Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 060

BORI CE: 06-060-001

संजय उवाच
ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः
अविध्यद्भृशसंक्रुद्धस्तोत्त्रैरिव महाद्विपम्

MN DUTT: 04-065-001

संजय उवाच ततो भूरिश्रवा राजन् सात्यकिं नवभिः शरैः
प्राविध्यद् भृशसंक्रुद्धस्तोत्रैरिव महाद्विपम्

M. N. Dutt: Sanjaya said Then, O monarch, inflamed with wrath he pierced Satyaki with nine arrows, like an elephant-driver piercing the animal with the iron hook.

BORI CE: 06-060-002

कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः
अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः

MN DUTT: 04-065-002

कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः
अवारयदमेयात्मा सर्वलोकस्य पश्यतः

M. N. Dutt: Thereat, before the very eyes of the spectators, Satyaki of immeasurable soul shrouded with his arrows of straight-joints, him of the Kaurava host.

BORI CE: 06-060-003

ततो दुर्योधनो राजा सोदर्यैः परिवारितः
सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत्

MN DUTT: 04-065-003

ततो दुर्योधनो राजा सोदर्यैः परिवारितः
सौमदत्तिं रणे यत्तः समन्तात् पर्यवारयत्

M. N. Dutt: Thereupon king Duryodhana, encircled by his uterine brothers, surrounded (for supporting him) the son of Somadatta, who had been striving hard in the encounter.

BORI CE: 06-060-004

तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे
परिवार्य स्थिताः संख्ये समन्तात्सुमहौजसः

MN DUTT: 04-065-004

तं चैव पाण्डवाः सर्वे सात्यकिं रभसं रणे! परिवार्य स्थिताः संख्ये समन्तात् सुमहौजसः

M. N. Dutt: In the same manner, the Pandavas endued with great might, speedily forming themselves in a circle round Satyaki, stood (ready) in that battle.

BORI CE: 06-060-005

भीमसेनस्तु संक्रुद्धो गदामुद्यम्य भारत
दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत्

MN DUTT: 04-065-005

भीमसेनस्तु संक्रुद्धौ गदामुद्यम्य भारत
दुर्योधनमुखान् सर्वान् पुत्रांस्ते पर्यवारयत्

M. N. Dutt: Then, O Bharata, Bhimasena wrought up with wrath, with his upraised mace, opposed your sons headed by Duryodnana himself.

BORI CE: 06-060-006

रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम्
विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः

BORI CE: 06-060-007

दुर्योधनस्तु समरे भीमसेनं महाबलम्
आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः

BORI CE: 06-060-008

ततो भीमो महाबाहुः स्वरथं सुमहाबलः
आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत्

BORI CE: 06-060-009

एते महारथाः शूरा धार्तराष्ट्रा महाबलाः
मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि

BORI CE: 06-060-010

एतानद्य हनिष्यामि पश्यतस्ते न संशयः
तस्मान्ममाश्वान्संग्रामे यत्तः संयच्छ सारथे

MN DUTT: 04-065-006

रथैरनेकसाहौः क्रोधामर्षसमन्वितः नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम्
विव्याध विशिखैः षड्भिः कङ्कपत्रैः शिलाशितैः
दुर्योधनश्च समरे भीमसेनं महारथम्
आजघानोरसि क्रुद्धो मार्गणैर्नवभिः शितैः
ततो भीमो महाबाहुः स्वरथं सुमहाबलः
आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत्
एते महारथाः शूरा धार्तराष्ट्राः समागताः

MN DUTT: 04-065-007

मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि
मनोरथद्रुमोऽस्माकं चिन्तितो बहुवार्षिकः
सफल: सूत चायेह योऽहं पश्यामि सोदरान्
यत्राशोक समुक्षिप्ता रेणवो रथनेमिभिः
प्रयास्यन्त्यन्तरिक्षं हि शरवृन्दैदिगन्तरे
तत्र तिष्ठति संनद्धः स्वयं राजा सुयोधनः
भ्रातरश्चास्य संनद्धाः कुलपुत्रा मदोत्कटाः
एतानद्य हनिष्यामि पश्यतस्ते न संशयः
तस्मान्ममाश्वान् संग्रामे यत्तः संयच्छ सारथे

