Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 068

BORI CE: 06-068-001

संजय उवाच
शिखण्डी सह मत्स्येन विराटेन विशां पते
भीष्ममाशु महेष्वासमाससाद सुदुर्जयम्

BORI CE: 06-068-002

द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान्
राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनंजयः

MN DUTT: 04-073-001

संजय उवाच शिखण्डी सह मत्स्येन विराटेन विशाम्पते
भीष्ममाशु महेष्वासमाससाद सुदुर्जयम्
द्रोणं कृपं विकर्णं च महेष्वासं महाबलम्
राज्ञश्चान्यान् रणे शूरान् बहूना द् धनंजयः

M. N. Dutt: Sanjaya said O ruler of men, Shikhandin, with the king of the Matsyas viz., Virata, speedily rushed against Bhishma, that mighty bowman difficult of being defeated in battle. Dhananjaya in that battle rushed against Drona, Kripa, Vikarna, and many kings, all mighty-bowmen, brave,, and endued with great prowess.

BORI CE: 06-068-003

सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ

MN DUTT: 04-073-002

सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान् भूमिपर्षभ
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम्
दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत

M. N. Dutt: As also, against that great warrior the ruler of the Sindhus supported by his friends and ministers, and, O foremost of the Bharatas, against many other kings from the West and the South. Bhimasena, in that fight, rushed against your vindictive son Duryodhana that mighty bow-men, as also against his brother Dushasana.

BORI CE: 06-068-004

पुत्रं च ते महेष्वासं दुर्योधनममर्षणम्
दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-068-005

सहदेवस्तु शकुनिमुलूकं च महारथम्
पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ

MN DUTT: 04-073-003

सहदेवस्तु शकुनिमुलूकं च महारथम्
पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ

M. N. Dutt: Sahadeva rushed against the two mighty car-warriors, both skillful bowmen and invincible in battle, namely, Shakuni and Uluka who were father and son.

BORI CE: 06-068-006

युधिष्ठिरो महाराज गजानीकं महारथः
समवर्तत संग्रामे पुत्रेण निकृतस्तव

MN DUTT: 04-073-004

युधिष्ठिरो महाराज गजानीकं महारथः
समवर्तत संग्रामे पुत्रेण निकृतस्तव

M. N. Dutt: That mighty car-warriors, O great monarch, namely Yudhishthira, who had been shamefully deceived by yours son, proceeded in that battle against the elephants division of the Kurus. son

BORI CE: 06-068-007

माद्रीपुत्रस्तु नकुलः शूरः संक्रन्दनो युधि
त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः

MN DUTT: 04-073-005

माद्रीपुत्रस्तु नकुलः शूरसंक्रन्दनो युधि
त्रिगर्तानां बलैः सार्धं समसज्जत पाण्डवः

M. N. Dutt: That brave son of Pandu by Madri namely Nakula, who was capable of wringing tears from the foe, encountered in battle that excellent division of car warriors consisting of the Trigartas.

BORI CE: 06-068-008

अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान्
सात्यकिश्चेकितानश्च सौभद्रश्च महारथः

MN DUTT: 04-073-006

अभ्यवर्तन्त संक्रुद्धाः समरे शाल्वकेकयान्
सात्यकिश्शेकितानश्च सौभद्रश्च महारथः

M. N. Dutt: Satyaki, Chekitana, and the of Subhadra endued with great prowess, all invincible in battle, rushed against the Shalyas and the Kaikeyas.

BORI CE: 06-068-009

धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः
पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः

MN DUTT: 04-073-007

धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः
(नाकुलिश्च शतानीकः समरे रथपुङ्गवः
) पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः

M. N. Dutt: The Rakshasa Ghatotkacha, and Dhrishtaketu, both incapable of being conquered, charged in that battle the car division of your sons.

