Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 070

BORI CE: 06-070-001

संजय उवाच
अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः
विकृष्य चापं समरे भारसाधनमुत्तमम्

BORI CE: 06-070-002

प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान्
प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम्

MN DUTT: 04-075-001

संजय उवाच अथ राजन् महाबाहुः सात्यकिर्युद्धदुर्मदः
विकृष्य चापं समरे भारसाहमनुत्तमम्
प्रामुञ्चत् पुखसंयुक्ताशरानाशीविषोपमान्
प्रगाढं लघु चित्रं च दर्शयन् हस्तलाघवम्

M. N. Dutt: Sanjaya said Then O king, the mighty-armed Satyaki, invincible in battle, drawing in that battle, an excellent bow capable of bearing a great strain, Discharged numerous arrows furnished with wings and resembling snakes of virulent venom, displaying at the same time his great and wonderful lightness of hands.

BORI CE: 06-070-003

तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः
आददानस्य भूयश्च संदधानस्य चापरान्

BORI CE: 06-070-004

क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः

MN DUTT: 04-075-002

तस्य विक्षिपतचापं शरानन्यांश्च मुञ्चतः
आददानस्य भूयश्च संदधानस्य चापरान्
क्षिपतश्च परांस्तस्य रणे शत्रून् विनिघ्नतः
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः

M. N. Dutt: While slaying the enemy in that battle so swiftly did he draw his bow take out his arrows (from his quiver), place them on his bowstring, discharge them at the foe, and again take out other arrows and let them off, that he appeared to be highly beautiful like a mass of clouds pouring showers of rain.

BORI CE: 06-070-005

तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः
रथानामयुतं तस्य प्रेषयामास भारत

MN DUTT: 04-075-003

तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः
स्थानामयुतं तस्य प्रेषयामास भारत

M. N. Dutt: The king Duryodhana beholding him swell like a raging fire, O Bharata dispatched against him a division consisting of ten thousand cars.

BORI CE: 06-070-006

तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान्

MN DUTT: 04-075-004

तांस्तु सर्वान् महेष्वासान् सात्यकिः सत्यविक्रमः
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान्

M. N. Dutt: Then Satyaki of infallible prowess endued with great strength that mighty bow man slew all those excellent bowmen with weapons of celestial make.

BORI CE: 06-070-007

स कृत्वा दारुणं कर्म प्रगृहीतशरासनः
आससाद ततो वीरो भूरिश्रवसमाहवे

MN DUTT: 04-075-005

स कृत्वा दारुणं कर्म प्रगृहीतशरासनः
आससाद ततो वीरो भूरिश्रवसमाहवे

M. N. Dutt: Having accomplished that fierce feat and grasping his bow, that hero encountered Bhurishravas as in that battle.

BORI CE: 06-070-008

स हि संदृश्य सेनां तां युयुधानेन पातिताम्
अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः

MN DUTT: 04-075-006

स हि संदृश्य सेनां ते युयुधानेन पातिताम्
अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः

M. N. Dutt: Bhurishravas that enhancer of the glory of the Kurus, seeing that division of his troops felled by Yuyudhana (Satyaki) waiting wroth rushed against Satyaki.

BORI CE: 06-070-009

इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः
व्यसृजद्वज्रसंकाशाञ्शरानाशीविषोपमान्
सहस्रशो महाराज दर्शयन्पाणिलाघवम्

BORI CE: 06-070-010

शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः
न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः
विहाय समरे राजन्सात्यकिं युद्धदुर्मदम्

MN DUTT: 04-075-007

इन्द्रायुधसवर्णं तु विस्फार्य सुमहद् धनुः
सृष्टवान् वज्रसंकाशाशरानाशीविषोपमान्
सहस्रशो महाराज दर्शयन् पाणिलाघवम्
शरांस्तान् मृत्युसंस्पर्शान् सात्यकेश्च पदानुगाः
न विषेहुस्तदा राजन् दुद्रुवुस्ते समन्ततः
विहाय सात्यकि राजन् समरे युद्धदुर्मदम्

M. N. Dutt: Stretching his mighty bow that resembled that of Indra himself (rain-bow) in hue, he, O monarch, discharged thousands of arrows that looked like snakes of virulent poison, that were endued with the energy of the thunderbolt itself displaying in the act his wonderful lightness of hands. Thereupon the followers of Satyaki unable to bear those shafts of fatal touch, O monarch, fled in all directions, abandoning, O king, in battle Satyaki ever invincible in fight.

BORI CE: 06-070-011

तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः
महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः

MN DUTT: 04-075-008

तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः
महारथाः सभाख्याताश्चित्रवर्मायुधध्वजाः

M. N. Dutt: Seeing this, the ten highly powerful sons of Yudhishthira, all mighty car-warriors of great fame, clad in armours of best make possessing various weapons and diverse standards.

BORI CE: 06-070-012

समासाद्य महेष्वासं भूरिश्रवसमाहवे
ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे

MN DUTT: 04-075-009

समासाद्य महेष्वासं भूरिश्रवसमाहवे
ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे

M. N. Dutt: Approaching in that fierce conflict that mighty bowmen named Bhurishravas, who bore the device of a sacrificial stake on his standard, thus addressed the latter in wrath in that dreadful fight.