M. N. Dutt: Supported by many thousand of cars, and excited with rage and fury, your son Nandaka pierced Bhimasena of great might with keenpointed shafts whetted on stone and winged with the feathers of the Kanka bird. Then also, O monarch, Duryodhana excited with rage, in that fierce fight, struck Bhimasena on the breast with nine whetted shafts. Thereafter the mighty-armed Bhimasena endued with superior strength mounted on his own most excellent chariot and thus addressed his charioteer Vishoka. These heroic and mighty carwarriors, these sons of Dhritarashtra endued with prowess. Excited with anger, are all striving to slay me in battle. Beholding ihose brothers of Duryodhana, I see tree of my desirous so long is now fruitful. O deprived of sorrow, where the dusts of chariots spread with shafts into all directions of the sky, Duryodhana stays for fight. Them will I undoubtedly slay today before your very eyes. Therefore, a charioteer, do you drive iny steeds carefully in this encounter.

BORI CE: 06-060-011

एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव
विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः
नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे

MN DUTT: 04-065-008

एवमुक्त्वा ततः पार्थस्तव पुत्रं विशाम्पते
विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः
नन्दकं च त्रिभिर्बाणैरभ्यविध्यत् स्तनान्तरे

M. N. Dutt: Having thus spoken, O ruler of men, the pointed shafts ornamented with gold. He also pierced Nandaka in return, in the centre of his breast, with three arrows.

BORI CE: 06-060-012

तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम्
त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत

MN DUTT: 04-065-009

तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम्
त्रिभिरन्वैः सुनिशितैर्विशोकं प्रत्यविध्यत

M. N. Dutt: Thereat Duryodhana, having pierced in return Bhima of superior strength with sin arrows, pierced Vishoka with another three well-sharpened shafts.

BORI CE: 06-060-013

भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम्
मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव

MN DUTT: 04-065-010

भीमस्य च रणे राजन् धनुश्चिच्छेद भासुरम्
मुष्टिदेशे भृशं तीक्ष्णैस्त्रिभिर्भल्लैर्हसन्निव

M. N. Dutt: In that battle, O king, as if smiling, Duryodhana with these arrows cut off the effulgent bow of Bhima near the grasp.

BORI CE: 06-060-014

भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना

MN DUTT: 04-065-011

समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना

M. N. Dutt: Then in that battle, Bhima, beholding his charioteer Vishoka afflicted with shape shafts discharged by the mighty bowman, namely your son,

BORI CE: 06-060-015

अमृष्यमाणः संक्रुद्धो धनुर्दिव्यं परामृशत्
पुत्रस्य ते महाराज वधार्थं भरतर्षभ

MN DUTT: 04-065-012

अमृष्यमाणः संरब्धो धनुर्दिव्यं परामृशत्
पुत्रस्य ते महाराज वधार्थं भरतर्षभ

M. N. Dutt: And unable to brook it and inflamed with wrath, took up another bow of celestial make, in order, O mighty sovereign, O foremost of men, to encompass the death of your son.

BORI CE: 06-060-016

समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम्
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम्

MN DUTT: 04-065-013

समाधत्त सुसंक्रुद्धः क्षुरप्रं लोमवाहिनम्
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम्

M. N. Dutt: Inflamed with wrath, he also took up an arrow with a horse-shoe head, furnished with feathery wings, and with it Bhima severed the excellent bow of the king (Duryodhana).

BORI CE: 06-060-017

सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव
अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम्

MN DUTT: 04-065-014

सोऽपविद्ध्य धनुश्छिन्नं पुत्रस्ते क्रोधमूर्छितः
अन्यत् कार्मुकमादत्त सत्वरं वेगवत्तरम्

M. N. Dutt: Thereat your son overwhelmed with fury, throwing off that severed bow, swiftly took up another bow of tougher make.

BORI CE: 06-060-018

संधत्त विशिखं घोरं कालमृत्युसमप्रभम्
तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे

MN DUTT: 04-065-015

संदधे विशिखं घोरं कालमृत्युसमप्रभम्
तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे

M. N. Dutt: O monarch placing on his bow-string a fierce Visokha shaft that resembled in effulgence the bludgeon of Death himself, your son excited to the highest pitch of fury struck Bhimasena with it, on the centre of his breast.

