Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 069

BORI CE: 06-069-001

संजय उवाच
विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम्
विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः

MN DUTT: 04-074-001

संजय उवाच विराटोऽथ त्रिभिर्बाणैर्भीष्ममार्छन्महारथम्
विव्याध तुरगांश्चास्य त्रिभिर्बाणैर्महारथः

M. N. Dutt: Sanjaya said Then the mighty car-warrior Virata pierced with three arrows the mighty car-warrior Bhishma, and the latter's steeds with another three arrows.

BORI CE: 06-069-002

तं प्रत्यविध्यद्दशभिर्भीष्मः शांतनवः शरैः
रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः

MN DUTT: 04-074-002

तं प्रत्यविध्यद् दशभिर्भीष्मः शान्तनवः शरैः
रुक्मपुजैर्महेष्वासः कृतहस्तो महाबलः

M. N. Dutt: Thereat Bhishma the son of Shantanu, that mighty bow-man endued with great strength and lightness of hands, pierced him in return with ten shafts furnished with wings of gold.

BORI CE: 06-069-003

द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः
अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे

MN DUTT: 04-074-003

द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः
अविध्यदिषुभिः षड्भिर्दृढहस्तः स्तनान्तरे

M. N. Dutt: Then that fierce bow-man and mighty carwarrior of firm hands, namely, the son of Drona pierced with six shafts the wielder of the Gandiva bow between his breasts.

BORI CE: 06-069-004

कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा
अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः

MN DUTT: 04-074-004

कार्मुकं तस्य चिच्छेद फाल्गुनः परवीरहा
अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः

M. N. Dutt: Thereat the slayer of his foes, that humiliator of his antagonists, namely, Phalguna (Arjuna), cut down the bow of Drona's son and pierced him sore in return with five sharp arrows.

BORI CE: 06-069-005

सोऽन्यत्कार्मुकमादाय वेगवत्क्रोधमूर्छितः
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे

MN DUTT: 04-074-005

सोऽन्यत् कार्मुकमादाय वेगवान् क्रोधमूर्च्छितः
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे

M. N. Dutt: Then the latter, endued with great impetuosity, overwhelmed with fury, not broO king the severing of his bow by Partha (Arjuna) in the battle, grasped another bow,

BORI CE: 06-069-006

अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः
वासुदेवं च सप्तत्या विव्याध परमेषुभिः

BORI CE: 06-069-007

ततः क्रोधाभिताम्राक्षः सह कृष्णेन फल्गुनः
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा मुहुर्मुहुः

MN DUTT: 04-074-006

अविध्यत् फाल्गुनं राजन् नवत्या निशितैः शरैः
वासुदेवं च सप्तत्या विव्याध परमेषुभिः
ततः क्रोधाभिताम्राक्षः कृष्णेन सह फाल्गुनः
दीर्घमुष्णं च नि:श्वस्य चिन्तयित्वा पुनः पुनः

M. N. Dutt: And, o king, pierced Phalguna (Arjuna) with ninety keen-pointed shafts then with seventy excellent arrows he pierced the son of Vasudeva. Thereupon with eyes coppery in rage, Phalguna with Krishna breathing long and hot and reflecting again and again,

BORI CE: 06-069-008

धनुः प्रपीड्य वामेन करेणामित्रकर्शनः
गाण्डीवधन्वा संक्रुद्धः शितान्संनतपर्वणः
जीवितान्तकरान्घोरान्समादत्त शिलीमुखान्

MN DUTT: 04-074-007

धनुः प्रपीड्य वामन करेणामित्रकर्शनः
गाण्डीवधन्वा संक्रुद्धः शितान् संनतपर्वणः
जीवितान्तकरान् घोरान् समादत्त शिलीमुखान्
तैस्तूर्णं समरेऽविध्यद् द्रौणि बलवतां वरः

M. N. Dutt: And also that grinder of foes that foremost of mighty heroes pressing his bow with his left arm, and excited with rage, and wielding the Gandiva bow, placed on the bow-string sharp and straight and fierce shafts capable of depriving a foe of his life; and therewith, in that battle, speedily pierced the son of Drona.

BORI CE: 06-069-009

तैस्तूर्णं समरेऽविध्यद्द्रौणिं बलवतां वरम्
तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-069-010

न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना
तथैव शरवर्षाणि प्रतिमुञ्चन्नविह्वलः
तस्थौ स समरे राजंस्त्रातुमिच्छन्महाव्रतम्

MN DUTT: 04-074-008

तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे
न विव्यथे च निर्भिन्नो द्रोणिर्गाण्डीवधन्वना
तथैव च शरान् द्रौणिः प्रविमुञ्चन्नविह्वलः
तस्थौ स समरे राजंस्त्रातुमिच्छन् महाव्रतम्

M. N. Dutt: Those shafts, in that battle, penetrating through the armour of the son of Drona drank his life-blood. But thus pierced by the wielder of the Gandiva-bow Drona's son did not flinch. Discharging similar arrows at the son of Pritha, O king, he stood unwavering in battle, desirous of protecting Bhishma of illustrious vows.

