Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 073

BORI CE: 06-073-001

संजय उवाच
आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम्
न हि दुर्योधनस्तानि पश्यते भरतर्षभ
यानि त्वं दृष्टवान्राजन्धर्मसंकरकारिते

MN DUTT: 04-078-001

संजय उवाच आत्मदोषात् राजन् प्राप्तं व्यसनमीदृशम्
न हि दुर्योधनस्तानि पश्यते भरतर्षभ
यानि त्वं दृष्टवान् राजन् धर्मसंकरकारिते
तव दोषात् पुरा वृत्तं द्यूतमेव विशाम्पते

M. N. Dutt: Sanjaya said Through your won wickedness, O monarch, have you been overwhelmed with this calamity. Those faults, O foremost of the Bharatas, in that sinful conduct towards the Pandavas of which you were cognizant, O king, were not descried by Duryodhana. It was through your fault, O ruler of men, that the game at dice was played in days past.

BORI CE: 06-073-002

तव दोषात्पुरा वृत्तं द्यूतमेतद्विशां पते
तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः
त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना

MN DUTT: 04-078-002

तव दोषेण युद्धं च प्रवृत्तं सह पाण्डवैः
त्वमेवाद्य फलं भुक्षे कृत्वा किल्बिषमात्मना

M. N. Dutt: And it is through your fault also that this battle with the Pandavas has been brought about. Do you now reap the fruit of that sin which you have already committed.

BORI CE: 06-073-003

आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते
इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम्

MN DUTT: 04-078-003

आत्मनैव कृतं कर्म आत्मनैवोपभुज्यते
इह च प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम्

M. N. Dutt: One reaps the fruits of actions done by himself; so, O monarch, do you reap here and hereinafter the fruits of your won actions.

BORI CE: 06-073-004

तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत्
शृणु युद्धं यथावृत्तं शंसतो मम मारिष

MN DUTT: 04-078-004

तस्माद् राजन् स्थिरो भूत्वा प्राप्येदं व्यसनं महत्
शृणु युद्धं यथावृत्तं शंसती मे नराधिप

M. N. Dutt: O monarch, through overwhelmed with this calamity, be still patient, and listen to the account of the battle as it happened, as I, O sire, go on recounting it.

BORI CE: 06-073-005

भीमसेनस्तु निशितैर्बाणैर्भित्त्वा महाचमूम्
आससाद ततो वीरः सर्वान्दुर्योधनानुजान्

BORI CE: 06-073-006

दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम्
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम्

BORI CE: 06-073-007

चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च
एतानन्यांश्च सुबहून्समीपस्थान्महारथान्

BORI CE: 06-073-008

धार्तराष्ट्रान्सुसंक्रुद्धान्दृष्ट्वा भीमो महाबलः
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम्

MN DUTT: 04-078-005

भीमसेनः सुनिशितैर्वाणैर्भित्त्वा महाचमूम्
आससाद ततो वीरः सर्वान् दुर्योधनानुजान्
दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम्
जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम्
चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च
एतांश्चान्यांश्च सुबहून् समीपस्थान् महारथान्
धार्तराष्ट्रान् सुसंक्रुद्धान् दृष्ट्वा भीमो महारथः
भीष्मेण समरे गुप्तां प्रविवेश महाचमूम्

M. N. Dutt: Having shattered the ranks of your mighty army with his well well sharpened sharpened shafts Bhimasena, endued with heroism, encountered all the younger brothers of Duryodhana. Duryodhana, Durvishaha, Dusaha, Durmada, Jaya, Jayatsena, Vikarna, Chitrasena, Sudarshana, Charuchitra, Suvarma, Dushkarna, and Karna beholding these and many other mighty car-warriors of the Dhritarashtra near enough to himself, all excited with wrath, Bhimasena, endued with great strength, in that battle penetrated into the ranks of your mighty army protected by Bhishma himself.

BORI CE: 06-073-009

अथाह्वयन्त तेऽन्योन्यमयं प्राप्तो वृकोदरः
जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-078-006

अथालोक्य प्रविष्टं तमूचुस्ते सर्व एव तु
जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः

M. N. Dutt: Then seeing him standing amongst them all those kings said; Let us torture this one till he is deprived of his life.

BORI CE: 06-073-010

स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः

MN DUTT: 04-078-007

स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः
प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः

M. N. Dutt: Then that of Pritha (Bhima) encompassed by those brothers of his, all resolved (to slay him) appeared like the sun surrounded by the unpropitious planets and the time of the world's annihilation.

