Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 079

BORI CE: 06-079-001

धृतराष्ट्र उवाच
बहूनीह विचित्राणि द्वैरथानि स्म संजय
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः

MN DUTT: 04-085-001

धृतराष्ट्र उवाच बहूनि हि विचित्राणि द्वैस्थानि स्म संजय
पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः

M. N. Dutt: Dhritarashtra said I have heard, O Sanjaya as you have discoursed on, of the numerous and wonderful single combats fought between my warriors and those of the sons of Pandu.

BORI CE: 06-079-002

न चैव मामकं कंचिद्धृष्टं शंससि संजय
नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि

MN DUTT: 04-085-002

न चैव मामकं किंचित् हृष्टं शंससि संजय
नित्यं पाण्डुसुतान् हृष्टानभग्नान् सम्प्रशंससि

M. N. Dutt: But, O Sanjaya, you never speak of my soldiers being delightful (on such occasion). You always speak of the warriors of the Pandavas as cheerful and never routed.

BORI CE: 06-079-003

जीयमानान्विमनसो मामकान्विगतौजसः
वदसे संयुगे सूत दिष्टमेतदसंशयम्

MN DUTT: 04-085-003

वै जीयमानान् विमनसो मामकान् विगतौजसः
वदसे संयुगे सूत दिष्टमेतन्न संशयः

M. N. Dutt: You always speak of my warriors as depressed in mind, vanquished and shorn of energy in battle. O Suta, indubitably all this is brought about by Destiny.

BORI CE: 06-079-004

संजय उवाच
यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ

MN DUTT: 04-085-004

संजय उवाच यथाशक्तिं यथोत्साहं युद्धे चेष्टन्ति तावकाः
दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ

M. N. Dutt: Sanjaya said Your warriors strive in battle to the best of their strength and ardour, displaying, 0 foremost of the Bharatas, their manliness as much as possible.

BORI CE: 06-079-005

गङ्गायाः सुरनद्या वै स्वादुभूतं यथोदकम्
महोदधिगुणाभ्यासाल्लवणत्वं निगच्छति

MN DUTT: 04-085-005

गङ्गायाः सुरनद्या स्वादु भूत्वा यथोदकम्
महोदधेर्गुणाभ्यासाल्लवणत्वं निगच्छति

M. N. Dutt: Even as the very tasteful water of the celestial river Ganga flowing into that of the mighty main, aitains saline properties.

BORI CE: 06-079-006

तथा तत्पौरुषं राजंस्तावकानां महात्मनाम्
प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे

MN DUTT: 04-085-006

तथा तत् पौरुषं राजंस्तावकानां परंतप
प्राप्य पाण्डुसुतान् वीरान् व्यर्थं भवति संयुगे

M. N. Dutt: So also, O monarch, the mainlines of the illustrious warriors of your army opposed by that of the heroic sons of Pandu becomes baffled in battle.

BORI CE: 06-079-007

घटमानान्यथाशक्ति कुर्वाणान्कर्म दुष्करम्
न दोषेण कुरुश्रेष्ठ कौरवान्गन्तुमर्हसि

MN DUTT: 04-085-007

घटमानान् यथाशक्ति कुर्वाणान् कर्म दुष्करम्
न दोषेण कुरुश्रेष्ठ कौरवान् गन्तुमर्हसि

M. N. Dutt: It behaves you not, O foremost of the Kurus, to attribute blame to your own warriors, who exert themselves to the best of their inighty and achieve feats that are difficult of being done so.

BORI CE: 06-079-008

तवापराधात्सुमहान्सपुत्रस्य विशां पते
पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः

MN DUTT: 04-085-008

तवापराधात् सुमहान् सपुत्रस्य विशाम्पते
पृथिव्याः प्रक्षयो घोरो यमराष्ट्रविवर्धनः

M. N. Dutt: From your own fault, and from that of your son, ruler of men, this great and dreadful destruction ( of the creature of) the earth has come to pass, adding considerably to the population of Death's kingdom.

BORI CE: 06-079-009

आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप
न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम्

MN DUTT: 04-085-009

आत्मदोषात् समुत्पन्नं शोचितुं नार्हसे नृप
न हि रक्षन्ति राजान: सर्वथाऽत्रापि जीवितम्

M. N. Dutt: It behooves your not. O king, to grieve for what has come to pass in consequence of your own faults. The kings do not pay any the least regard to their lives in this battle.