BORI CE: 06-069-011

तस्य तत्सुमहत्कर्म शशंसुः पुरुषर्षभाः
यत्कृष्णाभ्यां समेताभ्यां नापत्रपत संयुगे

BORI CE: 06-069-012

स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः
अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम्

MN DUTT: 04-074-009

तस्य तत् सुमहत् कर्म शशंसुः कुरुसत्तमाः
यत् कृष्णाभ्यां समेताभ्यामभ्यापतत संयुगे
स हि नित्यमनीकेषु युध्यतेऽभयमास्थितः
अस्त्रग्रामं ससंहारं द्रोणात् प्राप्य सुदुर्लभम्

M. N. Dutt: That great feat of his which consisted in his encountering the two Krishna's together in battle, was greatly applauded by the foremost among the Kurus. Having obtained from Drona various rare weapons together with the method of their withdrawal, he every day undauntedly fought amidst that host.

BORI CE: 06-069-013

ममायमाचार्यसुतो द्रोणस्यातिप्रियः सुतः
ब्राह्मणश्च विशेषेण माननीयो ममेति च

MN DUTT: 04-074-010

ममैष आचार्यसुतो द्रोणस्यापि प्रियः सुतः
ब्राह्मणश्च विशेषेण माननीयो ममेति च

M. N. Dutt: This is the son of my preceptor; this is the very dear son of Drona; especially he is a Brahmana, and so worthy of my veneration.

BORI CE: 06-069-014

समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः
कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति

MN DUTT: 04-074-011

समास्थाय मतिं वीरो बीभत्सुः शत्रुतापनः
कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति

M. N. Dutt: Thinking thus, that grinder of enemies the brave Bibhatsu (Arjuna) that foremost of carwarriors, showed mercy towards Bharadvaja's son.

BORI CE: 06-069-015

द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः शत्रुतापनः
युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी

MN DUTT: 04-074-012

द्रौणिं त्यक्त्वा ततौ युद्धे कौन्तेयः श्वेतवाहनः
युयुधे तावकान् निदर्नस्त्वरमाणः पराक्रमीः

M. N. Dutt: Thereafter in that encounter leaving alone the son of Drona, Kunti's son (Arjuna) borne by white chargers, endued with great prowess, fought on displaying great lightness of hands and spreading slaughter in the ranks of the enemy.

BORI CE: 06-069-016

दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः
भीमसेनं महेष्वासं रुक्मपुङ्खैः समर्पयत्

MN DUTT: 04-074-013

दुर्योधनस्तु दशभिर्गार्धपत्रैः शिलाशितैः
भीमसेनं महेष्वासं रुक्मपुङ्खः समार्पयत्

M. N. Dutt: Duryodhana pierced the mighty bow-man Bhimasena with ten shafts furnished with vulture-feathers and whetted on stone and decked with gold.

BORI CE: 06-069-017

भीमसेनस्तु संक्रुद्धः परासुकरणं दृढम्
चित्रं कार्मुकमादत्त शरांश्च निशितान्दश

MN DUTT: 04-074-014

भीमसेनः सुसंक्रुद्धः परासुकरणं दृढम्
चित्रं कार्मुकमादत्त शरांश्च निशितान् दश

M. N. Dutt: Excited with wrath, Bhimasena grasped a variegated bow of tough make, capable of depriving the foe of his life, as also ten sharp arrows.

BORI CE: 06-069-018

आकर्णप्रहितैस्तीक्ष्णैर्वेगितैस्तिग्मतेजनैः
अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि

MN DUTT: 04-074-015

आकर्णप्रहितैस्तीक्ष्णैर्वेगवद्भिरजिह्मगैः
अविध्यत् तूर्णमव्यग्रः कुरुराज महोरसि

M. N. Dutt: Thereafter taking a steady aim with those keen-pointed shafts charged with great energy and fierce impetus, and drawing the bow-string back to his ears, Bhimasena struck home the ruler of the Kurus on his board chest.