BORI CE: 06-073-011

संप्राप्य मध्यं व्यूहस्य न भीः पाण्डवमाविशत्
यथा देवासुरे युद्धे महेन्द्रः प्राप्य दानवान्

MN DUTT: 04-078-008

सम्प्राप्यमध्यं सैन्यस्य न भीः पाण्डवमाविशत्
यथा देवासुरे युद्धे महेन्द्रं प्राप्य दानवान्

M. N. Dutt: Though then the son of Pandu (Bhima) was in the very heart of the Kaurava array fear did son not overwhelm him as it did not overwhelm Indra in the midst of the Danava host during the fight, in days of old, between the Asuras and the celestial.

BORI CE: 06-073-012

ततः शतसहस्राणि रथिनां सर्वशः प्रभो
छादयानं शरैर्घोरैस्तमेकमनुवव्रिरे

MN DUTT: 04-078-009

ततः शतसहस्राणि रथिनां सर्वशः प्रभो
उद्यतानि शरैस्तीद्वैस्तमेकं परिवविरे

M. N. Dutt: Then hundreds and thousands of carwarrior furnished with all kinds of weapons, all ready for the battle, assailed his single self with dreadful arrows.

BORI CE: 06-073-013

स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः
जघान समरे शूरो धार्तराष्ट्रानचिन्तयन्

MN DUTT: 04-078-010

स तेषां प्रवरान् योधान् हस्त्यश्वरथसादिनः
जघान समरे शूरो धार्तराष्ट्रानचिन्तयन्

M. N. Dutt: Thereat the heroic Bhima unmindful of the sons of Dhritarashtra, slow in that battle many foremost (hostile) warriors, including elephantriders, cavalry-soldiers, car-warrior and others.

BORI CE: 06-073-014

तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम्
समस्तानां वधे राजन्मतिं चक्रे महामनाः

MN DUTT: 04-078-011

तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम्
समस्तानां वधे राजन् मतिं चक्रे महामनाः

M. N. Dutt: And knowing the intention of those cousins of his who were all resolved to slay him, Bhimasena, possessed of great strength determined. O king, to slay them all.

BORI CE: 06-073-015

ततो रथं समुत्सृज्य गदामादाय पाण्डवः
जघान धार्तराष्ट्राणां तं बलौघमहार्णवम्

MN DUTT: 04-078-012

ततो रथं समुत्सृज्य गदामादायें पाण्डवः
जघान धार्तराष्ट्राणां तं बलौघं महार्णवम्

M. N. Dutt: Thereafter, leaving aside his car and grasping his mace, that son of Pandu (Bhima) began to smite down that ocean like host belonging to the sons of Dhritarashtra.

BORI CE: 06-073-016

भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः
द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः

MN DUTT: 04-078-013

भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः
द्रोणमुत्सृज्य तरसा प्रययौ यत्र सौबलः

M. N. Dutt: When Bhimasena had thus broken the Kaurava host, Dhrishtadyumna the son of Prishata, abandoning Drona hide there where Subala's son was.

BORI CE: 06-073-017

विदार्य महतीं सेनां तावकानां नरर्षभः
आससाद रथं शून्यं भीमसेनस्य संयुगे

MN DUTT: 04-078-014

निवार्य महतीं सेनां तावकानां नरर्षभः
आससाद रथं शून्यं भीमसेनस्य संयुगे

M. N. Dutt: That foremost of men, checking the mighty army of your sons, approached, in that battle, the car of Bhima left empty by himself.

BORI CE: 06-073-018

दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम्
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः

MN DUTT: 04-078-015

दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम्
धृष्टद्युम्नो महाराज दुर्मना गतचेतनः

M. N. Dutt: Seeing, in that conflict, Vishoka the charioteer of Bhimasena, Dhrishtadyumna, O mighty monarch, became depressed in mind and was deprived of his senses.

BORI CE: 06-073-019

अपृच्छद्बाष्पसंरुद्धो निस्वनां वाचमीरयन्
मम प्राणैः प्रियतमः क्व भीम इति दुःखितः

MN DUTT: 04-078-016

अपृच्छद् वाष्पसंरुद्धो निःश्वसन वाचमीरयन्
मम प्राणैः प्रियतमः क्व भीम इति दुःखितः

M. N. Dutt: Overwhelmed with grief, his voice choked up with tears and breathing heavily he questioned Vishoka saying: “Where is Bhimasena, dearer to me than my own life?"