BORI CE: 06-079-010

युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः
चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः

MN DUTT: 04-085-010

युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः
चमू विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः

M. N. Dutt: The rulers of men (assembled on the filed), desire to attain to the regions of those that perform pious acts. always cherishing a desire for attaining paradise, they are fighting agitating the hostile army.

BORI CE: 06-079-011

पूर्वाह्णे तु महाराज प्रावर्तत जनक्षयः
तन्ममैकमना भूत्वा शृणु देवासुरोपमम्

MN DUTT: 04-085-011

पूर्वाह्ने तु महाराज प्रावर्तत जनक्षयः
तं त्वमेकमना भूत्वा शृणु देवासुरोपमम्

M. N. Dutt: That afternoon, O mighty monarch a great destruction of creatures took place. Hear of me, with singleness of attention of that battle that ras.

BORI CE: 06-079-012

आवन्त्यौ तु महेष्वासौ महात्मानौ महाबलौ
इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ
तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम्

MN DUTT: 04-085-012

आवन्त्यौ तु महेष्वासौ महासेनौ महाबलौ
इरावन्तमभिप्रेक्ष्य समेयातां रणोत्कटौ

M. N. Dutt: The two (royal) brothers from Avanti, both mighty bow-men, possessed of great might, and exceeding effulgence, and both formidable in battle, beholding Iravat, rushed at him.

BORI CE: 06-079-013

इरावांस्तु सुसंक्रुद्धो भ्रातरौ देवरूपिणौ
विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ

MN DUTT: 04-085-013

तेषां प्रववृते युद्धं सुमहल्लोमहर्षणम्
इरावांस्तु सुसंक्रुद्धो भ्रातरौ देवरूपिणौ
विव्याध निशितैस्तूर्णं शरैःसंनतपर्वभिः
तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ

M. N. Dutt: Then the combat that was fought between them was dreadful and horripilating. thereupon Iravat waxing wrath, quickly pierced those two brothers of godly presence, with straight knotted shafts of exceeding sharpness. those two warriors versed in diverse odes of warfare pierced Iravat in return, in that battle,

BORI CE: 06-079-014

युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम्

MN DUTT: 04-085-014

युध्यतां हि तथा राजन् विशेषो न व्यदृश्यत
यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम्

M. N. Dutt: As thcy fought on. O king, striking their best to slay their mutual foes and desirous of avenging what is done to one another, there could be found no distinction between them.

BORI CE: 06-079-015

इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः
चतुर्भिश्चतुरो वाहाननयद्यमसादनम्

MN DUTT: 04-085-015

इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः
चतुरभिश्चतुरो वाहाननयद् यमसादनम्

M. N. Dutt: Then in that conflict, Iravat, O king's with four arrows, dispatched the four steeds of Anuvinda to the regions of Death.

BORI CE: 06-079-016

भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष
चिच्छेद समरे राजंस्तदद्भुतमिवाभवत्

MN DUTT: 04-085-016

भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष
चिच्छेद समरे राजस्तदद्भुतमिवाभवत्

M. N. Dutt: Also, O sire, with a couple of keen-aged broad-headed arrows, the former cut off the standard and bow of the latter in that battle. all this, O king, seemed to be wonderful.

BORI CE: 06-079-017

त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः
धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम्

MN DUTT: 04-085-017

त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः
धनुर्गृहीत्वा परमं भारसाधनमुत्तमम्

M. N. Dutt: Thereupon Anuvinda leaving his own car, ascended that of Vinda; thereafter he grasped an excellent bow of great toughness and capable of bearing a great strain.

BORI CE: 06-079-018

तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ
शरान्मुमुचतुस्तूर्णमिरावति महात्मनि

MN DUTT: 04-085-018

तावेकस्थो रणे वीरावावन्त्यौ रथिनां वरौ
शरान् मुमुग्रतुस्तूर्णमिरावति महात्मनि

M. N. Dutt: Then those two foremost of car-warriors endued with heroism and riding on one and the same car, both belonging to the country of Avanti, began to shower incessantly arrows on the high-souled Iravat.

