Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 071

BORI CE: 06-071-001

संजय उवाच
विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः

BORI CE: 06-071-002

तत्र शब्दो महानासीत्तव तेषां च भारत
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम्

MN DUTT: 04-076-001

संजय उवाच ते विश्रम्य ततो राजन् सहिताः कुरुपाण्डवाः
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः
तत्र शब्दो महानासीत् तव तेषां च भारत
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम्

M. N. Dutt: Sanjaya said Then O monarch, when the night had worn away, the Kurus and the Pandavas, having duly rested, again marched forth for battle. Then O Bharata, a loud clangour arose there, as mighty car-warrior prepared themselves for battle, as tuskers were equipped for the coming conflict,

BORI CE: 06-071-003

संनह्यतां पदातीनां हयानां चैव भारत
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत्

BORI CE: 06-071-004

ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत
व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम्

MN DUTT: 04-076-002

संनह्यतां पदातीनां हयानां चैव भारत
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत्
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत
व्यूहं व्यूह महाबाहो मकरं शत्रुनाशनम्

M. N. Dutt: As the foot-soldiers donned their coats of mail and as steeds were furnished with trappings &c. Then O Bharata, on all sides was heard tremendous sound of drums and blare of conchs. Thereafter king Yudhishthira addressing Dhrishtadyumna said: “Arrange, O mighty-armed hero, the troops in the Makara array that is calculated to extirpate the enemy."

BORI CE: 06-071-005

एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः
व्यादिदेश महाराज रथिनो रथिनां वरः

BORI CE: 06-071-006

शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनंजयः
चक्षुषी सहदेवश्च नकुलश्च महारथः
तुण्डमासीन्महाराज भीमसेनो महाबलः

BORI CE: 06-071-007

सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः

MN DUTT: 04-076-003

एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः
व्यादिदेश महाराज रथिनो रथिनां वरः
शिरोऽभूद् दुपदस्तस्य पाण्डवश्च धनंजयः
चक्षुषी सहदेवश्च नकुलश्च महारथः

MN DUTT: 04-076-004

तुण्डमासीन्महाराज भीमसेनो महाबलः
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः
सात्यकिधर्मराजश्च व्यूहग्रीवां समास्थिताः
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः

M. N. Dutt: Thus spoken to by the son of Pritha (Yudhishthira) that mighty car-warrior Dhrishtadyumna, O sovereign, proclaimed that order among the car-warrior (for forming the Makara array). King Drupada and the Pandava Dhananjaya formed its head, Sahadeva along with the mighty car-warriors Nakula constituted its two eyes. Bhimasena endued with great strength, O king, formed its beak. The son of Subhadra, the sons of Draupadi, the Rakshasa Ghatotkacha. Satyaki and the very virtuous king Yudhishthira were stationed on the neck of that array. Virata, the leader of a division, O monarch, formed its back.

BORI CE: 06-071-008

पृष्ठमासीन्महाराज विराटो वाहिनीपतिः
धृष्टद्युम्नेन सहितो महत्या सेनया वृतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-071-009

केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः
धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान्
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे

MN DUTT: 04-076-005

धृष्टद्युम्नेन सहितो महत्या सेनयावृतः
केकया भ्रातरः पञ्च वामपार्श्व समाश्रिताः
धृष्टकेतुर्नरव्याघ्रश्चेकितानश्च वीर्यवान्
दक्षिणं पक्षमाश्रित्य स्थितौ व्यूहस्य रक्षणे

M. N. Dutt: The five Kaikeya brothers, united with Dhrishtadyumna and supported by a mighty division, stationed themselves on its left wing. Dhrishtaketu the foremost of men and Chekitana endued with prowess, stationing themselves on the right wing, prepared themselves for the defence of array.

BORI CE: 06-071-010

पादयोस्तु महाराज स्थितः श्रीमान्महारथः
कुन्तिभोजः शतानीको महत्या सेनया वृतः

MN DUTT: 04-076-006

पादयोस्तु महाराज स्थितः श्रीमान् महारथः
कुन्तिभोजः शतानीको महत्या सेनया वृतः

M. N. Dutt: O mighty monarch, at the feet of that array were stationed the ever prosperous and mighty car-warrior namely the Kuntibhoja, and Shatanika supported by a large division.

BORI CE: 06-071-011

शिखण्डी तु महेष्वासः सोमकैः संवृतो बली
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ

MN DUTT: 04-076-007

शिखण्डी तु महेष्वासः सोमकैः संवृतो बली
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ

M. N. Dutt: The fierce bowman Shikhandin, of great prowess being surrounded by the Somakas, together with Iravan, was stationed in the tail of that array.