BORI CE: 06-073-020

विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः
संस्थाप्य मामिह बली पाण्डवेयः प्रतापवान्

MN DUTT: 04-078-017

विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः
संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी

M. N. Dutt: Thereupon, folding his palm, Vishoka thus replied to Dhrishtadyumna saving: Leaving me here, the mighty son of Pandu (Bhima), possessed of great strength.

BORI CE: 06-073-021

प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम्
मामुक्त्वा पुरुषव्याघ्र प्रीतियुक्तमिदं वचः

MN DUTT: 04-078-018

प्रविष्टो धार्तराष्ट्राणामेतद् बलमहार्णवम्
मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः

M. N. Dutt: Has, alone and unsupported entered into the ocean like host of the sons of Dhritarashtra. He said to me, O foremost of men, these cheerful words.

BORI CE: 06-073-022

प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम्
यावदेतान्निहन्म्याशु य इमे मद्वधोद्यताः

MN DUTT: 04-078-019

प्रतिपालय मां सूत नियम्याश्वान् मुहूर्तकम्
यावदेतान् निहन्म्यद्य य इमे मद्वधोद्यताः

M. N. Dutt: Wait for me, O charioteer, restraining the steeds for a moment only, until I slay these that are resolved to destroy me.

BORI CE: 06-073-023

ततो दृष्ट्वा गदाहस्तं प्रधावन्तं महाबलम्
सर्वेषामेव सैन्यानां संघर्षः समजायत

MN DUTT: 04-078-020

ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम्
सर्वेषामेव सैन्यानां संहर्षः समजायत

M. N. Dutt: Beholding then the highly powerful Bhima running mace in hand, all the car-warriors were transported with joy.

BORI CE: 06-073-024

तस्मिंस्तु तुमुले युद्धे वर्तमाने भयानके
भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव

MN DUTT: 04-078-021

तस्मिन् सुतुमुले युद्धे वर्तमाने भयानके
भित्त्वा राजन् महाव्यूहं प्रविवेश वृकोदरः

M. N. Dutt: And when when that awful and general engagement raged, O monarch, you friend, breaking through the hostile ranks penetrated into it.

BORI CE: 06-073-025

विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽपि पार्षतः
प्रत्युवाच ततः सूतं रणमध्ये महाबलः

BORI CE: 06-073-026

न हि मे विद्यते सूत जीवितेऽद्य प्रयोजनम्
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः

MN DUTT: 04-078-022

विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः
प्रत्युवाच ततः सूतं रणमध्ये महाबलः
न हि मे जीवितेनापि विद्यतेऽद्य प्रयोजनम्
भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः

M. N. Dutt: Listening to these words of Vishoka Dhrishtadyumna the son of Prishata, possess of great strength, replied to the charioteer on the filed of battle saying: If today, discarding my affection for the Pandavas, I am to abandon Bhimasena in the fight, what needs have I then of my very life?

BORI CE: 06-073-027

यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति
एकायनगते भीमे मयि चावस्थिते युधि

MN DUTT: 04-078-023

यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति
एकायनगते भीमे मयि चावस्थिते युधि

M. N. Dutt: What will the Kshatriya say of me if I return without Bhima (from the filed of battle)? What will they say of me when they will hear that Bhima alone entered into the hostile ranks though I was there to help him in the conflict?

BORI CE: 06-073-028

अस्वस्ति तस्य कुर्वन्ति देवाः साग्निपुरोगमाः
यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहान्

MN DUTT: 04-078-024

अस्वस्ति तस्य कुर्वन्ति देवाः शक्रपुरोगमाः
यः सहायान् परित्यज्य स्वस्तिमानाव्रजेद् गृहम्

M. N. Dutt: The gods headed by Shakra himself visit him with evil who abandoning his supporters in battle, returns home unscathed.

BORI CE: 06-073-029

मम भीमः सखा चैव संबन्धी च महाबलः
भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम्

MN DUTT: 04-078-025

मम भीमः सखा चैव सम्बन्धी च महाबलः
भक्तोऽस्मान् भक्तिमांश्चाहं तमप्यरिनिषूदनम्

M. N. Dutt: Moreover that highly powerful Bhima is my friend and relative. He is devoted to me, and I cherish a great devotion for that slayer of foes.

BORI CE: 06-073-030

सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः
निघ्नन्तं मामरीन्पश्य दानवानिव वासवम्

MN DUTT: 04-078-026

सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः
निघ्नन्तं मां रिपून् पश्य दानवानिव वासवम्

M. N. Dutt: I shall therefore penetrate there where Vrikodara has already gone. see me slay the foes like Vasava slaying the Danavas”.