BORI CE: 06-079-019

ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः
दिवाकरपथं प्राप्य छादयामासुरम्बरम्

MN DUTT: 04-085-019

ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः
दिवाकरपथं प्राप्य च्छादयामासुरम्बरम्

M. N. Dutt: Shot by them both, swift-fiying arrows decked with gold, intercepting the rays of the orb of the day, (literally) covered the sky.

BORI CE: 06-079-020

इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ
ववर्ष शरवर्षेण सारथिं चाप्यपातयत्

MN DUTT: 04-085-020

इरावांस्तु रणे क्रुद्धो भ्रातरौ तौ महारथौ
ववर्ष शरवर्षेण सारथिं चाप्यपातयत्

M. N. Dutt: Thereupon, inflamed with wrath, Iravat poured an arrow downpour on the two brothers both mighty car-warriors; and he felled their charioteer.

BORI CE: 06-079-021

तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ
रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस्ततः

MN DUTT: 04-085-021

तस्मिंस्तु पतिते भूमौ गतसत्त्वे तु सारथौ! रथः प्रदुद्राव दिशः समुद्घान्तहयस्ततः

M. N. Dutt: When deprived of life, the charioteer fell down on the earth, the chariot was dragged in all directions in consequence of its horses being unrestrained.

BORI CE: 06-079-022

तौ स जित्वा महाराज नागराजसुतासुतः
पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम्

MN DUTT: 04-085-022

तौ स जित्वा महाराज नागराजसुतासुतः
पौरुषं ख्यापयंस्तूर्णं व्यधमत् तव वाहिनीम्

M. N. Dutt: Obtaining victory, O monarch, over the two brothers, the son of the daughter of the king of the Nagas displaying his inanliness, began speedily to spread havoc among your soldiers.

BORI CE: 06-079-023

सा वध्यमाना समरे धार्तराष्ट्री महाचमूः
वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः

MN DUTT: 04-085-023

सा वध्यमाना समरे धार्तराष्ट्री महाचमूः
वेगान् बहुविधांश्चक्रे विषं पीत्वेव मानवः

M. N. Dutt: This slaughtered in battle, the mighty army of the sons of Dhritarashtra performed various movements like a man reeling through the effects of poisoning.

BORI CE: 06-079-024

हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत्
रथेनादित्यवर्णेन सध्वजेन महाबलः

MN DUTT: 04-085-024

हैडिम्बो राक्षसेन्द्रस्तु भगदत्तं समाद्रवत्
रथेनादित्यवर्णेन सध्वजेन महाबलः

M. N. Dutt: Then the on of Hidimba, the foremost of the Rakshasas endued with great strength, riding on his chariot of solar has and furnished with a standard, rushed against Bhagadatta.

BORI CE: 06-079-025

ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः
यथा वज्रधरः पूर्वं संग्रामे तारकामये

MN DUTT: 04-085-025

ततः प्राग्ज्योतिषो राजा नागराज समास्थितः
यथा वज्रधरः पूर्वं संग्रामे तारकामये

M. N. Dutt: Thereupon the ruler of the Pragjyotishas mounted on his princes of elephants like the wielder of the thunder bolt mounting on his Airavat in the days of yore at the time of the battle caused by the insult offered by Taraka.

BORI CE: 06-079-026

तत्र देवाः सगन्धर्वा ऋषयश्च समागताः
विशेषं न स्म विविदुर्हैडिम्बभगदत्तयोः

MN DUTT: 04-085-026

तत्र देवाः सगन्धर्वा ऋषयश्च समागताः
विशेषं न स्म विविदुईडिम्बभगदत्तयोः

M. N. Dutt: Then there came the celestial along with the Gandharvas and the sages. They were unable to find out any destruction between the son of Hidimba and Bhagadatta.

BORI CE: 06-079-027

यथा सुरपतिः शक्रस्त्रासयामास दानवान्
तथैव समरे राजंस्त्रासयामास पाण्डवान्

MN DUTT: 04-085-027

यथा सुरपतिः शक्रस्त्रासयामास दानवान्
तथैव समरे राजा द्रावयामास पाण्डवान्

M. N. Dutt: As the lord of the celestial (Indra) waxing worth had struck terror into the hearts of the Danavas, so did also the ruler of the Pragjyotishas, O king, in that battle frighten and crush the Pandava troops.

