Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 074

BORI CE: 06-074-001

संजय उवाच
ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा
शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम्

MN DUTT: 04-079-001

संजय उवाच ततो दुर्योधनो राजा मोहात् प्रत्यागतस्तदा
शरवर्षेः पुनर्भीमं प्रत्यवारयदच्युतम्

M. N. Dutt: Sanjaya said Thereafter king king Duryodhana, having regained his senses, once more opposed the invincible Bhima with a shower of arrows.

BORI CE: 06-074-002

एकीभूताः पुनश्चैव तव पुत्रा महारथाः
समेत्य समरे भीमं योधयामासुरुद्यताः

MN DUTT: 04-079-002

एकीभूतास्ततश्चैव तव पुत्रा महारथाः
समेत्य समरे भीमं योधयामासुरुद्यताः

M. N. Dutt: Once more uniting together, your sons, all mighty car-warrior, encountering Bhima in battle, begin to fight with him in all earnestness.

BORI CE: 06-074-003

भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः
समारुह्य महाबाहुर्ययौ येन तवात्मजः

MN DUTT: 04-079-003

भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः
समारुह्य महाबाहुर्ययौ येन तवात्मजः

M. N. Dutt: The mighty-armed Bhimasena also approaching his chariot mounted on it, and proceeded to that pare of the filed where your sons were.

BORI CE: 06-074-004

प्रगृह्य च महावेगं परासुकरणं दृढम्
चित्रं शरासनं संख्ये शरैर्विव्याध ते सुतान्

MN DUTT: 04-079-004

प्रगृह्य च महावेगं परासुकरणं दृढम्
सज्जं शरासनं संख्ये शरैर्विव्याध ते सुतम्

M. N. Dutt: Taking up a wonderfully tough bow endued with great energy, capable of depriving the enemy of his life, and diversely variegated, he (Bhima) began to pierce your sons with innumerable shafts in that battle.

BORI CE: 06-074-005

ततो दुर्योधनो राजा भीमसेनं महाबलम्
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत्

MN DUTT: 04-079-005

ततो दुर्योधनो राजा भीमसेनं महाबलम्
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत्

M. N. Dutt: Then king Duryodhana shortly wounded the mighty Bhima in his very vital parts with a Naracha of exceeding sharpness.

BORI CE: 06-074-006

सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना
क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम्

MN DUTT: 04-079-006

सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना
क्रोधसंरक्तनयनो वेगेनाक्षिप्य कार्मुकम्

M. N. Dutt: Thus deeply pierced by your son, that fierce bow-man, with eyes red in rage and out of fury drawing his bow-string fiercely.

BORI CE: 06-074-007

दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
स तथाभिहतो राजा नाचलद्गिरिराडिव

MN DUTT: 04-079-007

दुर्योधनं त्रिभिर्वाह्वोरुरसि चार्पयत्
स तत शुशुभे राजा शिखरैगिरिराडिव

M. N. Dutt: Pierced Duryodhana on this two arms and breast, with three arrows; but O king, thus struck the latter wavered not, like a monarch of mountains.

BORI CE: 06-074-008

तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम्
दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः

MN DUTT: 04-079-008

तौ दृष्ट्वा समरे विनिघ्नन्तौ परस्परम्
दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः

M. N. Dutt: Beholding those two enraged heroes strike one another in battle, the younger brothers of Duryodhana, all of whom were ready to lay down lives their in battle.

BORI CE: 06-074-009

संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः
निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः

MN DUTT: 04-079-009

संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः
निश्चयं परमं कृत्वा निग्रहीतुं प्रचक्रमुः

M. N. Dutt: Bearing in mind their pre-concerted plan of afflicting Bhima of fierce deeds, began with an earnest determination, to strike him (from all sides).

BORI CE: 06-074-010

तानापतत एवाजौ भीमसेनो महाबलः
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव

MN DUTT: 04-079-010

तानापतत एवाजौ भीमसेनो महाबलः
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव

M. N. Dutt: Then the highly powerful Bhima beholding them make towards himself in battle, O monarch, rushed against them like an elephants encountering his compeers.

BORI CE: 06-074-011

भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत्
चित्रसेनं महाराज तव पुत्रं महायशाः

MN DUTT: 04-079-011

भृशं क्रुद्धश्च तेजस्वी नाराचेन समार्पयत्
चित्रसेनं महाराज तव पुत्रं महायशाः

M. N. Dutt: Then excited to fury, that hero endued with great fame and energy, afflicted your son Chitrasena, O monarch, with a long shaft.