BORI CE: 06-073-031

एवमुक्त्वा ततो वीरो ययौ मध्येन भारतीम्
भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः

BORI CE: 06-073-032

स ददर्श ततो भीमं दहन्तं रिपुवाहिनीम्
वातं वृक्षानिव बलात्प्रभञ्जन्तं रणे नृपान्

MN DUTT: 04-078-027

एवमुक्त्वा ततो वीरो ययौ मध्येन भारत
भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः
स ददर्श तदा भीमं दहन्तं रिपुवाहिनीम्
वातो वृक्षानिव बलात् प्रभञ्जन्तं रणे रिपून्

M. N. Dutt: Having thus spoken that hero 0 Bharata, advanced through the centre of the hostile ranks following the track (opened and ) marked by Bhima with the elephants crushed by his mace. Then he (Dhrishtadyumna) beheld Bhima consuming the troops of the enemy and crushing in the conflict, many kings, like so many trees.

BORI CE: 06-073-033

ते हन्यमानाः समरे रथिनः सादिनस्तथा
पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत्

MN DUTT: 04-078-028

ते वध्यमानाः समरे रथिनः सादिनस्तथा
पादाता दन्तिनश्चैव चक्रुरार्तस्वरं महत्

M. N. Dutt: The car-warrior the cavalry-soldiers the foot-soldiers and the tuskers, being thus slaughtered in the fight, began to utter loud distressful cries.

BORI CE: 06-073-034

हाहाकारश्च संजज्ञे तव सैन्यस्य मारिष
वध्यतो भीमसेनेन कृतिना चित्रयोधिना

MN DUTT: 04-078-029

हाहाकारश्च संजयज्ञे तव सैन्यस्य मारिष
वध्यतो भीमसेनेन कृतिना चित्रयोधिना

M. N. Dutt: Cries of 'Oh and 'Alas'. O sire, arose from the ranks of your soldiers, as they were slaughtered by the accomplished Bhima versed in diverse modes of warfare.

BORI CE: 06-073-035

ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम्
अभीताः समवर्तन्त शस्त्रवृष्ट्या समन्ततः

MN DUTT: 04-078-030

ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम्
अभीताः समवर्तन्त शस्त्रवृष्ट्या परंतप

M. N. Dutt: Thereafter they (the Kaurava combatants) exercised in all sorts of weapons surrounding, Vrikodara, began fearlessly to pour a shower of weapons on him from all sides.

BORI CE: 06-073-036

अभिद्रुतं शस्त्रभृतां वरिष्ठं; समन्ततः पाण्डवं लोकवीरैः
सैन्येन घोरेण सुसंगतेन; दृष्ट्वा बली पार्षतो भीमसेनम्

MN DUTT: 04-078-031

अभिद्रुतं शस्त्रभृतां वरिष्ठं समन्ततः पाण्डवं लोकवीरः
सैन्येन घोरेण सुसंहितेन दृष्ट्वा बली पार्षतो भीमसेनम्

M. N. Dutt: Then that highly powerful son of Prishata, beheld that foremost of all wielders of weapons that hero of world-wide fame, that son of Pandu, viz., Bhimasena, charged on all sides by the serried and mighty ranks of the enemy:

BORI CE: 06-073-037

अथोपगच्छच्छरविक्षताङ्गं; पदातिनं क्रोधविषं वमन्तम्
आश्वासयन्पार्षतो भीमसेनं; गदाहस्तं कालमिवान्तकाले

MN DUTT: 04-078-032

अथोपगच्छच्छरविक्षताङ्गं पदातिनं क्रोधविषं वमन्तम्
आश्वासयन् पार्षतो भीमसेनं गदाहस्तं कालमिवान्तकाले

M. N. Dutt: And approaching Bhimasena, the son of Prishata comforted him whose body was mangled with shaft-cuts, who was treading on foot sand vomiting the poison of his anger and who was wielding his mace like the Destroyer himself as the time of the universal annihilation.

BORI CE: 06-073-038

निःशल्यमेनं च चकार तूर्ण;मारोपयच्चात्मरथं महात्मा
भृशं परिष्वज्य च भीमसेन;माश्वासयामास च शत्रुमध्ये

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-078-033

मारोपयच्चात्मरथे महात्मा
माश्वासयामास च शत्रुमध्ये

M. N. Dutt: That high-souled hero (Dhrishtadyumna) quickly plucked off the arrows from Bhima's body and took him up on his car, and embracing the latter warmly, the former comforted him even in the very midst of the enemy.