BORI CE: 06-070-013

भो भो कौरवदायाद सहास्माभिर्महाबल
एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा

MN DUTT: 04-075-010

भो भोः कौरवदायाद सहास्माभिर्महाबल
एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा

M. N. Dutt: "O kinsman of the Kauravas, O mighty one, come give us battle; fight with us either jointly or separately.

BORI CE: 06-070-014

अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे
वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः

MN DUTT: 04-075-011

अस्मान् वा त्वं पराजित्य यशः प्राप्नुहि संयुगे
वयं वा त्वां पराजित्य प्रीतिं धास्यामहे पितुः

M. N. Dutt: Vanquishing ourselves in battle you may earn great glory, or crushing you in combat we shall attain to great gratification”.

BORI CE: 06-070-015

एवमुक्तस्तदा शूरैस्तानुवाच महाबलः
वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान्

MN DUTT: 04-075-012

एवमुक्तस्तदा शूरैस्तानुवाच महाबलः
वीर्यश्लाघी नरश्रेष्ठस्तान् दृष्ट्वा समवस्थितान्

M. N. Dutt: Thus spoken to, that foremost of men possessed of great strength and heroism and proud of his prowess, seeing them ready for the fight, thus replied to them.

BORI CE: 06-070-016

साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे

MN DUTT: 04-075-013

साध्विदं कथ्यते वीरा यद्येवं पतिरद्य वः
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे

M. N. Dutt: You have spoken well o heroes; if indeed this be your desire, fight with me in a body putting forth all your endeavors. I will slay all of you in battle.

BORI CE: 06-070-017

एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः
महता शरवर्षेण अभ्यवर्षन्नरिंदमम्

MN DUTT: 04-075-014

एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः
महता शरवर्षेण अभ्यधावन्नरिंदमम्

M. N. Dutt: Thus spoken to those heroes all mighty bowmen and endued with great lightness of hand, poured a thick shower of arrows on that subduer of his enemies.

BORI CE: 06-070-018

अपराह्णे महाराज संग्रामस्तुमुलोऽभवत्
एकस्य च बहूनां च समेतानां रणाजिरे

MN DUTT: 04-075-015

सोऽपराह्ने महाराज संग्रामस्तुमुलोऽभवत्
एकस्य च बहूनां च समेतानां रणाजिरे

M. N. Dutt: That afternoon, mighty sovereign a dreadful battle was fought on the field between Bhurishravas alone on side and many united together on the other.

BORI CE: 06-070-019

तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन्
प्रावृषीव महाशैलं सिषिचुर्जलदा नृप

MN DUTT: 04-075-016

तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन्
प्रावृषीव यथा मेरुं सिषिचुर्जलदा नृप

M. N. Dutt: O monarch, they then covered that single handed foremost of car-warriors with an arrow downpour, like rain clouds drenching a mighty cliff in the rainy season.

BORI CE: 06-070-020

तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान्
असंप्राप्तानसंप्राप्तांश्चिच्छेदाशु महारथः

MN DUTT: 04-075-017

तैस्तु मुक्ताशरान् घोरान् यमदण्डाशनिप्रभान्
असम्प्राप्तानसम्भ्रान्तश्चिच्छेदाशु महारथः

M. N. Dutt: But they mighty car-warrior cut down those numerous shafts discharged by them, shafts, which resembled the mace of Death or the thunder-bolt itself in their noise, even before they could reach him.

BORI CE: 06-070-021

तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम्
यदेको बहुभिर्युद्धे समसज्जदभीतवत्

MN DUTT: 04-075-018

तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम्
यदेको बहुभिर्युद्धे समसज्जदभीतवत्

M. N. Dutt: There we saw wonderful prowess of Bhurishrava, the son of Somadatti, who was fighting alone with many without fear.

BORI CE: 06-070-022

विसृज्य शरवृष्टिं तां दश राजन्महारथाः
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः

BORI CE: 06-070-023

सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत
चिच्छेद दशभिर्बाणैर्निमेषेण महारथः

MN DUTT: 04-075-019

विसृज्य शरवृष्टिं तां दश राजन् महारथाः
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः
सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत
चिच्छेद समरे राजन् युध्यमानो महारथैः
अथैषां छिन्नधनुषां शरैः संनतपर्वभिः
चिच्छेद समरे राजशिरांसि भरतर्षभ
ते हता न्यपतन् राजन् वज्रभग्ना इव दुमाः

M. N. Dutt: Those ten warriors then completely surrounding that mighty-armed hero, strove to slay him. But, О Bharata, Somdatta's son, inflamed with wrath, cutting off their bows, served their heads in that conflict with arrows of diverse descriptions. Thus slain, they fell down on the ground like trees crushed by the thunderbolt.

BORI CE: 06-070-024

अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः
चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः
ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-070-025

तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान्
वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात्

MN DUTT: 04-075-020

तान् दृष्ट्वा निहतान् वीरो रणे पुत्रान् महाबलान्
वार्ष्णेयो विनदन् राजन् भूरिश्रवसमभ्ययात्

M. N. Dutt: Beholding those mighty sons of his slain in battle, that hero of the Vrishni race namely Satyaki rushed against Bhurishravas, O king, thundering out of his war cry.

