Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 067

BORI CE: 06-067-001

संजय उवाच
दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान्
तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनंजयः

MN DUTT: 04-072-001

संजय उवाच दृष्ट्वा भीष्मेण संसक्तान् भ्रातृनन्यांश्च पार्थिवान्
समभ्यधावद् गाङ्गेयमुद्यतास्त्रो धनंजयः

M. N. Dutt: Sanjaya said Seeing his brother (Bhima) and other kings (of the Pandava host) engaged with Bhishma with weapons uplifted, Dhananjaya rushed against the son of Ganga.

BORI CE: 06-067-002

पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च
ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत्

MN DUTT: 04-072-002

पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च
ध्वजं च दृष्ट्वा पार्थस्य सर्वान् नो भयमाविशत्

M. N. Dutt: Hearing the blare of the conch Panchajanya, and the twang of the bow Gandiva, and seeing the standard of the son of Pritha (Arjuna), every one of us was seized with terror.

BORI CE: 06-067-003

असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम्
बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम्
अपश्याम महाराज ध्वजं गाण्डिवधन्वनः

MN DUTT: 04-072-003

सिंहलाङ्ग्लमाकाशे ज्वलन्तमिव पर्वतम्
असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम्
बहुवर्णं विचित्रं च दिव्यं वानरलक्षणम्
अपश्याम महाराज ध्वजं गाण्डीवधन्वनः

M. N. Dutt: O mighty monarch, we then beheld the standard of that wielder of the Gandiva bow, standard that resembled a lion's tail in shape and looked like a blazing mountain in the air; that could not be obstructed by the trees; that appeared like the risen comet; and that was of diverse hue and variegated and of celestial make and bore the device of the monkey.

BORI CE: 06-067-004

विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे

MN DUTT: 04-072-004

विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महामृधे

M. N. Dutt: In that terrible encounter, the warriors saw Arjuna's gold mounted Gandiva appear beautiful like flashes of lightning illumining a mass of clouds in the welkin.

BORI CE: 06-067-005

अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः
सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम्

MN DUTT: 04-072-005

अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः
सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम्

M. N. Dutt: While he was slaying the warriors of your army, we heard shouts that resembled those of Indra himself, uttered by Arjuna, as also the dreadful sounds he produced by striking his palms against his arms.

BORI CE: 06-067-006

चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान्
दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः

MN DUTT: 04-072-006

चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान्
दिशः सम्लावयन् सर्वाः शरवर्षैः समन्ततः

M. N. Dutt: Arjuna poured in for rents his arrow showers in all the directions of the compass like a rain cloud surcharged with lightning and thunder and assisted by violent tempest pouring rain.

BORI CE: 06-067-007

अभ्यधावत गाङ्गेयं भैरवास्त्रो धनंजयः
दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः

MN DUTT: 04-072-007

समभ्यधावद् गाङ्गेयं भैरवास्त्रो धनंजयः
दिशं प्राची प्रतीची च न जानीमोऽस्त्रमोहिताः

M. N. Dutt: Then Dhananjaya, possessed of dreadful weapons rushed against the son of Ganga. Confounded with his weapons we then were unable to distinguish between the east and the west.

BORI CE: 06-067-008

कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ

MN DUTT: 04-072-008

कांदिग्भूताः श्रान्तपत्रा हताश्वा हतचेतसः
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ

M. N. Dutt: Then O foremost of the Bharata, your warriors, not knowing which point of the compass they were in, with their animals exhausted, steeds slain and hearts confounded, and huddling close to one another.

BORI CE: 06-067-009

भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः
तेषामार्तायनमभूद्भीष्मः शंतनवो रणे

MN DUTT: 04-072-009

भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजैः
तेषामार्तायनमभूद् भीष्मः शान्तनवो रणे

M. N. Dutt: Threw themselves upon the protection of Bhishma, along of with your sons. In that battle Bhishma the son of Shantanu became their refuge.

BORI CE: 06-067-010

समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः

MN DUTT: 04-072-010

समुत्पतन्ति वित्रस्ता रथेभ्यो रथिनस्तथा
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः

M. N. Dutt: Seized with panic, car warriors jumped down from their cars and cavalry soldiers from the back of their steeds and foot soldiers fell down even on the grounds where they stood.