BORI CE: 06-071-012

एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः
सूर्योदये महाराज पुनर्युद्धाय दंशिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-076-008

एवमेतं महाव्यूह व्यूह्य भारत पाण्डवाः
समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः

M. N. Dutt: Thus 0 Bharata, disposing their troops in this array, the Pandavas, O mighty monarch, donning their mails and desirous of battle at sunrise.

BORI CE: 06-071-013

कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः
समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः

MN DUTT: 04-076-009

कौरवानभ्ययुस्तूर्ण हस्त्यश्वरथपत्तिभिः
समुच्छ्रितैर्ध्वजैश्छत्रैः शस्त्रैश्च विमलैः शितैः

M. N. Dutt: Rushed against the Kauravas with impetuosity, supported by their elephantswarriors, car-warrior, cavalry and infantry as also with their standard, and umbrellas, and effulgent and shinning weapons upraised.

BORI CE: 06-071-014

व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव
क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम्

MN DUTT: 04-076-010

व्यूढं दृष्ट्वा तु तत् सैन्यं पिता देवव्रतस्तव
क्रौञ्चैन महता राजन् प्रत्यव्यूहत वाहिनीम्

M. N. Dutt: Beholding the troops of the Pandavas thus disposed of, your sire Devavrata, O king, arranged his troops in a counter-array figuring a huge crane.

BORI CE: 06-071-015

तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत
अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर

MN DUTT: 04-076-011

तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत
अश्वत्थामा कृपश्चैव चक्षुरासीन्नरेश्वर

M. N. Dutt: In its beak was placed that mighty bowman the son of Bharadvaja; and O ruler of man, Ashvatthama and Kripa formed its two eyes.

BORI CE: 06-071-016

कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्

MN DUTT: 04-076-012

कृतवर्मा तु सहितः काम्बोजवरबाह्निकैः
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्

M. N. Dutt: Kritavarma the foremost of all bowman together with the king of the Kambojas and with the Balhikas, was O foremost of men, placed in the head of that array.

BORI CE: 06-071-017

ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः

MN DUTT: 04-076-013

ग्रीवायं शूरसेनश्च तव पुत्रश्च मारिष
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः

M. N. Dutt: Shurasena and your son Duryodhana, O Bharata, surrounded by numerous kings, was stationed in its neck, O mighty sovereign.

BORI CE: 06-071-018

प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः

MN DUTT: 04-076-014

प्राग्ज्योतिषस्तु सहितो मद्रसौवीरकेकयैः
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः

M. N. Dutt: The ruler of the Pragjyotishas, united with the Madras, the Souviras and the Kaikeyas, and supported by a large division, was, O foremost of men, placed in its breast.

BORI CE: 06-071-019

स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः
वामं पक्षं समाश्रित्य दंशितः समवस्थितः

MN DUTT: 04-076-015

स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः
वामपक्षं समाश्रित्य दंशितः समवस्थितः

M. N. Dutt: Susharma the ruler of Prasthala, clad in mail and supported by his own division stationing himself in its left wing, stood ready for battle.

BORI CE: 06-071-020

तुषारा यवनाश्चैव शकाश्च सह चूचुपैः
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत

MN DUTT: 04-076-016

तुषारा यवनाश्चैव शकाश्च सह चूचुपैः
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत

M. N. Dutt: The Tusharas, the Yavanas, the Shakas, together with the Chuchupa, placing themselves in the right wing of that array prepared for battle, O Bharata.

BORI CE: 06-071-021

श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम्

BORI CE: 06-071-022

ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह
सूर्योदये महाराज ततो युद्धमभून्महत्

MN DUTT: 04-076-017

श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम्
ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह
सूर्योदये महाराज ततो युद्धमभून्महत्

M. N. Dutt: Shrutayush and Shatayush and the some of Somadatta, O Sire, supporting one another, stood in the rear of that array. Then the Pandavas rushed to battle with the Kurus. At sun rise, O mighty monarch, the engagement commenced.

BORI CE: 06-071-023

प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः
हयारोहा हयारोहान्रथिनश्चापि सादिनः

MN DUTT: 04-076-018

प्रतीयू रथिनो नागा नागांश्च रथिनो ययुः
हयारोहान् रथारोहा रथिनश्चापि सादिनः
सादिनश्च हयान् राजन् रथिनश्च महारणे
हस्त्यारोहान् हयारोहा रथिनः सादिनस्तथा

M. N. Dutt: Elephants rushed against car-warrior and car-warrior proceeded against elephants. Horse-soldiers rushed against horse-soldiers, and car-warrior also advanced towards horsesoldiers. Horse-soldiers, O king, also rushed against horses and elephants in that dreadful fight; also, o king, elephant-riders proceeded against elephant-riders and cavalry.