BORI CE: 06-069-019

तस्य काञ्चनसूत्रस्तु शरैः परिवृतो मणिः
रराजोरसि वै सूर्यो ग्रहैरिव समावृतः

BORI CE: 06-069-020

पुत्रस्तु तव तेजस्वी भीमसेनेन ताडितः
नामृष्यत यथा नागस्तलशब्दं समीरितम्

MN DUTT: 04-074-016

तस्य काञ्चनसूत्रस्थः शरैः संछादितो मणिः
रराजोरसि खे सूर्यो ग्रहैरवि समावृतः
पुत्रस्तु तव तेजस्वी भीमसेनेन पाडितः
नामृष्यत यथा नागस्तलशब्दं मदोत्कटः

M. N. Dutt: Thereupon the gem that was hanging in the breast of Duryodhana by golden threads, being surrounded by those arrows appeared charming like the sun in the heavens surrounded by the planets. But your son endued with great energy, thus pierced by Bhimasena, did not brook it cooly, like a snake not bearing the sound of the tread of man.

BORI CE: 06-069-021

ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः
भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम्

MN DUTT: 04-074-017

ततः शरैर्महाराज रुक्मपुजैः शिलाशितैः
भीमं विव्याध संक्रुद्धस्त्रासयानो वरूथिनीम्

M. N. Dutt: Thereafter inflamed with rage, O king, he pierced Bhima with numerous shafts furnished with golden wings and whetted on stone, with a view to protect his own soldiers.

BORI CE: 06-069-022

तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ
पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ

MN DUTT: 04-074-018

तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ
पुत्रौ ते देवसंकाशौ व्यरोचेतां महाबलौ

M. N. Dutt: Thus fighting with each other and mangling each other (with shafts) in that battle, those two sons of yours, both endued with great prowess appeared beautiful like two gods.

BORI CE: 06-069-023

चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः

MN DUTT: 04-074-019

चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा
अविध्यद् दशभिर्बाणैः पुरुमित्रं च सप्तभिः

M. N. Dutt: Then that foremost of men, that slayer of hostile heroes namely the son of Subhadra pierced Chitrasena with innumerable short arrows and also Purumitra with seven shafts.

BORI CE: 06-069-024

सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत्

MN DUTT: 04-074-020

सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत्

M. N. Dutt: And that heroic one equal to Shakra himself in battle, piercing Satyavrata with seventy shafts, seemed to dance about on the field causing us much pain,

BORI CE: 06-069-025

तं प्रत्यविद्यद्दशभिश्चित्रसेनः शिलीमुखैः
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः

BORI CE: 06-069-026

स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत्
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः
भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत्

MN DUTT: 04-074-021

तं प्रत्यविध्यद् दशभिश्चित्रसेन: शिलीमुखैः
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः
स विद्धो विक्षरन् रक्तं शत्रुसंवारणं महत्
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः

MN DUTT: 04-074-022

भित्त्वा चास्य तनुत्राणं शरैणोरस्यताडयत्
ततस्ते तावका वीरा राजपुत्रा महारथाः

M. N. Dutt: Chitrasena pierced him in return with ten shafts, Satyavrata with nine, and Purumitra with seven. Thus pierced the son of Arjuna while still shedding blood, severed the beautiful and mighty bow of Chitrasena that was capable to holding the foe at bay. Penetrating his coat of mail, Arjuna's son, pierced him with a shaft on the breast. Thereat the heroic princes of your army all mighty carwarriors.

BORI CE: 06-069-027

ततस्ते तावका वीरा राजपुत्रा महारथाः
समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः
तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित्

MN DUTT: 04-074-023

समेत्य युधि संरब्धा विव्यधुनिशितैः शरैः
तांश्च सर्वाशरैस्तीक्ष्णैर्जघान परमास्त्रवित्

M. N. Dutt: Uniting together, and inflamed with rage, pierced Arjuna's son with numerous keen pointed arrows. But the latter, conversant with excellent weapons, wounded all of them with sharp arrows.

BORI CE: 06-069-028

तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव
दहन्तं समरे सैन्यं तव कक्षं यथोल्बणम्

MN DUTT: 04-074-024

तस्य दृष्ट्वा तु तत् कर्म परिवठ्ठः सुतास्तव
दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम्

M. N. Dutt: Beholding that feat of his, your sons in that battle surrounded him on all sides, who was consuming the warriors of your army.

BORI CE: 06-069-029

अपेतशिशिरे काले समिद्धमिव पावकः
अत्यरोचत सौभद्रस्तव सैन्यानि शातयन्

MN DUTT: 04-074-025

अपेतशिशिरे काले समिद्धमिव पावकम्
अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन्

M. N. Dutt: Like a blazing fire consuming a heap of fuel in the summer season. Thus smiting down your soldiers the son of Subhadra appeared highly beautiful.