BORI CE: 06-060-019

स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत्
स निषण्णो रथोपस्थे मूर्छामभिजगाम ह

MN DUTT: 04-065-016

स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत्
स निषण्णो रथोपस्थे मूर्छामभिजगाम ह

M. N. Dutt: There-with struck home and afflicted sore, he (Bhima) squatted on the terrace of his car; and when he was thus seated, he was overwhelmed with a swoon.

BORI CE: 06-060-020

तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः
नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः

MN DUTT: 04-065-017

तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः
नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः

M. N. Dutt: Beholding Bhima thus afflicted, the mighty car-warriors of the Pandava host headed by Abhimanyu, all of excellent parts could not brook it.

BORI CE: 06-060-021

ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम्
पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि

MN DUTT: 04-065-018

ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम्
पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि

M. N. Dutt: Then these warriors, without the least flurry, poured on the head of your son a mighty shower of arrows of fierce velocity.

BORI CE: 06-060-022

प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः

MN DUTT: 04-065-019

प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः

M. N. Dutt: Meanwhile Bhimasena of mighty prowess having regained consciousness, pierced Duryodhana with three shafts and again with another five.

BORI CE: 06-060-023

शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः
रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात्

MN DUTT: 04-065-020

शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः
रुक्मपुङ्खैर्महेष्वासः सविद्धो व्यपयाद् रणात्

M. N. Dutt: That fierce bowman, that son of Pandava then pierced Shalya with twenty-five shafts furnished with golden wings. Thus pierced, the latter fled from the field of battle.

BORI CE: 06-060-024

प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश
सेनापतिः सुषेणश्च जलसंधः सुलोचनः

BORI CE: 06-060-025

उग्रो भीमरथो भीमो भीमबाहुरलोलुपः
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः

MN DUTT: 04-065-021

प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश
सेनापतिः सुषेणश्च जलसंधः सुलोचनः
उग्रो भीमरथो भीमो वीरबाहुरलोलुपः
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः

M. N. Dutt: Thereat your fourteen sons namely, Senapati, Sushena, Jalasandha, Sulochana, Ugra, Bhimaratha, Bhima, Virabahu, Alolupa, Durmukha, Dushpradharsha, Vivitsu, Vikata and Soma, then encountered Bhima (in that battle).

BORI CE: 06-060-026

विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम्

MN DUTT: 04-065-022

विसृजन्तो बहून् बाणान् क्रोधसंरक्तलोचनाः
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम्

M. N. Dutt: With their eyes coppery in rage, and shooting myriads of shafts, they rushed against Bhimasena, piercing him simultaneously.

BORI CE: 06-060-027

पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः
सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः

MN DUTT: 04-065-023

पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः
सृक्किणी विलिहन् वीरः पशुमध्ये यथा वृकः

M. N. Dutt: Then the heroic Bhimasena of superior might, beholding your sons, began to lick the corners of his mouth like a wolf in the midst of inferior beasts.

Corresponding verse not found in BORI CE

MN DUTT: 04-065-024

अभिपत्य महाबाहुर्गरुत्मानिव वेगितः
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः

M. N. Dutt: Then that mighty-armed son of Pandu, swooping down with great violence like Garuda himself, cut off with a horse shoe headed shaft the head of Senapati.

Corresponding verse not found in BORI CE

MN DUTT: 04-065-025

सम्प्रहस्य च हृष्टात्मा त्रिभिर्वाणैर्महाभुजः
जलसंधं विनिर्भिद्य सोऽनयद् यमसादनम्

M. N. Dutt: Then with a cheerful soul, laughing all the while, that one of strong arms, piercing Jarasandha with three shafts, transported him to the abode of Death.