BORI CE: 06-068-010

सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः
द्रोणेन समरे राजन्समियायेन्द्रकर्मणा

MN DUTT: 04-073-008

सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः
द्रोणेन समरे राजन् समियायोचकर्मणा

M. N. Dutt: Then, O king the mighty car-warriors, that generalissimo Dhrishtadyumna of immeasurable soul, engaged with Drona of fierce achievements.

BORI CE: 06-068-011

एवमेते महेष्वासास्तावकाः पाण्डवैः सह
समेत्य समरे शूराः संप्रहारं प्रचक्रिरे

MN DUTT: 04-073-009

एवमेते महेष्वासास्तावकाः पाण्डवैः सह
समेत्य समरे शूरः सम्प्रहारं प्रचक्रिरे

M. N. Dutt: Thus the warriors of your army, all heroic and mighty bow-men, encountering the Pandavas in the battle, began to smite one another down.

BORI CE: 06-068-012

मध्यंदिनगते सूर्ये नभस्याकुलतां गते
कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम्

BORI CE: 06-068-013

ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे
सपताका रथा रेजुर्वैयाघ्रपरिवारणाः

MN DUTT: 04-073-010

मध्यंदिनगते सूर्ये नभस्याकुलतां गते
कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम्
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे
सपताका रथा रेजुर्वैयाघ्रपरिवारणाः

M. N. Dutt: When the sun reached the meridian and when the sky burned with his fiery rays, the Kurus and the Pandava began to kill one another. Then chariots, mounted with flagstaffs from the tops of which pennons were fluttering, and variegated with gold and covered with tiger-skins, appeared beautiful as they drove through the scene of battle.

BORI CE: 06-068-014

समेतानां च समरे जिगीषूणां परस्परम्
बभूव तुमुलः शब्दः सिंहानामिव नर्दताम्

MN DUTT: 04-073-011

समेतानां च समरे जिगीषूणां परस्परम्
बभूव तुमुलः शब्दः सिंहानामिव नर्दताम्

M. N. Dutt: A dreadful din was created by those warriors as they engaged in the fight out of a desire for conquering one another, and as they roared like roaring lions themselves.

BORI CE: 06-068-015

तत्राद्भुतमपश्याम संप्रहारं सुदारुणम्
यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह

MN DUTT: 04-073-012

तत्राद्भुतमपश्याम सम्प्रहारं सुदारुणम्
यदकुर्वन् रणे शूराः संजयाः कुरुभिः सह

M. N. Dutt: The strokes that the heroic Srinjayas and the Kurus dealt to one another in that conflict and that were terrible and wonderful, were also seen by us.

BORI CE: 06-068-016

नैव खं न दिशो राजन्न सूर्यं शत्रुतापन
विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः

MN DUTT: 04-073-013

नैव खं न दिशो राजन् न सूर्यं शत्रुतापन
विदिशो वाऽपि पश्यामः शरैर्मुक्तैः समन्ततः

M. N. Dutt: Neither, O monarch, O afflicter of your enemies, were we able to see the firmament, the sun or the cardinal and subsidiary quarters, in consequence of their being shrouded on all sides by a thick discharge of arrows.

BORI CE: 06-068-017

शक्तीनां विमलाग्राणां तोमराणां तथास्यताम्
निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः

BORI CE: 06-068-018

कवचानां विचित्राणां भूषणानां प्रभास्तथा
खं दिशः प्रदिशश्चैव भासयामासुरोजसा
विरराज तदा राजंस्तत्र तत्र रणाङ्गणम्

MN DUTT: 04-073-014

शक्तीनां विमलाचाणां तोमराणां तथाऽस्यताम्
निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः
कवचानां विचित्राणां भूषणानां प्रभास्तथा
खं दिशः प्रदिशश्चैव भासयामासुरोजसा

MN DUTT: 04-073-015

वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः
विरराज तदा राजंस्तत्र तत्र रणाङ्गणम्

M. N. Dutt: The effulgence, like that of blue lotuses, of Shaktis with shinning heads, of hurled lances, of well-tempered swords. As also effulgence of the coats of mail and of diverse and wonderful ornaments, filled the firmament and the cardinal and subsidiary quarters with its flashes. Then, O monarch, here and there, the field of battle appeared beautiful being strewn over with the bodies of monarchs which were effulgent like the sun or the moon.