BORI CE: 06-074-012

तथेतरांस्तव सुतांस्ताडयामास भारत
शरैर्बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः

MN DUTT: 04-079-012

तथेतरांस्तव सुतांस्तनाडयामास भारत
शरैर्बहुविधैः संख्ये रुक्मपुत्रैः सुतेजनैः

M. N. Dutt: Then in that conflict, O king, the descendant of the Bharata race smote your other sons with diverse kinds of arrows furnished with golden wings and charged with great impetus.

BORI CE: 06-074-013

ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः
अभिमन्युप्रभृतयस्ते द्वादश महारथाः

MN DUTT: 04-079-013

तत: संस्थाप्य समरे तान्यनीकानि सर्वशः
अभिमन्युप्रभृतयस्ते द्वादश महारथाः

M. N. Dutt: Then those twelve mighty car-warrior including Abhimanyu and others, arranging their troops in proper order,

BORI CE: 06-074-014

प्रेषिता धर्मराजेन भीमसेनपदानुगाः
प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान्

MN DUTT: 04-079-014

प्रेषिता धर्मराजेन भीमसेनपदानुगाः
प्रतिजग्मुर्महाराज तव पुत्रान् महाबलान्

M. N. Dutt: And being dispatched by the very virtuous king Yudhishthira to follow behind Bhima, encounter, O mighty monarch, your princely sons, all excellent car-warrior.

BORI CE: 06-074-015

दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः
सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान्

MN DUTT: 04-079-015

दृष्ट्वा रथस्थांस्ताशूरान् सूर्याग्निसमतेजसः
सर्वानेव महेष्वासान् भ्राजमानाश्रिया वृतान्

M. N. Dutt: Beholding those warriors on that chariots resemble the sun or the fire itself in effulgence, beholding all those fierce bow-men of burning effulgence and exceeding beauty,

BORI CE: 06-074-016

महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान्
तत्यजुः समरे भीमं तव पुत्रा महाबलाः

MN DUTT: 04-079-016

महाहवे दीप्यमानान् सुवर्णमुकुटोज्ज्वलान्
तत्यजुः समरे भीमं तव पुत्रा महाबलाः
तान् नामृष्यत कौन्तेयो जीवमाना गता इति

M. N. Dutt: Shine resplendent in that conflict being decorated with diadems of gold-your sons all endued with great strength abandoned fighting with Bhima. But the son of Kunti was unable to brook the sight of their leaving the combat alive.

BORI CE: 06-074-017

तान्नामृष्यत कौन्तेयो जीवमाना गता इति
अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-074-018

अथाभिमन्युं समरे भीमसेनेन संगतम्
पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः

BORI CE: 06-074-019

दुर्योधनप्रभृतयः प्रगृहीतशरासनाः
भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः

BORI CE: 06-074-020

अपराह्णे ततो राजन्प्रावर्तत महान्रणः
तावकानां च बलिनां परेषां चैव भारत

BORI CE: 06-074-021

अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान्
अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत्

BORI CE: 06-074-022

हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः
आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम्

BORI CE: 06-074-023

स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ
आर्जुनिः शरजालेन छादयामास भारत

BORI CE: 06-074-024

दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः
विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः

BORI CE: 06-074-025

दुःशासनस्तु समरे केकयान्पञ्च मारिष
योधयामास राजेन्द्र तदद्भुतमिवाभवत्

BORI CE: 06-074-026

द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन्
एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते

BORI CE: 06-074-027

पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे
सायकैर्निशितै राजन्नाजघान पृथक्पृथक्

BORI CE: 06-074-028

तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः
गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः

BORI CE: 06-074-029

भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम्
कालयामास बलवान्पालः पशुगणानिव

BORI CE: 06-074-030

ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते
दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः

BORI CE: 06-074-031

उत्तस्थुः समरे तत्र कबन्धानि समन्ततः
कुरूणां चापि सैन्येषु पाण्डवानां च भारत

BORI CE: 06-074-032

शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम्
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम्

BORI CE: 06-074-033

छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः
पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः

BORI CE: 06-074-034

निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा

BORI CE: 06-074-035

तत्राद्भुतमपश्याम तव तेषां च भारत
न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति

BORI CE: 06-074-036

एवं युयुधिरे वीराः प्रार्थयाना महद्यशः
तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि

MN DUTT: 04-080-001

संजय उवाच अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत्
अथाभिमन्यु समरे भीमसेनेन संगतम्
पार्षतेन च सम्प्रेक्ष्य तव सैन्ये महारथाः
दुर्योधनप्रभृतयः प्रगृहीतशरासनाः
भृशमश्चैः प्रजवितैः प्रययुर्यत्र ते रथाः
अपराह्ने महाराज प्रावर्तत महारण:
तावकानां च बलिनां परेषां चैव भारत
अभिमन्युविकर्णस्य हयान् हत्वा महाहवे

