Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 072

BORI CE: 06-072-001

धृतराष्ट्र उवाच
एवं बहुगुणं सैन्यमेवं बहुविधं परम्
व्यूढमेवं यथाशास्त्रममोघं चैव संजय

MN DUTT: 04-077-001

धृतराष्ट्र उवाच एवं बहुगुणं सैन्यमेवं बहुविधं पुरा
व्यूढमेवं यथाशास्त्रममोघं चैव संजय

M. N. Dutt: Dhritarashtra said Our army is endued with many excellent attributes and composed of various kinds of troops and its efficiency is great. O Sanjaya it is disposed of in perfect accordance to the rules of the military science; so it should to be ever crowned with success.

BORI CE: 06-072-002

पुष्टमस्माकमत्यन्तमभिकामं च नः सदा
प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम्

MN DUTT: 04-077-002

हृष्टमस्माकमत्यन्तमभिकामं च नः सदा
प्रह्वमव्यसनोपेतं पुरस्ताद् दृष्टविक्रमम्

M. N. Dutt: The warriors therein are very much devoted to our interest, and are ever attached to us. They are disciplined and free from the vices of lust and anger. Their prowess has been tested before.

BORI CE: 06-072-003

नातिवृद्धमबालं च न कृशं न च पीवरम्
लघुवृत्तायतप्रायं सारगात्रमनामयम्

MN DUTT: 04-077-003

नातिवृद्धमबालं च न कृशं न च पीवरम्
लघुवृत्तायतप्रायं सारयोधमनामयम्

M. N. Dutt: Thus are neither very old nor very young; they are neither lean nor very corpulent. They are of active habits, well-built, strong bodied, and free from any disease.

BORI CE: 06-072-004

आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम्
असियुद्धे नियुद्धे च गदायुद्धे च कोविदम्

MN DUTT: 04-077-004

आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम्
असियुद्धे नियुद्धे च गदायुद्धे च कोविदम्

M. N. Dutt: They are clad in coats of mail and well furnished with offensive weapons they are accomplished in the use of all kinds of weapons and are masters in fighting with swords, with maces and even with bare arms.

BORI CE: 06-072-005

प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च
भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः

BORI CE: 06-072-006

कम्पनेषु च चापेषु कणपेषु च सर्वशः
क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम्

MN DUTT: 04-077-005

प्रासर्धितोमरेष्वाजौ परिघेष्वायसेषु च
भिन्दिपालेषु शक्तीषु मुसलेषु च सर्वशः
कम्पनेषु च चापेषु कणपेषु च सर्वशः
क्षेपणीयेषु चित्रेषु मुष्टयुद्धेषु च क्षमम्

M. N. Dutt: They are well practiced in the use of lances, sabers, darts, iron bludgeons, short shafts, javelins and mallets.

BORI CE: 06-072-007

अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम्
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम्

MN DUTT: 04-077-006

अपरोक्षं च विद्यासु व्यायामे च कृतश्रमम्
शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम्

M. N. Dutt: They are well disciplined in the exercise of all kinds of weapons, and are experts in mounting on and descending from vehicles, in moving forward and in falling back,

BORI CE: 06-072-008

आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते
सम्यक्प्रहरणे याने व्यपयाने च कोविदम्

MN DUTT: 04-077-007

आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते
सम्यक् प्रहरणे याने व्यपयाने च कोविदम्
नागाश्वरथयानेषु बहुशः सुपरीक्षितम्

M. N. Dutt: In striking down effectually, in marching forward, and in retreating back; they have been examined in the management of steeds, elephants, and chariots.

BORI CE: 06-072-009

नागाश्वरथयानेषु बहुशः सुपरीक्षितम्
परीक्ष्य च यथान्यायं वेतनेनोपपादितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-077-008

परीक्ष्य च यथान्यायं वेतनेनोपपादितम्
न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः

M. N. Dutt: Being duly tested, they have been employed on pay and not for the sake of fainily relationship.

BORI CE: 06-072-010

न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः
न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः

BORI CE: 06-072-011

समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम्
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च

BORI CE: 06-072-012

सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः
लोकपालोपमैस्तात पालितं लोकविश्रुतैः

BORI CE: 06-072-013

बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः
अस्मानभिगतैः कामात्सबलैः सपदानुगैः

BORI CE: 06-072-014

महोदधिमिवापूर्णमापगाभिः समन्ततः
अपक्षैः पक्षसंकाशै रथैर्नागैश्च संवृतम्

BORI CE: 06-072-015

नानायोधजलं भीमं वाहनोर्मितरङ्गिणम्
क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम्

BORI CE: 06-072-016

ध्वजभूषणसंबाधं रत्नपट्टेन संचितम्
वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम्

BORI CE: 06-072-017

अपारमिव गर्जन्तं सागरप्रतिमं महत्
द्रोणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा

BORI CE: 06-072-018

कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा
भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः

BORI CE: 06-072-019

गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः
यदहन्यत संग्रामे दिष्टमेतत्पुरातनम्

BORI CE: 06-072-020

नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः
ऋषयो वा महाभागाः पुराणा भुवि संजय

BORI CE: 06-072-021

ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसंपदा
वध्यते यत्र संग्रामे किमन्यद्भागधेयतः

MN DUTT: 04-077-008

परीक्ष्य च यथान्यायं वेतनेनोपपादितम्
न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः

MN DUTT: 04-077-009

न सौहृदबलैर्वापि नाकुलीनपरिग्रहै: :
समृद्धजनमार्यं च तुष्टसम्बन्धिबान्धवम्
कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च
स्वजनैस्तु नरैर्मुख्यैर्बहुशो दृष्टकर्मभिः
लोकपालोपमैस्तात पालितं लोकविश्रुतम्
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसम्मतैः
अस्मानभिगतैः कामात् सबलैः सपदानुगैः
महोदधिमिवापूर्णमापगाभिः समन्ततः

MN DUTT: 04-077-010

अपक्षैः पक्षिसंकाशै रथै गैश्च संवृतम्
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम्

MN DUTT: 04-077-011

क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम्
ध्वजभूषणसम्बाधं रत्नपट्टसुसंचितम्

MN DUTT: 04-077-012

परिधावद्भिरश्वैश्च वायुवेगविकम्पितम्
अपारमिव गर्जन्तं सागरप्रतिमं महत्

MN DUTT: 04-077-013

द्रोणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा

MN DUTT: 04-077-014

भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्निकैः
गुप्तं प्रवीरैलॊकैश्च सारवद्भिर्महात्मभिः

MN DUTT: 04-077-015

यदहन्यत संग्रामे दैवमत्र पुरातनम्
नैतादृशं समुद्योगं दृष्टवन्तो हि मानुषाः
ऋषयो वा महाभागाः पुराणा भुवि संजय
ईदृशोऽपि बलौघस्तु संयुक्तः शस्त्रसम्पदा

MN DUTT: 04-077-016

वध्यते यत्र संग्रामे किमन्यद् भागधेयतः
विपरीतमिदं सर्वं प्रतिभाति हि संजय

M. N. Dutt: Being duly tested, they have been employed on pay and not for the sake of fainily relationship. Nor for the sake of friendship, nor for connections through marriage and birth. They are all honorable and prosperous and all their relatives have been honoured and well treated by ourselves. We have done many good services to them; they are also all illustrious men, possessed of great intelligence. They are again defended, O son, by many best of men endued with great lightness, of great achievements, of world-wide renown and resembling the protectors of the worlds themselves they are protected by numerous Kshatriya esteemed throughout the earth who have, out of their own accord, taken our side with their followers and force. Truly our army is like the vast ocean swelling with the waters of various streams flowing into it from all sides. Our army teems with chariots which though destitute of wings are capable of moving like the winged rangers of the sky; it abounds also in elephants. Myriads of fierce warriors constitute the waters of that ocean and the various vehicles constitute its numerous waves. Innumerable maces, dares, arrows and lances form the oars plied on it. It abounds in standards and ornaments and is full of cloths of gold embossed with gems. The running vehicles constitute the wind that lashes that ocean into fury. It really resembles the extensive and scoreless sea roaring (in fury). That army of ours is again protected by Drona and Bhishma; so also it is defended by Kritavarma, Kripa and Dushasana and by others headed by Jayadratha. By Bhagadatta and Vikarna, by the son of Drona, by Subala and by the ruler of the Balhikas. Thus protected by many foremost of men, all endued with strength and possessed of generous souls. If that army be still slaughtered in battle, it is indeed due to predestined Fate. Neither man, nor illustrious and ancient sages, O Sanjaya, ever saw on earth such extensive preparations for battle. That such a large army well-supplied with the implements and sinews of war. Should be slain in battle, alas, what can it be due to but Destiny? All this appears to be unnatural, O Sanjaya.

BORI CE: 06-072-022

विपरीतमिदं सर्वं प्रतिभाति स्म संजय
यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-072-023

अथ वा पाण्डवार्थाय देवास्तत्र समागताः
युध्यन्ते मामकं सैन्यं यदवध्यन्त संजय

MN DUTT: 04-077-017

यत्रेदृशं बलं घोरं पाण्डवान्नातरद् रणे
पाण्डवाार्थाय नियतं देवास्तत्र समागताः
युध्यन्ते मामकं सैन्यं यथाऽध्यत संजय

M. N. Dutt: This all appears me reverse to listen that so vast army could not face and defeat Pandavas in battle. O Sanjaya! The gods come in support of Pandavas definitely and battle against my army. This is the reason, it is being slaughtered in uncountable numbers day-to-day.

BORI CE: 06-072-024

उक्तो हि विदुरेणेह हितं पथ्यं च संजय
न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम

MN DUTT: 04-077-018

उक्तो हि विदुरेणाहं हितं पथ्यं च नित्यशः
न च जग्राहः तन्मन्दः पुत्रो दुर्योधनो मम

M. N. Dutt: Vidura had often advised what would have been beneficial and profitable; but my wicked son Duryodhana would not accept his counsel.

BORI CE: 06-072-025

तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः
आसीद्यथागतं तात येन दृष्टमिदं पुरा

MN DUTT: 04-077-019

तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः
आसीद् यथागतं तात येन दृष्टमिदं पुरा

M. N. Dutt: I think the prophetic and high-souled Vidura had foreseen all that is happening at present; and hence his thought was so.

BORI CE: 06-072-026

अथ वा भाव्यमेवं हि संजयैतेन सर्वथा
पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा

MN DUTT: 04-077-020

अथवा भाव्यमेवं हि संजयैतेन सर्वथा
पुरा धात्रा यथा सृष्टं तत् तथा नैतदन्यथा

M. N. Dutt: Or it may be, O Sanjaya, that all this had been predestined by the Creator; and what is pre-ordained by him must happen as ordained and can not be other wise.

Home | About | Back to Book 06 Contents | ← Chapter 71 | Chapter 73 →