BORI CE: 06-079-028

तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम्
त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत

MN DUTT: 04-085-028

तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतो दिशम्
त्रातारं नाभ्यगच्छन्तः स्वेष्वनीकेषु भारत

M. N. Dutt: Thus routed by hiin on all directions, the Pandava troops, O Bharata, did not find, in their whole host, an one competent to save them.

BORI CE: 06-079-029

भैमसेनिं रथस्थं तु तत्रापश्याम भारत
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः

MN DUTT: 04-085-029

भैमसेनि रथस्थं तु तत्रापश्याम भारत
शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः

M. N. Dutt: We then only beheld the son of Bhimasena (Ghatotkacha), O Bharata riding on his car the rest of the car-warriors, with minds distracted (with fear) had fled (in all directions.

BORI CE: 06-079-030

निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत
आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे

MN DUTT: 04-085-030

निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत
आसीनिष्ठानका घोरस्तत सैन्यस्य संयुगे

M. N. Dutt: Then, O Bharata, when the Pandava forces rallied, a dreadful and fierce roar was sent up by your troops in that battle.

BORI CE: 06-079-031

घटोत्कचस्ततो राजन्भगदत्तं महारणे
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः

MN DUTT: 04-085-031

घटोत्कचस्ततो राजन् भगदत्त महारणे
शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः

M. N. Dutt: Thereupon, O mighty monarch, in the fierce engagement that commenced Ghatotkacha covered Bhagadatta with a shower of arrows, like a rain cloud covering the Meru mountain with a downpour of rain.

BORI CE: 06-079-032

निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान्
भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत्

MN DUTT: 04-085-032

निहत्य ताशरान् राजा राक्षसस्य धनुश्च्युतान्
भैमसेनि रणे तूर्णं सर्वमर्मस्वताडयत्

M. N. Dutt: Then king Bhagadatta, severing those arrows shot from the bow of the Rakshasas, in that combat quickly pierced the son of Bhimasena in all his vital parts.

BORI CE: 06-079-033

स ताड्यमानो बहुभिः शरैः संनतपर्वभिः
न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः

MN DUTT: 04-085-033

स ताड्यमानो बहुभिः शरैः संनतपर्वभिः
न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः

M. N. Dutt: Wounded with innumerable this straight jointed shafts, that foremost of the Rakshusas did not fight, (but stood firm) like a mountain though cleft open.

BORI CE: 06-079-034

तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरान्स चतुर्दश
प्रेषयामास समरे तांश्च चिच्छेद राक्षसः

MN DUTT: 04-085-034

तस्य प्राग्ज्योतिषः क्रुद्धस्तोमरांश्च चतुर्दश
प्रेषयामास समरे ताश्चिच्छेद स राक्षसः

M. N. Dutt: The ruler of the Pragjyotishas inflamed with rage, in that battle sped fourteen Tomaras against the Rakshasas, who (easily) cut them off.

BORI CE: 06-079-035

स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः

MN DUTT: 04-085-035

स तांश्छित्त्वा महाबाहुस्तोमरान् निशितैः शरैः
भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः

M. N. Dutt: Then that Rakshasa of mighty arms cutting off those Tomaras, pierced Bhagadatta with seventy shafts of exceeding sharpness, all resembling the thunderbolt of Heaven.

BORI CE: 06-079-036

ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत
तस्याश्वांश्चतुरः संख्ये पातयामास सायकैः

MN DUTT: 04-085-036

ततः प्राग्ज्योतिषो राजा प्रहसन्निव भारत
तस्याश्वांश्चतुरः संख्ये पातयामास सायकैः

M. N. Dutt: Thereupon the king of the Pragjyotishas, in that combat, as if smiling, dispatched, O Bharata, to death the four horses of the Rakshasas.

BORI CE: 06-079-037

स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान्
शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति

MN DUTT: 04-085-037

स हताश्वे रथे तिष्ठन् राक्षसेन्द्रः प्रतापवान्
शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति

M. N. Dutt: Standing on his car of which the steeds were slain, that foremost of the Rakshasas endued with prowess hurled at the elephants of Bhagadatta, s Shakti, with great force.