BORI CE: 06-060-028

जलसंधं विनिर्भिद्य सोऽनयद्यमसादनम्
सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे

BORI CE: 06-060-029

उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि
पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्

BORI CE: 06-060-030

भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम्
निनाय समरे भीमः परलोकाय मारिष

BORI CE: 06-060-031

भीमं भीमरथं चोभौ भीमसेनो हसन्निव
भ्रातरौ रभसौ राजन्ननयद्यमसादनम्

BORI CE: 06-060-032

ततः सुलोचनं भीमः क्षुरप्रेण महामृधे
मिषतां सर्वसैन्यानामनयद्यमसादनम्

MN DUTT: 04-065-025

सम्प्रहस्य च हृष्टात्मा त्रिभिर्वाणैर्महाभुजः
जलसंधं विनिर्भिद्य सोऽनयद् यमसादनम्

MN DUTT: 04-065-026

सुषेण च ततो हत्वा प्रेषयामास मृत्यवे
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि
पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्
वीरबाहुं च सप्तत्याः साश्वकेतुं ससारथिम्
निनाये समरे वीरः परलोकाय पाण्डवः
भीमभीमरथौ चोभौ भीमसेनो हसन्निव
पुत्रौ ते दुर्मदौ राजन्ननयद् यमसादनम्
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे
मिषतां सर्वसैन्यानामनयद् यमसादनम्

M. N. Dutt: Then with a cheerful soul, laughing all the while, that one of strong arms, piercing Jarasandha with three shafts, transported him to the abode of Death. Then slaying Sushena also, he dispatched him to Death. With a broad headed arrow he felled on the ground the head of Ugra furnished with a helmet and graced with a couple of Kundalas, and loO king like the (charming) moon itself. Thereafter Bhima the son of Pandu, piercing in that battle Virabahu, along with his steeds, standards and charioteer with seventy arrows, dispatched him to the other world. Then as if smiling, Bhimasena, O monarch, conveyed to the abodes of Death the two brothers Bhima and Bhimaratha. Then in that fierce contest, with an arrow furnished with a horse-shoe head, Bhima, dispatched Sulochana to the regions of Death, before the eyes of all the soldiers.

BORI CE: 06-060-033

पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम्
शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः
विप्रद्रुता दिशो राजन्वध्यमाना महात्मना

MN DUTT: 04-065-027

पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम्
शेषा येऽन्यऽभवंस्तत्र ते भीमस्य भयार्दिताः
विप्रद्रुता दिशो राजन् वध्यमाना महात्मना

M. N. Dutt: Then the rest of your sons who were there, beholding in the field the prowess of Bhimasena, and while being thus struck by that high-souled warrior, all ran away from the filed of battle afraid of Bhima.

BORI CE: 06-060-034

ततोऽब्रवीच्छांतनवः सर्वानेव महारथान्
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान्

BORI CE: 06-060-035

यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च संगतान्
निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः

MN DUTT: 04-065-028

ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान्
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान् महारथान्
यथा प्राच्यान् यथा ज्येष्ठान् यथा शूरांश्च संगतान्
निपातयत्युग्रधन्वा तं प्रगृह्णीतं माचिरम्

M. N. Dutt: Thereupon the son of Shantanu thus addressed the mighty car-warriors of his army, This fierce bowman, Bhima, inflamed with wrath, is slaughtering in battle the mighty sons of Dhritarashtra, accomplished in weapons, heroic, courageous and united though they are. Do you all receive that son of Pandu in battle”.

BORI CE: 06-060-036

एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः
अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम्

MN DUTT: 04-065-029

एवमुक्तास्तत: सर्वे धार्तराष्ट्रस्य सैनिकाः
अभ्यद्रवन्त संक्रुद्धा भीमसेन महाबलम्

M. N. Dutt: Thus spoken to, all the warriors belonging to the army of Dhritarashtra's son, furious in at Bhimasena endued with superhuman strength.

BORI CE: 06-060-037

भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते
अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः

MN DUTT: 04-065-030

भगदत्तः प्रभिन्नेन कुञ्जरेण विशाम्पते
अभ्ययात् सहसा तत्र यत्र भीमो व्यवस्थितः

M. N. Dutt: Suddenly, O ruler of men, Bhagadatta, mounted on an elephants with rent temples, rushed towards the spot where Bhima was stationed.

BORI CE: 06-060-038

आपतन्नेव च रणे भीमसेनं शिलाशितैः
अदृश्यं समरे चक्रे जीमूत इव भास्करम्

MN DUTT: 04-065-031

आपतन्नेव च रणे. भीमसेन शिलीमुखैः
अदृष्यं समरे चक्रे जीमूत इव भास्करम्

M. N. Dutt: rage, rushed Rushing to the encounter, he, in that battle, intercepted Bhimasena from the view, (covering him) with shafts whetted on stone like clouds intercepting the sun from the view.