Corresponding verse not found in BORI CE

MN DUTT: 04-078-034

स्तस्मिन् विमर्दे महति प्रवृत्ते
अयं दुरात्मा दुपदस्य पुत्रः समागतो भीमसेनेन सार्धम्

M. N. Dutt: Thereat, in that conflict, your son, approaching his brothers, quickly said to them. "This wicked-souled son of Drupada has now joined Bhimasena.

BORI CE: 06-073-039

भ्रातॄनथोपेत्य तवापि पुत्र;स्तस्मिन्विमर्दे महति प्रवृत्ते
अयं दुरात्मा द्रुपदस्य पुत्रः; समागतो भीमसेनेन सार्धम्
तं यात सर्वे सहिता निहन्तुं; मा वो रिपुः प्रार्थयतामनीकम्

BORI CE: 06-073-040

श्रुत्वा तु वाक्यं तममृष्यमाणा; ज्येष्ठाज्ञया चोदिता धार्तराष्ट्राः
वधाय निष्पेतुरुदायुधास्ते; युगक्षये केतवो यद्वदुग्राः

BORI CE: 06-073-041

प्रगृह्य चित्राणि धनूंषि वीरा; ज्यानेमिघोषैः प्रविकम्पयन्तः
शरैरवर्षन्द्रुपदस्य पुत्रं; यथाम्बुदा भूधरं वारिजालैः
निहत्य तांश्चापि शरैः सुतीक्ष्णै;र्न विव्यथे समरे चित्रयोधी

MN DUTT: 04-078-034

स्तस्मिन् विमर्दे महति प्रवृत्ते
अयं दुरात्मा दुपदस्य पुत्रः समागतो भीमसेनेन सार्धम्

MN DUTT: 04-078-035

तं याम सर्वे महता बलेन मा वो रिपुः प्रार्थयतामनीकम्
श्रुत्वा तु वाक्यं तममृष्यमाणा ज्येष्ठाज्ञया नोदिता धार्तराष्ट्राः

MN DUTT: 04-078-036

वधाय निष्पेतुरुदायुधास्ते युगक्षये केतवो यद्वदुग्राः
प्रगृह्य चास्त्राणि धनूंषि वीरा ज्यां नेमिघोषैः प्रविकम्पयन्तः

MN DUTT: 04-078-037

शरैरवर्षन् द्रुपदस्य पुत्रं यथाम्बुदा भूधरं वारिजालैः
न विव्यथे समरे चित्रयोधी

M. N. Dutt: Thereat, in that conflict, your son, approaching his brothers, quickly said to them. "This wicked-souled son of Drupada has now joined Bhimasena. We shall proceed against him in close array in order to slay him, even before he, our enemy, challenges us to fight.” Hearing these words, the sons of Dhritarashtra, urged on by the command of their elder brother and unable to put up with the foe, With uplifted weapons fell to slaughter him (Dhrishtadyumna), like so many dreadful comets falling down at the hour of destruction at the end of a Yuga. Grasping beautiful bows and shaking the earth with the twang of their bows and the rattle of their car-wheels, those heroes, Showered arrows on the son of Drupada, like the clouds showering rain on mountain breasts. But the latter, accomplished in various modes of warfare, though thus wounded with keen-pointed shafts did not flinch.

BORI CE: 06-073-042

समभ्युदीर्णांश्च तवात्मजांस्तथा; निशाम्य वीरानभितः स्थितान्रणे
जिघांसुरुग्रं द्रुपदात्मजो युवा; प्रमोहनास्त्रं युयुजे महारथः
क्रुद्धो भृशं तव पुत्रेषु राज;न्दैत्येषु यद्वत्समरे महेन्द्रः

MN DUTT: 04-078-038

समभ्युदीर्णाश्च तवात्मजांस्तथा निशम्य वीरानभितः स्थितान् रणे
जिघांसुरुचं दुपदात्मजो युवा प्रमोहनास्त्रं युयुजे महारथः
क्रुद्धो भृशं तव पुत्रेषु राजन् दैत्येषु यद्वत् समरे महेन्द्रः
ततो व्यमुह्यन्त रणे नृवीराः प्रमोहनास्त्राहतबुद्धिसत्त्वाः

M. N. Dutt: On the other hand, O king, highly inflamed with rage against your sons, like Indra against he Asuras, that mighty car-warrior, the youthful son of Drupada, beholding your heroic sons stay before him in battle and exert their best for slaying him, placed on his bowstring the fierce dart called Pramohana, with a view to slay them all. Then those heroic warriors, having their senses and mind confounded by being struck with the Paramohana weapon lost all consciousness.