BORI CE: 06-079-038

तामापतन्तीं सहसा हेमदण्डां सुवेगिताम्
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम्

MN DUTT: 04-085-038

तामापतन्ती सहसा हेमदण्डां सुवेगिनीम्
त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम्

M. N. Dutt: Then the ruler of the Pragjyotishas cut off that Shakti falling with great veheinence and furnished with a golden staff, into three splinters and the Shakti fell shattered on the ground.

BORI CE: 06-079-039

शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात्
यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः

MN DUTT: 04-085-039

शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद् भयात्
यथेन्द्रस्य रणात् पूर्वं नमुचिर्दैत्यसत्तमः

M. N. Dutt: seeing his Shakti splintered into pieces, the son of Hidimba fled out of fear like Namuchi the foremost of the Daityas flying, in the days of yore, from the fight with Indra.

BORI CE: 06-079-040

तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम्
अजेयं समरे राजन्यमेन वरुणेन च

MN DUTT: 04-085-040

तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम्
अजेयं समरे वीरं यमेन वरुणेन च

M. N. Dutt: Obtaining victory, O king, in battle over that heroic and highly powerful Rakshasa of illustrious renown who is incapable of being vanquished evü by the god of Death and Varuna themselves.

BORI CE: 06-079-041

पाण्डवीं समरे सेनां संममर्द सकुञ्जरः
यथा वनगजो राजन्मृद्नंश्चरति पद्मिनीम्

MN DUTT: 04-085-041

पाण्डवीं समरे सेनां सम्ममर्द स कुञ्जरः
यथा वनगजो राजन् मृनश्चरति पद्मिनीम्

M. N. Dutt: Bhagadatta riding on his elephants crushed in that battle, the troops of the Pandavas, even like a wild elephants, that roves, O king, trampling lotus stems (underneath its huge feet).

BORI CE: 06-079-042

मद्रेश्वरस्तु समरे यमाभ्यां सह संगतः
स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ

MN DUTT: 04-085-042

मद्रेश्वरस्तु समरे यमाभ्यां समसज्जत
स्वस्त्रीयौ छादयांचक्रे शरौः पाण्डुनन्दनौ

M. N. Dutt: The ruler of the Madra encountered in battle the twins (Nakula and Sahadeva. He covered his two nephews, both sons of Pandu, with an arrow down pour.

BORI CE: 06-079-043

सहदेवस्तु समरे मातुलं वीक्ष्य संगतम्
अवारयच्छरौघेण मेघो यद्वद्दिवाकरम्

MN DUTT: 04-085-043

सहदेवस्तु समरे मातुलं दृश्य संगतम्
अवारयच्छरौघेण मेघो यद्वद् दिवाकरम्

M. N. Dutt: Sahadeva finding himself encountered by his uncle in battle, shrouded him with a network of arrows, like clouds shrouding the solar orb.

BORI CE: 06-079-044

छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत्
तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात्

MN DUTT: 04-085-044

छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत्
तयोश्चाप्यभवत् प्रीतिरतुला मातृकारणात्

M. N. Dutt: Shrouded by that net-work of shafts the Madra king wore an appearance indicative of joy the twins also were greatly delighted for the sake of their mother.

BORI CE: 06-079-045

ततः प्रहस्य समरे नकुलस्य महारथः
अश्वान्वै चतुरो राजंश्चतुर्भिः सायकोत्तमैः
प्रेषयामास समरे यमस्य सदनं प्रति

MN DUTT: 04-085-045

ततः प्रहस्य समरे नकुलस्य महारथः
अश्वांश्च चतुरो रांजश्चतुर्भिः सायकोत्तमैः
प्रेषयामास समरे यमस्य सदनं प्रति
हताश्वात् तु रथात् तूर्णमवप्लुत्य महारथः

M. N. Dutt: Thereafter in that combat, that mighty carwarriors the Madra king, O king, with four excellent arrows dispatched smilingly Nakula's four steeds to the monsoon of Death. Then that mighty car-warrior Nakula jumping down from his car of which the horses were slain.