BORI CE: 06-060-039

अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः
भीमस्याच्छादनं संख्ये स्वबाहुबलमाश्रिताः

MN DUTT: 04-065-032

अभिमन्युमुखास्तत् तु नामृष्यन्त महारथाः
भीमस्याच्छादनं संख्ये स्वबाहुबलमाश्रिताः

M. N. Dutt: Then the mighty car-warriors headed by Abhimanyu, who all relied on the strength of their arms, could not brook this interception of Bhima.

BORI CE: 06-060-040

त एनं शरवर्षेण समन्तात्पर्यवारयन्
गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः

MN DUTT: 04-065-033

त एनं शरवर्षेण समन्तात् पर्यवारयन्
गजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः

M. N. Dutt: So, all those heroes opposed Bhagadatta on all sides with a showier of arrows, and they also began to pierce the elephants from all sides with an arrow down pour.

BORI CE: 06-060-041

स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम्
प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः

MN DUTT: 04-065-034

स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः
प्राग्ज्योतिषगजो राजन् नानालिङ्गैः सुतेजनैः

M. N. Dutt: That elephants of the ruler of the Pragjyotishas, O king, being struck by all those mighty warriors, with sharers of weapons of diverse description.

BORI CE: 06-060-042

संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान्

BORI CE: 06-060-043

स चोदितो मदस्रावी भगदत्तेन वारणः
अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः
द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम्

BORI CE: 06-060-044

तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः
असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन्

BORI CE: 06-060-045

ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे
आजघान नरव्याघ्र शरेण नतपर्वणा

BORI CE: 06-060-046

सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः
मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः

BORI CE: 06-060-047

तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम्
ननाद बलवन्नादं भगदत्तः प्रतापवान्

BORI CE: 06-060-048

ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम्
संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत

BORI CE: 06-060-049

स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम्
अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः

BORI CE: 06-060-050

ऐरावतं समारुह्य स्वयं मायामयं कृतम्
तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः

BORI CE: 06-060-051

अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः
त्रय एते महानागा राक्षसैः समधिष्ठिताः

BORI CE: 06-060-052

महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु
तेजोवीर्यबलोपेता महाबलपराक्रमाः

BORI CE: 06-060-053

घटोत्कचस्तु स्वं नागं चोदयामास तं ततः
सगजं भगदत्तं तु हन्तुकामः परंतपः

MN DUTT: 04-065-035

संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद् रणे
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान्
संचोदितो मदस्रावी भगदत्तेन वारणः
अभ्यधावत तान् सर्वान् कालोत्सृष्ट इवान्तकः

MN DUTT: 04-065-036

द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम्
तस्य तत् सुमहद् रूपं दृष्ट्वा सर्वे महारथाः

MN DUTT: 04-065-037

असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन्
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे
आजघान महाराज शरेणानतपर्वणा
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः
मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत्
तांस्तु भीतान् समालक्ष्य भीमसेनं च मूर्च्छितम्

MN DUTT: 04-065-038

ननाद बलवन्नादं भगदत्तः प्रतापवान्
ततो घटोत्कचो राजन् प्रेक्ष्य भीमं तथागतम्
संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत
स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम्
अदृश्यत निमेषार्धाद् घोररूपं समास्थितः
ऐरावणं समारूढः स वै मायाकृतं स्वयम्

MN DUTT: 04-065-039

तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः
अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः

MN DUTT: 04-065-040

त्रय एते महानागा राक्षसैः समधिष्ठिताः
महाकायास्त्रिधा राजन् प्रस्रवन्तो मदं बहु

MN DUTT: 04-065-041

तेजोवीर्यबलोपेता महाबलपराक्रमाः
घटोत्कचस्तु स्वं नागं चोदयामास तं तदा

MN DUTT: 04-065-042

सगजं भगदत्तं तु हन्तुकामः परंतपः
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः

M. N. Dutt: And with blood spattered on its body became, in that battle, woryour of being looked at, like masses of rain-clouds tinged with the rays of the sun. That elephant, shedding temporal juice, being goaded by Bhagadatta, rushed against all those (heroes), like Death incarnate urged on by the Destroyer himself. It doubled its speed and shook the earth under death its tread. Then all those mighty car-warriors, seeing that dreadful aspect of the animal, And considering it irresistible, lost their heart. Then that king the foremost of men, excited with wrath, struck Bhimasena on the centre of his chest, with a straight shaft. That mighty car-warrior and bowman, being pierced by that monarch, with his limbs stiffened in consequence of a swoon, caught hold of his flat staff. Beholding them terrified, and seeing Bhima overwhelmed with a swoon. The powerful Bhagadatta endued with great prowess uttered a loud roar. Then O monarch, the Rakshasa Ghatotkacha of dreadful appearance seeing Bhima ir that plight became inflamed with fury, and even there disappeared from the sight. And spreading a terrible illusion capable of enhancing the apprehension of the cowards, hc reappeared with a moment assuming a dreadful form, and riding on an Airavata the creation of his own illusive powers. Other elephants guarding the points of the compass, namely, Anjana, Vamana Mahapadma, followed it, all effulgence. All these three mighty elephants ridden by Rakshsasa were possessed of prodigious bodies with the temporal juice profusely exuding from their temples. of pure And they were endued with prowess strength and might and great fleetness and courage. Then Ghatotkacha goaded his own elephants in battle, Being desirous, O afflicter of your foes, of slaying Bhagadatta along with his elephants. Goaded by the Rakshasas, of great strength, the other elephants.

BORI CE: 06-060-054

ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः
परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम्
भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन्

MN DUTT: 04-065-043

परिपेतुः सुसंरब्धाश्चतुर्दष्ट्राश्चतुर्दिशम्
भगदत्तस्य तं नागं विषाणैरभ्यपीडयन्

M. N. Dutt: Each possessed of four tusks, fell from all sides, with fury, upon the elephants of Bhagadatta, striking the latter at the same time with their tusks.

BORI CE: 06-060-055

संपीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः
सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम्

MN DUTT: 04-065-044

स पीड्यमानस्तै गैर्वेदनातः शराहतः
अनदत् सुमहानादमिन्द्राशनिसमस्वनम्

M. N. Dutt: Wounded with arrows, and afflicted by those elephants, and smearing with pain, the elephants, of Bhagadatta set up a mighty roar that resembled the rumble of the thunderbolt of Indra.

BORI CE: 06-060-056

तस्य तं नदतो नादं सुघोरं भीमनिस्वनम्
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम्

MN DUTT: 04-065-045

तस्य तं नदतो नादं सुघोरं भीमनिःस्वनम्
श्रुत्वा भीष्मोऽब्रवीद् द्रोणं राजानं च सुयोधनम्

M. N. Dutt: Hearing those deep and dreadful cries the roaring elephants, Bhishma thus spoke to Drona and king Suyodhana,

BORI CE: 06-060-057

एष युध्यति संग्रामे हैडिम्बेन दुरात्मना
भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते

MN DUTT: 04-065-046

एष युध्यति संग्रामे हैडिम्बेन दुरात्मना
भगदत्तो महेष्वासः कृच्छ्रे च परिवर्तते

M. N. Dutt: “This mighty bowman Bhagadatta fighting in his battle with the wicked souled son of Hidimba, is involved in a great peril.

BORI CE: 06-060-058

राक्षसश्च महामायः स च राजातिकोपनः
तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ

MN DUTT: 04-065-047

राक्षसश्च महाकायः स च राजाऽतिकोपनः
एतौ समेतौ समरे कालमृत्युसमावुभौ

M. N. Dutt: This Rakshasa is of prodigious stature, and king Bhagadatta also is very wrathful. Surely encountering each other in the fight they both will prove like the Death and the Destroyer.

BORI CE: 06-060-059

श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः
हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः

MN DUTT: 04-065-048

श्रूयते चैव हृष्टानां पाण्डवानां महास्वनः
हस्तिनश्चैव सुमहान् भीतस्य रुदितध्वनिः

M. N. Dutt: Even now do we hear the mighty uproar of the enraptured Pandavas, as also the distressful and loud cries of the frightened elephants (of Bhagadatta).