BORI CE: 06-068-019

रथसिंहासनव्याघ्राः समायान्तश्च संयुगे
विरेजुः समरे राजन्ग्रहा इव नभस्तले

MN DUTT: 04-073-016

रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे
विरेजुः समरे राजन् ग्रहा इव नभस्तले

M. N. Dutt: Excellent car-warriors, all foremost of men, encountering one another in battle appear beautiful, O king, like the planets in the heavens.

BORI CE: 06-068-020

भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम्
अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः

MN DUTT: 04-073-017

भीष्मस्तु रथिनां श्रेष्ठो भीमसेन महाबलम्
अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः

M. N. Dutt: Then that foremost of car warriors namely Bhishma, waxing worth opposed Bhimasena of great prowess even before the very eyes of the assembled troops.

BORI CE: 06-068-021

ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः
अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः

MN DUTT: 04-073-018

ततो भीष्मविनिर्मुक्तारुक्मपुङ्खाः शिलाशिताः
अभ्यघ्नन् समरे भीमं तैलधौताः सुतेजनाः

M. N. Dutt: Then shafts furnished with golden wings whetted on stone smeared with oil and charged with impetus wounded Bhima in that battle, being shot by Bhishma himself.

BORI CE: 06-068-022

तस्य शक्तिं महावेगां भीमसेनो महाबलः
क्रुद्धाशीविषसंकाशां प्रेषयामास भारत

MN DUTT: 04-073-019

तस्य शक्तिं महावेगां भीमसेनो महाबलः
क्रुद्धाशीविषसंकाशां प्रेषयामास भारत

M. N. Dutt: Thereat the mighty Bhimasena hurled at Bhishma, O Bharata his lance charged with fierce momentum and resembling an enraged snake.

BORI CE: 06-068-023

तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम्
चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः

MN DUTT: 04-073-020

तामापतन्ती सहसा रुक्मदण्डां दुरासदाम्
चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः

M. N. Dutt: But in that combat Bhishma cut off with his straight arrows that lances furnished with a golden staff as it coursed swiftly towards himself.

BORI CE: 06-068-024

ततोऽपरेण भल्लेन पीतेन निशितेन च
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत

MN DUTT: 04-073-021

ततोऽपरेण भल्लेन पीतेन निशितेन च
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत

M. N. Dutt: Thereafter, O Bharata, with a whetted and well tempered Bhalla Bhishma cut in twin the bow of Bhimasena.

BORI CE: 06-068-025

सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे
शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-073-022

सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे
आकर्णप्रहितैस्तीक्ष्णैनिशितैस्तिग्मतेजनैः
:
शरैर्बहुभिरानछेत् पितरं ते जनेश्वर
ततः संधाय वै तीक्ष्णं शरं परमदारुणम्

M. N. Dutt: Thereupon, speedily rushing at Bhishma, Satyaki in that encounter, with numerous keen pointed and sharp edged shafts discharged with a bow-string drawn back to the ear, pierced, O ruler of men your own father. Thereat aiming a sharp and very dreadful arrow.

BORI CE: 06-068-026

ततः संधाय वै तीक्ष्णं शरं परमदारुणम्
वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम्

MN DUTT: 04-073-022

सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे
आकर्णप्रहितैस्तीक्ष्णैनिशितैस्तिग्मतेजनैः
:
शरैर्बहुभिरानछेत् पितरं ते जनेश्वर
ततः संधाय वै तीक्ष्णं शरं परमदारुणम्

MN DUTT: 04-073-023

वार्ष्णेयस्य रथाद् भीष्मः पातयामास सारथिम्
तस्याश्वाः प्रद्रुता राजन् निहते रथसारथौ
तेन तेनैव धावन्ति मनोमारुतरंहसः
ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत्