BORI CE: 06-079-046

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
आरुरोह ततो यानं भ्रातुरेव यशस्विनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-085-046

आरुरोह ततो यानं भ्रातुरेव यशस्विनः
एकस्थौ तु रणे शूरो दृढे विक्षिप्य कार्मुकौ

M. N. Dutt: Ascended the vehicle of his illustrious brother. Then in that battle the heroic, mounted on the same car, stretching their touch bows,

BORI CE: 06-079-047

एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके
मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात्

MN DUTT: 04-085-046

आरुरोह ततो यानं भ्रातुरेव यशस्विनः
एकस्थौ तु रणे शूरो दृढे विक्षिप्य कार्मुकौ

MN DUTT: 04-085-047

मद्रराजरथं तूर्णं छादयामासतुः क्षणात्
स छाद्यमानो बहुभिः शरैः संनतपर्वभिः

M. N. Dutt: Ascended the vehicle of his illustrious brother. Then in that battle the heroic, mounted on the same car, stretching their touch bows, Waxing irascible and becoming formidable in battle, covered the king of the Madras (with shafts). Covered with innumerable straightjointed arrows.

BORI CE: 06-079-048

स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः
स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः
प्रहसन्निव तां चापि शरवृष्टिं जघान ह

MN DUTT: 04-085-048

स्वस्त्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाऽचलः
प्रहसन्निव तां चापि शस्त्रवृष्टिं जघान ह

M. N. Dutt: Shot by his nephews, that foremost of men (the Madra king) moved not, but stood still even like a mountain; then as if smiling, he baffled that shower of arrows.

BORI CE: 06-079-049

सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान्
मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत

MN DUTT: 04-085-049

सहदेवस्ततः क्रुद्धः शरमुद्गृह्य वीर्यवान्
पद्रराजमभिप्रेक्ष्य प्रेषयामास भारत

M. N. Dutt: Thereupon the highly powerful Sahadeva, inflamed with wrath, grasping a dare, rushed at the ruler of Madras and then hurled it at him, O Bharata.

BORI CE: 06-079-050

स शरः प्रेषितस्तेन गरुत्मानिव वेगवान्
मद्रराजं विनिर्भिद्य निपपात महीतले

MN DUTT: 04-085-050

स शरः प्रेषितस्तेन गरुडानिलवेगवान्
मद्रराजं विनिर्भिद्य निपपात महीतले

M. N. Dutt: That dare shot by him and coursing swiftly like the Garuda himself, penetrating through the body of the Madra king, fell down on earth.

BORI CE: 06-079-051

स गाढविद्धो व्यथितो रथोपस्थे महारथः
निषसाद महाराज कश्मलं च जगाम ह

MN DUTT: 04-085-051

स गाढविद्धो व्यथितो रथोपस्थे महारथः
निषसाद महाराज कश्मलं च जगाम ह

M. N. Dutt: Thus deeply pierced, and smarting with pain, that mighty car-warrior squatted down on the terrace of his car, and O mighty monarch he was overwhelmed with a swoon.

BORI CE: 06-079-052

तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम्

MN DUTT: 04-085-052

तं विसंज्ञं निपतितं सूतः सम्प्रेक्ष्य संयुगे
अपोवाह रथेनाजौ यमाभ्यामभिपीडितम्

M. N. Dutt: In that battle, seeing him (the Madra king) i senseless and fallen on the car and afflicted by the twins, his charioteer drove him on his vehicle away from the field of battle.

BORI CE: 06-079-053

दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम्
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन्

MN DUTT: 04-085-053

दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम्
सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन्

M. N. Dutt: The sons of Dhritarashtra beholding the car of the ruler of the Madras turn away from the field, were all depressed in mind and thought that he was no longer alive.

BORI CE: 06-079-054

निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ
दध्मतुर्मुदितौ शङ्खौ सिंहनादं विनेदतुः

MN DUTT: 04-085-054

निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ
दध्मतुर्मुदितौ शङ्खौ सिंहनादं च नेदतुः

M. N. Dutt: Obtaining victory in battle, over their uncle, the sons of Madri, greatly delighted blew their conchs and roared out their war cries.

BORI CE: 06-079-055

अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशां पते
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ

MN DUTT: 04-085-055

अभिदुद्रुवतुर्हष्टौ तव सैन्यं विशाम्पते
यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ

M. N. Dutt: Thereafter filled with delight, they rushed against your host, O ruler of men, like the immortals Indra and Upendra, O king, rushing against the host of the Daityas.

Home | About | Back to Book 06 Contents | ← Chapter 78 | Chapter 80 →