BORI CE: 06-067-011

श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः
सर्वसैन्यानि भीतानि व्यवलीयन्त भारत

MN DUTT: 04-072-011

श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः
सर्वसैन्यानि भीतानि व्यवालीयन्त भारत

M. N. Dutt: Hearing the twang of the bow Gandiva, that resembled the rumble of thunder, O Bharata, all your warriors were struck with terror and began to fall off their ranks.

BORI CE: 06-067-012

अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः
गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः

MN DUTT: 04-072-012

अथ काम्बोजजैरश्वैर्महद्भिः शीघ्रगामिभिः
गोपानां बहुसाहस्रैर्बलैर्गोपायनैर्वृतः

M. N. Dutt: Then with fleet and mettled chargers of the Kamboja breed, and surrounded by many thousand Gopas and an army of the Gopayanas,

BORI CE: 06-067-013

मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः

BORI CE: 06-067-014

नागा नरगणौघाश्च दुःशासनपुरःसराः
जयद्रथश्च नृपतिः सहितः सर्वराजभिः

MN DUTT: 04-072-013

मद्रसौवीरगान्धारैस्त्रैगर्तेश्च विशाम्पते
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः
नानानरगणौघैश्च दुःशासनपुरःसरः
जयद्रथश्च नृपतिः सहितः सर्वराजभिः

M. N. Dutt: And O ruler of men, supported, by the Madras, the Souviras, the Gandharvas the Trigartas, and the foremost of all Kalinga warriors, the king of the Kalingas, and king Jayadratha accompanied by many kings and followed by a numerous force consisting of various races headed by Dushasana himself.

BORI CE: 06-067-015

हयारोहवराश्चैव तव पुत्रेण चोदिताः
चतुर्दश सहस्राणि सौबलं पर्यवारयन्

MN DUTT: 04-072-014

हयारोहवराश्चैव तव पुत्रेण चोदिताः
चतुर्दश सहस्राणि सौबलं पर्यवारयन्

M. N. Dutt: And supported by fourteen thousand picked cavalry soldiers urged by your son, encompassed on all sides the king of the Subala's.

BORI CE: 06-067-016

ततस्ते सहिताः सर्वे विभक्तरथवाहनाः
पाण्डवान्समरे जग्मुस्तावका भरतर्षभ

MN DUTT: 04-072-015

ततस्ते सहिताः सर्वे विभक्तरथवाहनाः
अर्जुनं समरे जघ्नुस्तावका भरतर्षभ

M. N. Dutt: Then in that battle, united together and riding on their respective vehicles, those foremost of Bharata's race, namely the sons of Pandu, began to slaughter the warriors of your army.

BORI CE: 06-067-017

रथिभिर्वारणैरश्वैः पदातैश्च समीरितम्
घोरमायोधनं जज्ञे महाभ्रसदृशं रजः

MN DUTT: 04-072-016

रथिभिर्वारणैरश्वैः पादातैश्च समीरितम्
घोरमायोधनं चक्रे महाभ्रसदृशं रजः

M. N. Dutt: A thick clouds of dust, raised by carwarriors, elephants, steeds and foot soldiers, made the battle that raged all the more terrible.

BORI CE: 06-067-018

तोमरप्रासनाराचगजाश्वरथयोधिनाम्
बलेन महता भीष्मः समसज्जत्किरीटिना

MN DUTT: 04-072-017

तोमरप्रासनाराचगजाश्वरथयोधिनाम्
बलेन महता भीष्मः समसज्जत् किरीटिना

M. N. Dutt: Bhishma then, supported by a mighty force consisting of elephants-warriors, car-warriors and cavalry-soldiers, all armed with Tomaras, Narachas and Prasas fell to fight with the diadem decked Arjuna.

BORI CE: 06-067-019

आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः
अजातशत्रुर्मद्राणामृषभेण यशस्विना
सहपुत्रः सहामात्यः शल्येन समसज्जत

MN DUTT: 04-072-018

आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः
अजातशत्रुर्मद्राणामृषभेण यशस्विना
सहपुत्रः सहामात्यः शल्येन समसज्जत
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना

M. N. Dutt: The ruler of Avanti encountered the king of the Kashis. Bhimasena engaged the ruler of the Sindhus; and Ajatashatru (Yudhishthira) with his sons and his counsellors, engaged with the renowned Shalya the foremost of the Madras. Vikarna became engaged with Sahadeva, and Chitrasena with Shikhandin.