M. N. Dutt: Thereupon, speedily rushing at Bhishma, Satyaki in that encounter, with numerous keen pointed and sharp edged shafts discharged with a bow-string drawn back to the ear, pierced, O ruler of men your own father. Thereat aiming a sharp and very dreadful arrow. Bhishma felled the charioteer of that Vrishni hero from his seat on the box of. chariot. Upon the death of the driver the steeds, O king, of that warrior, beheld away. Those steeds wildly careered over the filed of battle endued as they were with the fleetness of the mind or the wind. Thereupon a loud uproar was sent up by all the troops.

BORI CE: 06-068-027

तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ
तेन तेनैव धावन्ति मनोमारुतरंहसः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-068-028

ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत्
हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम्

MN DUTT: 04-073-023

वार्ष्णेयस्य रथाद् भीष्मः पातयामास सारथिम्
तस्याश्वाः प्रद्रुता राजन् निहते रथसारथौ
तेन तेनैव धावन्ति मनोमारुतरंहसः
ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत्

MN DUTT: 04-073-024

हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम्
अभ्यद्रवत गृह्णीत हयान् यच्छत धावत

M. N. Dutt: Bhishma felled the charioteer of that Vrishni hero from his seat on the box of. chariot. Upon the death of the driver the steeds, O king, of that warrior, beheld away. Those steeds wildly careered over the filed of battle endued as they were with the fleetness of the mind or the wind. Thereupon a loud uproar was sent up by all the troops. Exclamations of Oh! and Alas! were uttered by the warriors of the Pandava army. Run, Seize, Hold the steeds, Go in haste,

BORI CE: 06-068-029

अभिद्रवत गृह्णीत हयान्यच्छत धावत
इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-073-025

इत्यासीत् तुमुलः शब्दो युयुधानरथं प्रति
एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा

M. N. Dutt: Such cries followed the chariot of Yudhishthira. During this interval, Bhishma the son of Shantanu.

BORI CE: 06-068-030

एतस्मिन्नेव काले तु भीष्मः शांतनवः पुनः
व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा

MN DUTT: 04-073-025

इत्यासीत् तुमुलः शब्दो युयुधानरथं प्रति
एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा

MN DUTT: 04-073-026

न्यहनत् पाण्डवीं सेनामासुरीमिव वृत्रहा
ते वध्यमाना भीष्मेण पञ्चाला: सोमकैः : सह

M. N. Dutt: Such cries followed the chariot of Yudhishthira. During this interval, Bhishma the son of Shantanu. Began to slay the troops of the Pandavas, like the slayer of Vritra himself slaying the hosts of the Danavas. Thus slaughtered by Bhishma, the Panchalas supported by the Somakas.

BORI CE: 06-068-031

ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह
आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-068-032

धृष्टद्युम्नमुखाश्चापि पार्थाः शांतनवं रणे
अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम्

MN DUTT: 04-073-027

स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः
धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे
अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम्

M. N. Dutt: Setting their hearts fixed on battle, rushed against Bhishma, Other warriors of the host of the sons of Pritha headed by Dhrishtadyumna himself rushed in battle against the son of Shantanu, inflamed with desire for slaughtering the army of your son. a

BORI CE: 06-068-033

तथैव तावका राजन्भीष्मद्रोणमुखाः परान्
अभ्यधावन्त वेगेन ततो युद्धमवर्तत

MN DUTT: 04-073-028

तथैव कौरवा राजन् भीष्मद्रोणपुरोगमाः
अभ्यधावन्त वेगेन ततो युद्धमवर्तत

M. N. Dutt: So also, O king, the warriors of your army headed by Bhishma and Drona, rushed with impetuosity against the enemy. Thereupon these raged a second battle.

Home | About | Back to Book 06 Contents | ← Chapter 67 | Chapter 69 →