BORI CE: 06-070-026

रथं रथेन समरे पीडयित्वा महाबलौ
तावन्योन्यस्य समरे निहत्य रथवाजिनः
विरथावभिवल्गन्तौ समेयातां महारथौ

MN DUTT: 04-075-021

रथं रथेन समरे पीडयित्वा महाबलौ
तावन्योन्यं हि समरे निहत्य रथवाजिनः

M. N. Dutt: Those two heroes both endued with great prowess, then made their cars collide against one another; and in that conflict slaying the steeds of one another's chariot.

Corresponding verse not found in BORI CE

MN DUTT: 04-075-022

विरथावभिवल्गन्तौ समेयातां महारथौ
प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ

M. N. Dutt: And thus deprived of the use of their respective chariots those two mighty powerful heroes jumping down on the grounds, rushed against one another, whirling mighty swords and bucklers.

BORI CE: 06-070-027

प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ
शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ

BORI CE: 06-070-028

ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम्
भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा

BORI CE: 06-070-029

तवापि तनयो राजन्भूरिश्रवसमाहवे
आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम्

BORI CE: 06-070-030

तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम्
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ

BORI CE: 06-070-031

लोहितायति चादित्ये त्वरमाणो धनंजयः
पञ्चविंशतिसाहस्रान्निजघान महारथान्

BORI CE: 06-070-032

ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे
संप्राप्यैव गता नाशं शलभा इव पावकम्

BORI CE: 06-070-033

ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः
परिवव्रुस्तदा पार्थं सहपुत्रं महारथम्

BORI CE: 06-070-034

एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति
सर्वेषामेव सैन्यानां प्रमोहः समजायत

BORI CE: 06-070-035

अवहारं ततश्चक्रे पिता देवव्रतस्तव
संध्याकाले महाराज सैन्यानां श्रान्तवाहनः

MN DUTT: 04-075-022

विरथावभिवल्गन्तौ समेयातां महारथौ
प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ

MN DUTT: 04-075-023

शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ
ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम्

MN DUTT: 04-075-024

भीमसेनस्त्वरन् राजन् रथमारोपयत् तदा
तवापि तनयो राजन् भूरिश्रवसमाहवे
आरोपयद् रथं तूर्णं पश्यतां सर्वधन्विनाम्
तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम्
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ
लोहितायति चादित्ये त्वरमाणो धनंजयः

MN DUTT: 04-075-025

पञ्चविंशतिसाहस्रान् निजघान महारथान्
ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे

MN DUTT: 04-075-026

सम्प्राप्यैव गता नाशं शलभा इव पारकम्
ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः

MN DUTT: 04-075-027

परिवत्रुस्तदा पार्थं सहपुत्रं महारथम्
एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति

MN DUTT: 04-075-028

सर्वेषां चैव सैन्यानां प्रमोहः समजायत
अवहारं ततश्चकेनं पिता देवव्रतस्तव
संध्याकाले महाराज सैन्यानां श्रान्तवाहनः
पाण्डवानां कुरूणां च परस्परसमागमे

M. N. Dutt: And thus deprived of the use of their respective chariots those two mighty powerful heroes jumping down on the grounds, rushed against one another, whirling mighty swords and bucklers. Then those two foremost of men thus standing prepared for the encounter, appeared exceedingly beautiful. Thereafter approaching Satyaki who was armed with a sword of best make, Bhimasena, O monarch, hastily took him up on his chariot. Your son also, O king, in that conflict, speedily took up Bhurishravas on his car before the very eyes of all the assembled bowmen. When thus the battle raged, the son of Pandu (Arjuna), inflamed with wrath began to fight with that mighty car-warrior viz., Bhishma, O foremost of the Bharatas. When then the orb of the day assumed a crimson hue, Dhananjaya displaying great activity, Slew twenty five thousand mighty carwarrior of the hostile host. These warriors, being commanded by Duryodhana to slay the son of Pritha, Approaching him met with their destruction, like insects burning on fire. Thereupon the Matsyas and the Kaikeyas all accomplished in the science of bowmanship, Surrounded the mighty car-warrior Arjuna along with his son. At that moment the sun having gone down below the horizon. All the warriors were over whelmed with confusion. Then your Sire Devavrata whose steeds were completely exhausted, O mighty sovereign, caused the withdrawal of the force, After that (fierce) encounter between the Kurus and the Pandavas.

BORI CE: 06-070-036

पाण्डवानां कुरूणां च परस्परसमागमे
ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-070-037

ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत
पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि

MN DUTT: 04-075-029

ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम्
ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत
पाण्डवाः संजयैः सार्धं कुरवश्च यथाविधि

M. N. Dutt: The troops, overwhelmed as they were with great apprehension, retired to their respective encampments. There after repairing to their respective camps. O Bharata, the Pandava along with the Srinjayas, as also the Kurus, duly rested (for the night).

Home | About | Back to Book 06 Contents | ← Chapter 69 | Chapter 71 →