BORI CE: 06-067-020

विकर्णः सहदेवेन चित्रसेनः शिखण्डिना
मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-067-021

द्रुपदश्चेकितानश्च सात्यकिश्च महारथः
द्रोणेन समसज्जन्त सपुत्रेण महात्मना
कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ

MN DUTT: 04-072-019

मत्स्या दुर्योधनं जग्मुःशकुनिं च विशाम्पते
द्रुपदश्चैकितानश्च सात्यकिश्च महारथः
द्रोणेन समसज्जन्त सपुत्रेण महात्मना
कृपश्च कृतवर्मा च धृष्टद्युम्नमभिद्रुतौ
२३

M. N. Dutt: The Matsyas, O ruler of men encountered Duryodhana along with Shakuni. Drupada, Chekitana and the mighty car-warrior Satyaki. Engaged with the illustrious Drona, supported by his son. Kripa and Kritavarma both charged Dhrishtadyumna.

BORI CE: 06-067-022

एवं प्रजविताश्वानि भ्रान्तनागरथानि च
सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः

BORI CE: 06-067-023

निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः
प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते

MN DUTT: 04-072-020

एवं प्रव्रजिताश्वानि भ्रान्तनागरथानि च
सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः
निरभ्रे विद्युतस्तीवा दिशश्च रजसाऽऽवृताः
प्रादुरासन् महोल्काश्च सनिर्घाता विशाम्पते

M. N. Dutt: Thus, running steeds and wheeling and whirling cars and elephants, in that battle, engaged with one another, all over the field. Flashes of lightning illumined the welkin although there was no cloud, and the points of the compass were shrouded in thick clouds of dust; and O ruler of men, large meteors were scen falling with terrible sounds.

BORI CE: 06-067-024

प्रववौ च महावातः पांसुवर्षं पपात च
नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः

MN DUTT: 04-072-021

प्रादुर्भूतो महावातः पांसुवर्षे पपात च
नभस्यन्तर्दधे सूर्यः सैन्येन रजसाऽऽवृतः

M. N. Dutt: A mighty tempest, raged and a shower of dust began to fall. The sun disappeared in the firmament being shrouded by the dust-clouds raised by the troops.

BORI CE: 06-067-025

प्रमोहः सर्वसत्त्वानामतीव समपद्यत
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम्

MN DUTT: 04-072-022

प्रमोहः सर्वसत्त्वानामतीव समपद्यत
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम्

M. N. Dutt: All the warriors, overwhelmed with that dust and fighting with their various weapons, were greatly confounded.

BORI CE: 06-067-026

वीरबाहुविसृष्टानां सर्वावरणभेदिनाम्
संघातः शरजालानां तुमुलः समपद्यत

MN DUTT: 04-072-023

वीरबाहुविसृष्टानां सर्वावरणभेदिनाम्
संघात: शरजालानां तुमुल: समपद्यत

M. N. Dutt: The whizzing noise produced by the arrows capable of piercing through every armour and discharged by the arms of heroes, was discharged by the arms of heroes, was indeed deafening.

BORI CE: 06-067-027

प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ

MN DUTT: 04-072-024

प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ

M. N. Dutt: O foremost of the Bharatas, weapons endued with the pure effulgence of the stars, illumined the firmament when they were shot by excellent arms.

BORI CE: 06-067-028

आर्षभाणि विचित्राणि रुक्मजालावृतानि च
संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ

MN DUTT: 04-072-025

आर्षभाणि विचित्राणि रुक्मजालावृतानि च
सम्पेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ

M. N. Dutt: In all directions were scattered, 0 foremost of the Bharatas, bucklers made of bull's hide, of variegated appearance, and covered with a net work of gold.

BORI CE: 06-067-029

सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च

MN DUTT: 04-072-026

सूर्यवर्णैश्च निस्त्रिशैः पात्यमानानि सर्वशः
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च

M. N. Dutt: In all directions were seen heads and limbs falling, being cut off with swords of the effulgence of the sun.

BORI CE: 06-067-030

भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः
हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः

BORI CE: 06-067-031

परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः
रथान्विपरिकर्षन्तो हतेषु रथयोधिषु

MN DUTT: 04-072-027

भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः
हताश्वाः पृथिवी जग्मुस्तत्र तत्र महारथाः
परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः
रथान् विपरिकर्षन्तो हतेषु रथयोधिषु

M. N. Dutt: Mighty car-warriors, having the wheel, the axle and the terraces of their cars broken, fell down on the grounds, with their steeds slain and their long arms severed. Steeds fell down on the battle-field mangled with the cut of weapons, and car wheeled around deprived of their warriors.