BORI CE: 06-073-043

ततो व्यमुह्यन्त रणे नृवीराः; प्रमोहनास्त्राहतबुद्धिसत्त्वाः
प्रदुद्रुवुः कुरवश्चैव सर्वे; सवाजिनागाः सरथाः समन्तात्
परीतकालानिव नष्टसंज्ञा;न्मोहोपेतांस्तव पुत्रान्निशम्य

MN DUTT: 04-078-039

प्रदुद्रुवुः कुरवश्चैव सर्वे सवाजिनागाः सरथाः समन्तात्
परीतकालानिव नष्टसंज्ञान् मोहोपेतांस्तव पुत्रान् निशम्य

M. N. Dutt: Seeing those sons of yours overwhelmed with a swoon and deprived of their senses, like those whose hours has come, thu Kaurava troops fled in all directions, with their steeds, elephants and chariots.

BORI CE: 06-073-044

एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः
द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः

MN DUTT: 04-078-040

एतस्मिन्नेव काले तु द्रोणः शस्त्रभृतां वरः
दुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः

M. N. Dutt: Meanwhile, Drona that foremost of all wielders of weapons, encountering Drupada, pierced him with there fierce arrows.

BORI CE: 06-073-045

सोऽतिविद्धस्तदा राजन्रणे द्रोणेन पार्थिवः
अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन्

MN DUTT: 04-078-041

सोऽतिविद्धस्ततो राजन् रणे द्रोणेन पार्थिवः
अपायाद् दुपदो राजन् पूर्ववैरमनुस्मरन्

M. N. Dutt: Thus, O king, wounded sore by Drona, that ruler of men, Drupada, fled from the field of battle, remembering his former enmity (with Bharadvaja's son).

BORI CE: 06-073-046

जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान्
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः

MN DUTT: 04-078-042

जित्वा तु दुपदं द्रोण: शङ्ख दध्मौ प्रतापवान्
तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः

M. N. Dutt: Thereupon the highly powerful Drona, having vanquished Drupada, sounded his conch. Hearing the blare of his conch, all the Somakas were struck with terror.

BORI CE: 06-073-047

अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव

MN DUTT: 04-078-043

अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः
प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव

M. N. Dutt: Then Drona, endued with great energy, that foremost of wielders of weapons heard that your sons had been deprived of their senses in battle through the influence of the Pramohana weapon.

BORI CE: 06-073-048

ततो द्रोणो राजगृद्धी त्वरितोऽभिययौ रणात्
तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान्
धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे

MN DUTT: 04-078-044

ततो द्रोणो महाराज त्वरितोऽभ्याययौ रणात्
तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान्

M. N. Dutt: Thereupon, desirous of rescuing the princes, Drona hastily left that pare of the filed where he was (and went where your sons were); there, that mighty bowman possessed of great prowess namely the son of Bharadvaja beheld.

BORI CE: 06-073-049

मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः
ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यशातयत्

BORI CE: 06-073-050

अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः
पुनर्युद्धाय समरे प्रययुर्भीमपार्षतौ

BORI CE: 06-073-051

ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान्
गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि

BORI CE: 06-073-052

सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः
प्रवृत्तिमधिगच्छन्तु न हि शुध्यति मे मनः

BORI CE: 06-073-053

त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः
बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः
मध्यंदिनगते सूर्ये प्रययुः सर्व एव हि

BORI CE: 06-073-054

केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान्
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः

MN DUTT: 04-078-045

धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे
मोहाविष्टांश्च ते पुत्रानपश्यत् स महारथः
ततः प्रज्ञास्त्रामादाय मोहनास्त्रं व्यनाशयत्
अथ प्रत्यागतप्राणास्तव पुत्रा महारथाः

MN DUTT: 04-078-046

पुनयुद्धाय समरे प्रययुर्भीमपार्षतौ
ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान्

MN DUTT: 04-078-047

गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि
सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः

MN DUTT: 04-078-048

प्रवृत्तिमधिगच्छन्तु न हि शुद्ध्यति मे मनः
त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः
बाढमित्येवमुक्त्वा तु सर्वं पुरुषमानिनः
मध्यन्दिनगते सूर्ये प्रययुः सर्व एव हि
केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान्
अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः

M. N. Dutt: Dhrishtadyumna and Bhima career through that dreadful field; and that mighty car-warrior likewise beheld your sons over-whelmed with a swoon. Thereupon, he fixed on his bowstring the weapon known as Pranjana (capable of impairing consciousness) and therewith cut off the Pramohana weapon. Then your sons, those mighty car-warrior, regained their senses. Thereupon, desirous of battle, they again encountered Bhima and the son of Prishata in battle. Then king Yudhishthira summoning his troops addressed them saying: "Let twelve heroic car-warriors headed by Subhadra's son, protected with coats of mail, proceed following, to the best of their abilities, the track of Bhima and the son of Prishata. Let intelligence be brought (of those two heroes). My mind is not unmisgiving". Thus commanded, the five Kaikeya princes, the sons of Draupadi, and the highly powerful Dhrishtaketu all powerful warriors, endued with heroism and proud of their manliness, saying 'yea' (to the words of Yudhishthira) marched forward when the sun had reached the meridian, placing Abhimanyu at their head and being supported by a mighty division of troops.

BORI CE: 06-073-055

ते कृत्वा समरे व्यूहं सूचीमुखमरिंदमाः
बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे

MN DUTT: 04-078-049

ते कृत्वा समरव्यूहं सूचीमुखमरिंदमाः
बिभिदुर्धार्तराष्ट्राणां तद् स्थानीकमाहवे

M. N. Dutt: Those grinders of foes forming their troops in the array known as Suchimukha, penetrated, in that battle, into that car-division of the sons of Dhritarashtra.

BORI CE: 06-073-056

तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान्
भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता

BORI CE: 06-073-057

न संधारयितुं शक्ता तव सेना जनाधिप
मदमूर्छान्वितात्मानं प्रमदेवाध्वनि स्थिता

MN DUTT: 04-078-050

तान् प्रयातान् महेष्वासानभिमन्युपुरोगमान्
भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता
न संवारयितुं शक्ता तव सेना जनाधिप
मदमूर्छान्वितात्मा वै प्रमदेवाध्वनि स्थिता

M. N. Dutt: Your troops, O ruler of men struck with the fear of Bhimasena and deprived of their senses by Dhrishtadyumna were not able to bear the charge of those fierce bowmen headed by Abhimanyu as the rushed, like a lady in the streets deprived of her consciousness by a Swoon.

BORI CE: 06-073-058

तेऽभियाता महेष्वासाः सुवर्णविकृतध्वजाः
परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ

BORI CE: 06-073-059

तौ च दृष्ट्वा महेष्वासानभिमन्युपुरोगमान्
बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम्

MN DUTT: 04-078-051

तेऽभिजाता महेष्वासाः सुवर्णविकृतध्वजाः
परीष्सन्तोऽभ्यधावन्त धृष्टद्युम्नवृकोदरौ
तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान्
बभूवतुर्मुदा युक्तौ निघ्नन्तौ तव वाहिनीम्

M. N. Dutt: Desirous of rescuing Dhrishtadyumna and Vrikodara, those fierce bowmen owning and standards decked with gold, approached the former breaking through the hostile ranks. Those two heroes viz., Vrikodara and Dhrishtadyumna himself, became filled with delight, and fell (with increase ardour) to slaughter your troops.

BORI CE: 06-073-060

दृष्ट्वा च सहसायान्तं पाञ्चाल्यो गुरुमात्मनः
नाशंसत वधं वीरः पुत्राणां तव पार्षतः

MN DUTT: 04-078-052

दृष्ट्वा तु सहसाऽऽयान्तं पाञ्चाल्यो गुरुमात्मनः
नाशंसत वधं वीरः पुत्राणां तव भारत

M. N. Dutt: Then the prince of the Panchalas, the heroic of son of Prishata, beholding his own preceptor suddenly make towards himself, desisted from compassing the death of your sons.

BORI CE: 06-073-061

ततो रथं समारोप्य केकयस्य वृकोदरम्
अभ्यधावत्सुसंक्रुद्धो द्रोणमिष्वस्त्रपारगम्

MN DUTT: 04-078-053

ततो रथं समारोप्य कैकेयस्य वृकोदरम्
अभ्यधावत् सुसंक्रुद्धौ द्रोणमिष्वस्त्रपारगम्

M. N. Dutt: Then placing Vrikodara on the car of the Kaikeya king he, inflamed with rage, rushed against Drona who was accomplished in the use of arrows and all other kinds of weapons.

BORI CE: 06-073-062

तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान्
क्रुद्धश्चिच्छेद भल्लेन धनुः शत्रुनिषूदनः

MN DUTT: 04-078-054

तस्याभिपतस्तूर्णं भारद्वाजः प्रतापवान्
क्रुद्धश्चिच्छेद बाणेन धनुः शत्रुनिबर्हणः

M. N. Dutt: Then the highly-powerful of Bharadvaja, that grinder of foes, excited with wrath severed, with a broad-head shaft, the bow of Dhrishtadyumna as the latter rushed against him with impetuosity.