BORI CE: 06-060-060

तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम्
अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते

MN DUTT: 04-065-049

तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम्
अरक्ष्यमाणः समरे क्षिप्रं प्राणान् विमोक्ष्यति

M. N. Dutt: Good betide you, we shall now proceed to protect the king; unprotected, in battle, he will soon be deprived of his life.

BORI CE: 06-060-061

ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे
महान्हि वर्तते रौद्रः संग्रामो लोमहर्षणः

MN DUTT: 04-065-050

ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे
महान् हि वर्तते रौद्रः संग्रामो लोमहर्षणः

M. N. Dutt: Therefore, warriors of extraordinary prowess, make havee; O sinless ones, do not delay. This hair stirring and ruthless combat is deepening more and more.

BORI CE: 06-060-062

भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः

MN DUTT: 04-065-051

भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत

M. N. Dutt: This leader of a division is devoted to us, is the son of an illustrious dynasty and is endued with bravery. O you of unfading renown, it is proper that his rescue should be effected by us."

Corresponding verse not found in BORI CE

MN DUTT: 04-065-052

भीष्मस्य तद् वचः श्रुत्वा सर्व एव महारथाः
द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया

M. N. Dutt: Listening to those words of Bhishma all the monarchs forming in serried files and headed by the son Bharadvaja, with a desire for rescuing Bhagadatta.

BORI CE: 06-060-063

भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः
सहिताः सर्वराजानो भगदत्तपरीप्सया
उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत्

BORI CE: 06-060-064

तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः
पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान्

BORI CE: 06-060-065

तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान्
ननाद सुमहानादं विस्फोटमशनेरिव

BORI CE: 06-060-066

तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः
भीष्मः शांतनवो भूयो भारद्वाजमभाषत

BORI CE: 06-060-067

न रोचते मे संग्रामो हैडिम्बेन दुरात्मना
बलवीर्यसमाविष्टः ससहायश्च सांप्रतम्

MN DUTT: 04-065-052

भीष्मस्य तद् वचः श्रुत्वा सर्व एव महारथाः
द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया

MN DUTT: 04-065-053

उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत्
तान् प्रयातान् समालोक्य युधिष्ठिरपुरोगमाः
पञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान्
तान्यनकान्यथालोक्य राक्षसेन्द्रः प्रतापवान्

MN DUTT: 04-065-054

ननाद सुमहानादं विस्फोटमशनेरिव
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः

MN DUTT: 04-065-055

भीष्मः शान्तनवो भूयो भारद्वाजमभाषत
न रोचते मे संग्रामो हैडिम्बेन दुरात्मना

MN DUTT: 04-065-056

बलवीर्यसमाविष्टः ससहायश्च साम्प्रतम्
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम्

M. N. Dutt: Listening to those words of Bhishma all the monarchs forming in serried files and headed by the son Bharadvaja, with a desire for rescuing Bhagadatta. Proceeded in all have to the spot where the later was. Beholding them advance, the Panchalas together with the Pandavas headed by Yudhishthira himself pursued the enemy from behind. Beholding that mighty host, the foremost of the Rakshasa endued with prowess. Uttered a deafening roar, that resembled the roar of thunder. Hearing his roar and seeing those fighting elephants. The son of Shantanu, namely, Bhishma again addressed the son of Bharadvaja saying:I do not like to fight with the wicked-souled son of Hidimba. At present he is surcharged with strength and prowess and is well supported. He is now incapable of being defeated even by the wielder of the thunderbolt himself.

BORI CE: 06-060-068

नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम्
लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः
पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः

MN DUTT: 04-065-057

लब्धलक्षयः प्रहारी च वयं च श्रान्तवाहनाः
पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः

M. N. Dutt: He is sure in his aims and can strike home; our vehicles are all fatigued and we have been wounded and lacerated in our fight with the Pandavas and the Panchalas.

BORI CE: 06-060-069

तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः
घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह

MN DUTT: 04-065-058

तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः
घुष्यतामवाहारोऽद्य श्वो योत्स्यामः परैः सह

M. N. Dutt: Therefore we do not like to fight any longer with the Pandavas. Proclaim there fore, the withdraw of our divisions for this day. Tomorrow shall we again battle with the enemy".