BORI CE: 06-067-032

शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः
युगानि पर्यकर्षन्त तत्र तत्र स्म भारत

BORI CE: 06-067-033

अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः
एकेन बलिना राजन्वारणेन हता रथाः

MN DUTT: 04-072-028

शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः
युगानि पर्यकर्षन्त तत्र तत्र स्म भारत
अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः
एकेन बलिना राजन् वारणेन विमर्दिताः

M. N. Dutt: O Bharata, wounded with arrows with their bodies mangled, and their harnesses on, excellent steeds ran there dragging the caryokes after them. Many warriors, O king, with their cars, horses and drivers were seen slain in that battle by a single elephants possessed of great strength.

BORI CE: 06-067-034

गन्धहस्तिमदस्रावमाघ्राय बहवो रणे
संनिपाते बलौघानां वीतमाददिरे गजाः

BORI CE: 06-067-035

सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः

BORI CE: 06-067-036

संनिपाते बलौघानां प्रेषितैर्वरवारणैः
निपेतुर्युधि संभग्नाः सयोधाः सध्वजा रथाः

MN DUTT: 04-072-029

गन्धहस्तिमदस्रावमाघ्राय बहवो रणे
संनिपाते बलौघानां वीतमाददिरे गजाः
सतोमरैर्महामात्रैर्निपतद्भिर्गतासुभिः
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः
संनिपाते बलौघानां प्रेषितैर्वरवारणैः
निपेतुर्यधि सम्भग्नाः सयोधाः सध्वजा गजाः

M. N. Dutt: In that battle scenting the odour of the temporal juice shed by other compeers many elephants began to snuff the air in the very midst of that slaughter of troops. The field of battle was covered with elephants bearing wooden edifices and guides, as they fell down deprived of live being struck with piked lances. In the midst of large forces, many elephants with the standards and warriors on their back, fell down on the ground being crushed by other huge compeers urged on their guides.

BORI CE: 06-067-037

नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे
व्यदृश्यन्त महाराज संभग्ना रथकूबराः

BORI CE: 06-067-038

विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे

MN DUTT: 04-072-030

नागराजोपमैर्हस्तै गैराक्षिप्य संयुगे
व्यदृश्यन्त महाराज सम्भग्ना रथकूबराः
विशीर्णरथसंघाश्च केशेश्वाक्षिप्य दन्तिभिः
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे

M. N. Dutt: In that battle, o king, were seen many chariot-shafts to be broken by elephants using their trunks that resembled the body of the serpent chief. In that battle car-warriors, the yokes of whose cars had been shattered, were seized by the hair by the tuskers and dragged down like branches of trees they were thoroughly crushed.

BORI CE: 06-067-039

रथेषु च रथान्युद्धे संसक्तान्वरवारणाः
विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः

BORI CE: 06-067-040

तेषां तथा कर्षतां च गजानां रूपमाबभौ
सरःसु नलिनीजालं विषक्तमिव कर्षताम्

MN DUTT: 04-072-031

रथेषु च रथान् युद्धे संसक्तान् वरवारणाः
विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः
तेषां तथा कर्षतां तु गजानां रूपमावभौ
सरःसु नलिनीजालं विषक्तमिव कर्षताम्

M. N. Dutt: Other prodigious elephants dragging cars entangled with other cars, ran in all directions uttering loud roars. The appearance of those elephants dragging those chariots looked beautiful like that of others of their species tearing lotus-stems growing in the lakes.

BORI CE: 06-067-041

एवं संछादितं तत्र बभूवायोधनं महत्
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः

MN DUTT: 04-072-032

एवं संछादितं तत्र बभूवायोधनं महत्
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः

M. N. Dutt: Thus then the extensive field of battle was strewn over with cavalry-soldiers, and mighty car-warriors and their tall standards.

Home | About | Back to Book 06 Contents | ← Chapter 66 | Chapter 68 →