terrible-loO king and death-dealing club of Bhimasena.

BORI CE: 06-059-017

आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः
बभौ रूपं महाघोरं कालस्येव युगक्षये

MN DUTT: 04-064-018

आविद्ध्यतो गदां तस्य कौन्तेयस्य महात्मनः
बभौ रूपं महाघोरं कालस्येव युगक्षये

M. N. Dutt: The appearance of that high-souled son of Kunti, as he whirled his mace, became as terrible as that of the Destroyer himself at the time of the universal destruction.

BORI CE: 06-059-018

तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः
दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन्

MN DUTT: 04-064-019

तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः
दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन्

M. N. Dutt: Beholding him repeatedly smash that mighty host and advance like Death himself, all the warriors became cheerless.

BORI CE: 06-059-019

यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः
तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत

MN DUTT: 04-064-020

यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः
तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत

M. N. Dutt: Uplifting his mace, in whichever direction the son of Pandu turned his eyes 0 Bharata, from that direction, all the soldiers fled (deserting their ranks).

BORI CE: 06-059-020

प्रदारयन्तं सैन्यानि बलौघेनापराजितम्
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम्

BORI CE: 06-059-021

तं तथा भीमकर्माणं प्रगृहीतमहागदम्
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात्

MN DUTT: 04-064-021

प्रदारयन्तं सैन्यानि बलेनामितविक्रमम्
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम्
तं तथा भीमकर्माणं प्रगृहीतमहागदम्
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात्

M. N. Dutt: Beholding Vrikodara of fierce deeds armed with his mace and unconquered by the sea of soldiers and seeing him break the ranks and devour the hostile troops, like Death himself with his gaping mouth, Bhishma rushed at him with great impetuosity,

BORI CE: 06-059-022

महता मेघघोषेण रथेनादित्यवर्चसा
छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान्

MN DUTT: 04-064-022

महता रथघोषेण रथेनादित्यवर्चसा
छादयशरवर्षेण पर्जन्य इव वृष्टिमान्

M. N. Dutt: Riding on his car of great effulgence and of rattle as loud as the rumble of clouds, and covering the sky with the shower of his arrows, like Parjanya pouring down rain.

BORI CE: 06-059-023

तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम्
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः

MN DUTT: 04-064-023

तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम्
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षितः

M. N. Dutt: Seeing him make towards himself like the Destroyer with wide upon mouth, the mightyarmed Bhimasena inflamed with rage, rushed towards him.

BORI CE: 06-059-024

तस्मिन्क्षणे सात्यकिः सत्यसंधः; शिनिप्रवीरोऽभ्यपतत्पितामहम्
निघ्नन्नमित्रान्धनुषा दृढेन; स कम्पयंस्तव पुत्रस्य सेनाम्

MN DUTT: 04-064-024

तस्मिन् क्षणे सात्यकिः सत्यसंध: शिनिप्रवीरोऽभ्यपतत्पितामहम्
निघ्नन्नमित्रान् धनुषा दृढेन संकम्पयंस्तव पुत्रस्य सैन्यम्

M. N. Dutt: That very moment, the heroic grand son of Shini namely Satyaki fell upon the grand-sire (Bhishma), and he began to slay his enemies with his strong bow, agitating the army of your son the while.

BORI CE: 06-059-025

तं यान्तमश्वै रजतप्रकाशैः; शरान्धमन्तं धनुषा दृढेन
नाशक्नुवन्वारयितुं तदानीं; सर्वे गणा भारत ये त्वदीयाः

MN DUTT: 04-064-025

तं यान्तमश्चै रजतप्रकाशैः शरान् वपन्तं निशितान् सुपुङ्खान्
नाशक्नुवन् धारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः

M. N. Dutt: That at time, O Bharata, all the warriors of your ariny were unable to check him, as he advanced, borne by steeds of Argentine effulgence, discharging (right and left) his shafts well-whetted and furnished with beautiful wings.

BORI CE: 06-059-026

अविध्यदेनं निशितैः शराग्रै;रलम्बुसो राजवरार्श्यशृङ्गिः
तं वै चतुर्भिः प्रतिविध्य वीरो; नप्ता शिनेरभ्यपतद्रथेन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-026

रलम्बुषो राक्षसोऽसौ तदानीम्
शरैश्चतुर्भिः प्रतिविद्ध्य तं च नप्ता शिनेरभ्यपतद् रथेन

M. N. Dutt: Then the Rakshasa Alambhusa pierced him with ten shafts only. Piercing him in return with fine arrows, the grandson of Shini, advanced on his car.

BORI CE: 06-059-027

अन्वागतं वृष्णिवरं निशम्य; मध्ये रिपूणां परिवर्तमानम्
प्रावर्तयन्तं कुरुपुंगवांश्च; पुनः पुनश्च प्रणदन्तमाजौ

MN DUTT: 04-064-027

अन्वागतं वृष्णिवरं निशम्य तं शत्रुमध्ये परिवर्तमानम्
प्रद्रावयन्तं कुरुपुङ्गवांश्च पुनः पुनश्च प्रणदन्तमाजौ

M. N. Dutt: Seeing that heroic warrior of the race of the Vrishnis thus advancing, and whirling in the midst of his enemies, and checking the foremost of the Kurus and uttering repeated war-cries in the battle,

BORI CE: 06-059-028

नाशक्नुवन्वारयितुं वरिष्ठं; मध्यंदिने सूर्यमिवातपन्तम्
न तत्र कश्चिन्नविषण्ण आसी;दृते राजन्सोमदत्तस्य पुत्रात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-064-028

योधास्त्वदीयाः शरवर्षैरवर्षन् मेघा यथा भूधरमम्बुवेगैः
मध्यन्दिने सूर्यमिवातपन्तम्

M. N. Dutt: your warriors showered their arrow downpour on him, like rain clouds drenching the mountains with torrents of rain. They wear unable to check the carrier of that hero who appeared like the mid-day sun in his full glory.

BORI CE: 06-059-029

स ह्याददानो धनुरुग्रवेगं; भूरिश्रवा भारत सौमदत्तिः
दृष्ट्वा रथान्स्वान्व्यपनीयमाना;न्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन्

MN DUTT: 04-064-029

दृते राजन् सोमदत्तस्य पुत्रात्
स वै समादाय धनुर्महात्मा भूरिश्रवा भारत सौमदत्तिः
दृष्ट्वा रथान् स्वान् व्यपनीयमानान् प्रत्युद्ययौ सात्यकिं योद्भुमिच्छन्

M. N. Dutt: At that time, o king there was none (in your army) who was not cheerless, except the son of Somadatta, by namc Bhurishravas. This one seeing the car warriors of his side routed, Bharata grasping his bow of fierce impetus, rushed at Satyaki desirous of fighting with the latter.

Home | About | Back to Book 06 Contents | ← Chapter 58 | Chapter 60 →