BORI CE: 06-060-070

पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः
उपायेनापयानं ते घटोत्कचभयार्दिताः

MN DUTT: 04-065-059

पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः
उपायेनापयानं ते घटोत्कचमयार्दिताः

M. N. Dutt: Hearing these words of the grandsire, and afflicted as they were with the fear of Ghatotkacha, they (the Kauravas) delightedly did what the former said availing themselves of the pretest advent of night.

BORI CE: 06-060-071

कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः
सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह

MN DUTT: 04-065-060

कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः
सिंहनादान् भृशं चक्रुः शङ्खान् दध्मुश्च भारत

M. N. Dutt: Upon the withdrawal of the Kurus, the victorious Pandavas sent up their war cries accompanied with the blare of conchs and cornets.

BORI CE: 06-060-072

एवं तदभवद्युद्धं दिवसं भरतर्षभ
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम्

MN DUTT: 04-065-061

एवं तदभवद् युद्ध दिवसं भरतर्षभ
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम्

M. N. Dutt: Thus, O foremost of the Bharata race, did the battle rage that day, between the Kurus and the Pandavas headed by Ghatotkacha.

BORI CE: 06-060-073

कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम्
व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः

MN DUTT: 04-065-062

कौरवास्तु ततो राजन् प्रययुः शिबिरं स्वकम्
वीडमाना निशाकाले पाण्डवेयैः पराजिताः

M. N. Dutt: Thereafter, the Kauravas, at night fall haveily repaired to their own encampments, being ashamed and being vanquished by the Pandavas.

BORI CE: 06-060-074

शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः
युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे

MN DUTT: 04-065-063

शरविक्षतगात्रास्तु पाण्डुपुत्रा महारथाः
युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति

M. N. Dutt: Those mighty car-warriors, the sons of Pandu, with their bodies mangled with shafts in battle. O king retired to their camps with heares over flowing with joy.

BORI CE: 06-060-075

पुरस्कृत्य महाराज भीमसेनघटोत्कचौ
पूजयन्तस्तदान्योन्यं मुदा परमया युताः

MN DUTT: 04-065-064

पुरस्कृत्य महाराज भीमसेनघटोत्कचौ
पूजयन्तस्तदाऽन्योन्यं मुदा परमया युताः

M. N. Dutt: And, O mighty monarch, they proceeded placing Bhimasena and Ghatotkacha at their van, and 0 mighty sovereign, worshipping them out of great delight.

BORI CE: 06-060-076

नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान्
सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः

MN DUTT: 04-065-065

नदन्तो विविधान् नादांस्तूर्यस्वनविमिश्रितान्
सिंहनादांश्च कुर्वन्तो विमिश्रीशङ्खनिःस्वनैः

M. N. Dutt: They uttered diverse cries that became mingled with sounds of the tabors, and they uttered also their war-cries which again were mingled with the blare of their conchs.

BORI CE: 06-060-077

विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम्
घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष
प्रयाताः शिबिरायैव निशाकाले परंतपाः

MN DUTT: 04-065-066

विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम्
घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष

M. N. Dutt: Those high-souled warriors, uttering leonine roars and shaking the earth with their tread, O sire, agitated the heares of your sons.

BORI CE: 06-060-078

दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च
मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-065-067

प्रयाताः शिबिरायैव निशाकाले परंतप
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च

M. N. Dutt: Then those repressors of their foes retired to their camps at the advent of night. King Duryodhana, on the other hand, distressed in consequence of the slaughter of his brothers. some

BORI CE: 06-060-079

ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि
प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः

MN DUTT: 04-065-068

मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः
ततः कृत्वा विधिं सर्वं शिविरस्य यथाविधि
प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः

M. N. Dutt: Reflected for moments, whelmed with tears and grief. Then making all the necessary arrangements for his camp according to the rules of military sciences he began to mediate, afflicted (as he was with) the death of his brother and overcome with poignant grief on their account.

Home | About | Back to Book 06 Contents | ← Chapter 59 | Chapter 61 →