BORI CE: 06-071-024

सारथिं च रथी राजन्कुञ्जरांश्च महारणे
हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-071-025

रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः

MN DUTT: 04-076-019

रथिनः पत्तिभिः सार्धं सादिनचापि पत्तिभिः
अन्योन्यं समरे राजन् प्रत्यधावन्नमर्षिताः

M. N. Dutt: Car-warriors encountered foot-soldiers, and cavalry-soldiers also engaged with the infantry. Thus, O king, excited with wrath, they rushed against one another in that battle.

BORI CE: 06-071-026

भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी

MN DUTT: 04-076-020

भीमसेनार्जुनमैगुप्ता चान्यैर्महारथैः
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी

M. N. Dutt: The army of the Pandavas, defended by Bhimasena, Arjuna and the twins Nakula and Sahadeva, as also by other mighty car-warrior, appeared beautiful like the sky bespangled with stars in a dark night. as

BORI CE: 06-071-027

तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः
तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता

MN DUTT: 04-076-021

तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभि
तवापि च वभौ सेना ग्रहैद्यौरिव संवृता

M. N. Dutt: So also, your troops, O king, with Bhishma, Drona, Kripa, Shalya, Duryodhana and others, appeared beautiful like the firmament covered with the planets.

BORI CE: 06-071-028

भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी
अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम्

MN DUTT: 04-076-022

भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी
अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम्

M. N. Dutt: Bhimasena the son of Kunti, endued with great prowess, beholding Drona, rushed against the division of Bharadvaja's son, being borne by fleetest steeds.

BORI CE: 06-071-029

द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः
विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान्

MN DUTT: 04-076-023

द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः
विव्याध समरश्लाघी मर्माण्युद्दिश्य वीर्यवान्

M. N. Dutt: The highly powerful Drona, waxing worth, in that battle, O monarch, pierced Bhishma with nine shafts made of iron directing them towards his vital parts.

BORI CE: 06-071-030

दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे
सारथिं प्रेषयामास यमस्य सदनं प्रति

MN DUTT: 04-076-024

दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे
सारथिं प्रेषयामास यमस्य सदनं प्रति

M. N. Dutt: Thus wounded sore in that battle by the son of Bharadvaja, Bhima dispatched the latter's charioteer to the regions of the of Death.

BORI CE: 06-071-031

स संगृह्य स्वयं वाहान्भारद्वाजः प्रतापवान्
व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः

MN DUTT: 04-076-025

स संचह्य स्वयं वाहान् भारद्वाजः प्रतापवान्
व्यधमत् पाण्डवीं सेनां तूलराशिमिवानलः

M. N. Dutt: Then that son of Bharadvaja endued with prowess, himself holding the reins of his steeds, began to consume the Pandava host like fire consuming a heap of cotton.

BORI CE: 06-071-032

ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम
सृञ्जयाः केकयैः सार्धं पलायनपराभवन्

MN DUTT: 04-076-026

ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तमाः
सृञ्जयाः केकयैः सार्धं पलायनपराऽभवन्

M. N. Dutt: Thus slaughtered by Bhishma and Drona, O foremost men, the Srinjayas with the Kaikeyas took to their heels.

BORI CE: 06-071-033

तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम्
मुह्यते तत्र तत्रैव समदेव वराङ्गना

MN DUTT: 04-076-027

तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम्
मुह्यते तत्र तत्रैव समदेव वराङ्गना

M. N. Dutt: So also your soldiers, mangled by Bhima and Arjuna, were deprived of their senses even where they stood, like an excellent damsel fainting away in consequence of wounded pride.

BORI CE: 06-071-034

अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये
आसीद्व्यतिकरो घोरस्तव तेषां च भारत

MN DUTT: 04-076-028

अभिद्येतां ततो व्यूहौ तस्मिन् वीरवरक्षये
आसीद् व्यतिकरो घोरस्तव तेषां च भारत

M. N. Dutt: In that battle, in which many excellent heroes lost their lives, the array of your soldiers as well as that of the Pandavas was shattered and broken and O Bharata, great distress overwhelmed the two armies.

BORI CE: 06-071-035

तदद्भुतमपश्याम तावकानां परैः सह
एकायनगताः सर्वे यदयुध्यन्त भारत

MN DUTT: 04-076-029

तदद्भुतमपश्याम तावकानां परैः सह
एकायनगताः सर्वे यदयुध्यन्त भारत

M. N. Dutt: Then, O Bharata, we beheld a delightful sight, when your warriors fought with the enemy, both inspired with a singleness of purpose.

BORI CE: 06-071-036

प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते
युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः

MN DUTT: 04-076-030

प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशाम्पते
युयुधुः पाण्डवाश्चैव कौरवाश्च महाबलाः

M. N. Dutt: In that battle, O lord of men, the Pandavas and the Kauravas, fought with one another hurling weapons at one another.

Home | About | Back to Book 06 Contents | ← Chapter 70 | Chapter 72 →