BORI CE: 06-069-030

तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशां पते
लक्ष्मणोऽभ्यपतत्तूर्णं सात्वतीपुत्रमाहवे

MN DUTT: 04-074-026

तत् तस्य चरितं दृष्ट्वा पौत्रस्तव विशाम्पते
लक्ष्मणोऽभ्यपतत् तूर्णं सात्वतीपुत्रमाहवे

M. N. Dutt: Beholding those feats of Abhimanyu the son of Subhadra, O king, your grandson Lakshmana speedily faced him desirous of battle.

BORI CE: 06-069-031

अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम्
विव्याध विशिखैः षड्भिः सारथिं च त्रिभिः शरैः

MN DUTT: 04-074-027

अभिमन्युस्तु संक्रुद्धो लक्ष्मणं शुभलक्षणम्
विव्याध निशितैः षड्भिः सारथिं च त्रिभिः शरैः
३३

M. N. Dutt: Thereupon waxing worth Abhimanyu that mighty car-warrior pierced Lakshmana of auspicious marks and his charioteer, with six well sharpened arrows.

BORI CE: 06-069-032

तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः
अविध्यत महाराज तदद्भुतमिवाभवत्

MN DUTT: 04-074-028

तथैव लक्ष्मणो राजन् सौभद्रं निशितैः शरैः
अविध्यत महाराज तदद्भुतमिवाभवत्

M. N. Dutt: So also, O king, Lakshmana pierced the son of Subhadra with sharp arrows; and O mighty sovereign, the feat seemed to be marvelous.

BORI CE: 06-069-033

तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः

MN DUTT: 04-074-029

तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः

M. N. Dutt: Thereat that mighty car-warrior the son of the Subhadra, slaying the four steeds of Lakshmana, as also his charioteer, rushed at him covering him with sharp shafts.

BORI CE: 06-069-034

हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा
शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति

MN DUTT: 04-074-030

हताश्वे तु रथे तिष्ठंल्लक्ष्मणः परवीरहा
शक्तिं चिक्षेप संक्रुद्धः सौभद्रस्य रथं प्रति

M. N. Dutt: Then standing on his chariot of which the steeds were slain, Lakshmana the slayer of inimical heroes, excited with the wrath, hurled a lance aiming at the car of Subhadra's son,

BORI CE: 06-069-035

तामापतन्तीं सहसा घोररूपां दुरासदाम्
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम्

MN DUTT: 04-074-031

तामापतन्ती सहसा घोररूपां दुरासदाम्
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम्

M. N. Dutt: The Abhimanyu, cut down with his keen pointed arrows, that dreadful and irresistible lances that resembled a snake and that was coursing swiftly toward himself.

BORI CE: 06-069-036

ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः

MN DUTT: 04-074-032

ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः

M. N. Dutt: Thereupon Gautama (Kripa) taking Lakshmana upon his chariot carried him away from the field before the very eyes of the troops.

BORI CE: 06-069-037

ततः समाकुले तस्मिन्वर्तमाने महाभये
अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः

MN DUTT: 04-074-033

ततः समाकुले तस्मिन् वर्तमाने महाभये
अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः

M. N. Dutt: Then in that general and dreadful engagement, the fighters rushed, one against another, smiting one another and desirous of depriving one another of his life.

BORI CE: 06-069-038

तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः
जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम्

MN DUTT: 04-074-034

तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः
जुह्वन्तः समरे प्राणान् निजप्नुरितरेतरम्

M. N. Dutt: The mighty-bowmen of your army and the mighty car-warrior of the Pandava host, all ready to lay down their lives in battle, began to slay one another.

BORI CE: 06-069-039

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः
बाहुभिः समयुध्यन्त सृञ्जयाः कुरुभिः सह

MN DUTT: 04-074-035

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः
बाहुभिः समयुध्यन्त संजयाः कुरुभिः सह

M. N. Dutt: Having disheveled hair, deprived of their armours shorn of their cars, and with their bows served, the Srinjaya fought on with their bare arms.

BORI CE: 06-069-040

ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम्
सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः

MN DUTT: 04-074-036

ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम्
सेनां जघान संक्रुद्धो दिव्यैरस्त्रैर्महाबलः

M. N. Dutt: Then the mighty armed Bhishma endued with great strength waxing worth began to slay with weapons of celestial mace, the Pandavas of high-soul.

BORI CE: 06-069-041

हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः
रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी

MN DUTT: 04-074-037

हतैरश्वैर्गजैस्तत्र नरैरश्चैश्च पातितः
रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी

M. N. Dutt: In that battle, the earth was then strewn our with the corpses and falling bodies of carwarriors, cavalry-soldiers, men, and horses and of elephants deprived of their guides.

Home | About | Back to Book 06 Contents | ← Chapter 68 | Chapter 70 →