BORI CE: 06-073-063

अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते
दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन्

MN DUTT: 04-078-055

अन्यांश्च शतशो बाणान् प्रेषयामास पार्षते
दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरम्

M. N. Dutt: Bearing in mind the broad he had eaten of his master king Duryodhana and desirous of encompassing his good, he (Drona) directed hundreds of other various shafts towards the son of Prishata.

BORI CE: 06-073-064

अथान्यद्धनुरादाय पार्षतः परवीरहा
द्रोणं विव्याध सप्तत्या रुक्मपुङ्खैः शिलाशितैः

MN DUTT: 04-078-056

अथान्यद् धनुरादाय पार्षतः परवीरहा
द्रोणं विव्याध विंशत्या रुक्मपुजैः शिलाशितैः

M. N. Dutt: Thereafter, grasping another bow that slayer of hostile heroes, namely the son of Prishata, son pierced Drona with seventy shafts all furnished with golden wings and whetted on stone.

BORI CE: 06-073-065

तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः
हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः

BORI CE: 06-073-066

वैवस्वतक्षयं घोरं प्रेषयामास वीर्यवान्
सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे

MN DUTT: 04-078-057

तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनः
हयांश्चचतुरस्तूर्णं चतुर्भिः सायकोत्तमैः
वैवस्वतक्षयं घोरं प्रेषयामास भारत
सारथिं चास्य भल्लेन प्रेषयामास मृत्यवे

M. N. Dutt: Then again Drona, that grinder of foes, cut down Dhrishtadyumna's bow; and his four steeds he dispatched to the dreadful abode of Death with four excellent arrows; and. O Bharata, Drona also dispatched to Death Dhrishtadyumna's charioteer with a broadheaded shaft.

BORI CE: 06-073-067

हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः
आरुरोह महाबाहुरभिमन्योर्महारथम्

MN DUTT: 04-078-058

हताश्वात् स रथात् तूर्णमवप्लुत्य महारथः
आरुरोह महाबाहुरभिमन्योर्महारथम्

M. N. Dutt: Thereupon that mighty car-warrior, Dhrishtadyumna, possessed of long arms, speedily jumping down from his chariot of which the steeds were slain, mounted on the excellent car of Abhimanyu.

BORI CE: 06-073-068

ततः सरथनागाश्वा समकम्पत वाहिनी
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः

MN DUTT: 04-078-059

ततः सरथनागाश्वा समकम्पत वाहिनी
पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः

M. N. Dutt: Then the Pandava host, consisting of chariots, elephants and steeds, begin to quake with the fear (of Drona) even before the very eyes of Bhimasena and the intelligent son of Prishata.

BORI CE: 06-073-069

तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा
नाशक्नुवन्वारयितुं समस्तास्ते महारथाः

MN DUTT: 04-078-060

तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा
नाशक्नुवन् वारयितुं समस्तास्ते महारथाः

M. N. Dutt: Beholding their array thus shattered by Drona of immeasurable prowess, all those mighty car-warrior were not able to check the former.

BORI CE: 06-073-070

वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः
व्यभ्रमत्तत्र तत्रैव क्षोभ्यमाण इवार्णवः

MN DUTT: 04-078-061

वध्यमानं तु ततं सैन्यं द्रोणेन निशितैः शरैः
व्यभ्रमतं तत्र तत्रैव क्षोभ्यमाण इवार्णवः

M. N. Dutt: That army, then thus slaughter by Drona with his keen pointed arrows begin to whirl about,, like the agitated sea, on the filed of battle.

BORI CE: 06-073-071

तथा दृष्ट्वा च तत्सैन्यं जहृषे च बलं तव
दृष्ट्वाचार्यं च संक्रुद्धं दहन्तं रिपुवाहिनीम्
चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत

MN DUTT: 04-078-062

तथा दृष्ट्वा च तत्सैन्यं जहषे तावकं बलम्
दृष्ट्वाऽऽचार्यं सुसंक्रुद्धं पतन्तं रिपुवाहिनीम्
चुक्रुशुः सर्वतो योधाः साधु साध्विति भारत

M. N. Dutt: Beholding the hostile troops in that plight, your warriors were filled with delight and also beholding the aged preceptor consume the hostile array on all sides, O Bharata, the warriors sent up loud exclamations of “welldone" "well-done".

Home | About | Back to Book 06 Contents | ← Chapter 72 | Chapter 74 →