MN DUTT: 04-080-002

अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः

MN DUTT: 04-080-003

आरुरोह रथं राजंश्चित्रसेनस्य भारत
स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ

MN DUTT: 04-080-004

आर्जुनिः शरजालेन च्छादयामास भारत
चित्रसेनो विकर्णश्च कार्ष्णि पञ्चभिरायसैः
विव्याध तेन चाकम्पत् कार्णिमरुरिव स्थितः
दुःशासनस्तु समरे केकयान् पञ्च मारिष
योधयामास राजेन्द्र तदद्भुतमिवाभवत्
द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन्

MN DUTT: 04-080-005

शरैराशीविषाकारैः पुत्रं तव विशाम्पते
पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान रणे
सायकैर्निशितै राजन्नाजघान पृथक् पृथक्
तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः

MN DUTT: 04-080-006

गिरिः प्रस्रवणैर्यद्वद् गैरिकादिविमिश्रितैः
भीष्मोऽपि समरे राजन् पाण्डवानामनीकिनीम्
कालयामास बलवान् पालः पशुगणानिव
ततो गाण्डीवनिर्घोषः प्रादुरासीद् विशाम्पते
दक्षिणेन वरूथिन्याः पार्थस्यारीन् विनिघ्नतः
उत्तस्थुः समरे तत्र कबन्धानि समन्ततः

MN DUTT: 04-080-007

कुरूणां चैव सैन्येषु पाण्डवानां च भारत
शोणितोदं शरावर्तं गजद्वीपं हयोर्मिणम्
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम्
छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः
दृश्यन्ते पतितास्तत्र शतशोऽथ सहस्रशः
निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा
तत्राद्भुतमपश्याम तव तेषां च भारत

MN DUTT: 04-080-008

न तत्रासीत् पुमान् कश्चिद् यो युद्धं नाभिकाङ्क्षति
१९
एवं युयुधिरे वीराः प्रार्थयाना महद् यशः
तावकाः पाण्डवैः सार्धमाकाङ्क्षन्तो जयं युधि

M. N. Dutt: Sanjaya said Then Abhimanyu accomplished by Bhimasena, once more running after them afflicted your sons in battle. Thereupon the mighty car-warriors of your army including Duryodhana and others seeing Abhimanyu and Bhimasena joined with the son of Prishata in the midst of their own troops grasped their bows and carried along by fleet steeds rushed to the place where those heroes were stationed. Then, in that afternoon O monarch, there ensued a terrible fight between the mighty warriors of your army and those of the enemy, O Bharata. Then Abhimanyu, slaying the steeds of Vikarna in that terrible conflict, Pierced the latter with twenty five short shafts then that mighty car-warrior Vikarna, leaving his chariot of which the steeds were slain, Ascended, O king, the resplendent car of Chitrasena; them thus seated on the same chariot, namely those two brothers the perpetuator of Kuru's race. The son of Arjuna, O Bharata covered with a shower of arrows. Then Durjaya and Vikarna pierced the nephew of Krishna with five shafts made entirely of iron. But the nephew of Krishna moved not in the least and remained firm like the immovable Meru. In that conflict, O sire Dushasana fought with the five Kaikeya brothers; O mighty monarch, the battle that raged between them was indeed very wonderful. The sons of Draupadi excited with rage, in that battle, checked Duryodhana. Your son; and O monarch, every one them pierced him with three shafts each. Your invincible son, O monarch, in that conflict, pierced the sons of Draupadi separately with arrows of exceeding sharpness. Pierced with their arrows in return and bespattered with blood, he (Duryodhana) appeared highly beautiful. Like a mountain washed with spring water mixed with red chalk. The highly powerful Bhishma also, O king, in that battle began to afflict the Pandava host like a herdsman belaboring his herd (with his cudgel). Thereupon, O ruler of men, the twang of Partha's Gandiva was heard, when he was engaged in slaughtering the right wing of your arıny. In that battle, headless trunks stood up in all directions. In the host of the Kurus as well as in that of the Pandava. O Bharata that ocean of troops of which blood formed the waters, the arrows the eddies, the elephants the islands, and the steeds the fishes, that ocean was crossed by those foremost of men on their chariots that served the purpose of boats. Many foremost warriors, with arms serve, armours shattered, and bodies mangled were seen lying prostrate there, by hundreds and by thousands. With the car-cases of infuriate elephants slain and bespattered with blood, the filed of battle, O foremost of the Bharatas, appeared beautiful as if strewn with hillocks. The wonderful sight that we beheld, O Bharata, was that among your as well as their army. There was no man who was not in flamed with a desire for battle. Thus did those heroic warriors of your army fight on with those of the Pandava, desiring great renown and ardently longing for securing victory in battle.

Home | About | Back to Book 06 Contents | ← Chapter 73 | Chapter 75 →