Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 101

BORI CE: 06-101-001

संजय उवाच
दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम्
यथा मेघैर्महाराज तपान्ते दिवि भास्करम्

MN DUTT: 04-107-001

संजय उवाच दृष्ट्वा भीष्मं रणे क्रुद्धं पाण्डवैरभिसंवृतम्
यथा मेधैर्महाराज तपान्ते दिवि भास्करम्

M. N. Dutt: Sanjaya said Beholding, O king, Bhishma inflamed with rage in battle, surrounded by the Pandavas, like the sun in the heavens surrounded by the clouds at the end of the summer,

BORI CE: 06-101-002

दुर्योधनो महाराज दुःशासनमभाषत
एष शूरो महेष्वासो भीष्मः शत्रुनिषूदनः

MN DUTT: 04-107-002

दुर्योधनो महाराज दुःशासनमभाषत
एष शूरो महेष्वासो भीष्मः शूरनिषूदनः

M. N. Dutt: Duryodhana, O monarch, said to Dushasana "This heroic Bhishma, this mighty bowman and slayer of heroes,

BORI CE: 06-101-003

छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः

MN DUTT: 04-107-003

छादितः पाण्डवैः शूरैः समन्ताद् भरतर्षभ
तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः

M. N. Dutt: Is surrounded on all sides, O foremost of the Bharatas, with the heroic Pandava warriors. It behooves you, O hero, to look to the protection of that (high-souled one).

BORI CE: 06-101-004

रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः
निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह

MN DUTT: 04-107-004

रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः
निहन्यात् समरे यत्तान् पञ्चालान् पाण्डवैः सह

M. N. Dutt: Our grandsire Bhishma, being wellprotected in battle, will slay all the Panchalas with the Pandavas.

BORI CE: 06-101-005

तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं पितामहः

MN DUTT: 04-107-005

तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम्
गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः

M. N. Dutt: Therefore I think the protection of Bhishma to be our foremost duty. This fierce bowman Bhishma of illustrious vows is our protector.

BORI CE: 06-101-006

स भवान्सर्वसैन्येन परिवार्य पितामहम्
समरे दुष्करं कर्म कुर्वाणं परिरक्षतु

MN DUTT: 04-107-006

स भवान् सर्वसैन्येन परिवार्य पितामहम्
समरे कर्म कुर्वाणं दुष्करं परिरक्षतु

M. N. Dutt: Therefore surrounding the grandsire with all our troops, do you protect him as he accomplishes difficult feats in battle.”

BORI CE: 06-101-007

एवमुक्तस्तु समरे पुत्रो दुःशासनस्तव
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः

MN DUTT: 04-107-007

स एवमुक्तः समरे पुत्रो दुःशासनस्तव
परिवार्य स्थितो भीष्मं सैन्येन महता वृतः

M. N. Dutt: Thus spoken to, your son Dushasana stood with his mighty army, surrounding Bhishma in that battle.

BORI CE: 06-101-008

ततः शतसहस्रेण हयानां सुबलात्मजः
विमलप्रासहस्तानामृष्टितोमरधारिणाम्

MN DUTT: 04-107-008

ततः शतसहस्राणां हयानां सुबलात्मजः
विमलप्रासहस्तानामृष्टितोमरधारिणाम्

M. N. Dutt: Then Shakuni the son of Subala with hundred thousands cavalry soldiers, holding resplendent spears, swords and lances,

BORI CE: 06-101-009

दर्पितानां सुवेगानां बलस्थानां पताकिनाम्
शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः

MN DUTT: 04-107-009

दर्पितानां सुवेशानां बलस्थानां पताकिनाम्
शिक्षितैयुद्धकुशलैरुपेतानां नरोत्तमैः

M. N. Dutt: And forming proud and strong detachment of troops, bearing standards, and supported by well-disciplined and wellaccomplished foot-soldiers alll excellent fighters,

BORI CE: 06-101-010

नकुलं सहदेवं च धर्मराजं च पाण्डवम्
न्यवारयन्नरश्रेष्ठं परिवार्य समन्ततः

MN DUTT: 04-107-010

नकुलं सहदेवं च धर्मराजं च पाण्डवम्
न्यवारयन्नरश्रेष्ठान् परिवार्य समन्ततः

M. N. Dutt: Began to oppose Nakula, Sahadeva, and Yudhishthira the son of Pandu, surrounding those foremost of men on all sides.

BORI CE: 06-101-011

ततो दुर्योधनो राजा शूराणां हयसादिनाम्
अयुतं प्रेषयामास पाण्डवानां निवारणे

MN DUTT: 04-107-011

ततो दुर्योधनो राजा शूराणां हयसादिनाम्
अयुतं प्रेषयामास पाण्डवानां निवारणे
११

M. N. Dutt: Then king Duryodhana dispatched a detachment of ten thousand horses all brave warriors, for checking the Pandavas. a

BORI CE: 06-101-012

तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे
खुराहता धरा राजंश्चकम्पे च ननाद च

MN DUTT: 04-107-012

तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे
खुराहता धरा राजंश्चकम्पे च ननाद च

M. N. Dutt: As these highly fleet chargers resembling so many Sarudas rushed to battle, the earth, O king, struck with their hoof quaked and produced a loud din.

BORI CE: 06-101-013

खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा
महावंशवनस्येव दह्यमानस्य पर्वते

MN DUTT: 04-107-013

खुरशब्दश्च सुमहान् वाजिनां शुश्रुवे तदा
महावंशवनस्येव दह्यमानस्य पर्वते

M. N. Dutt: The dreadful clatter of the hoofs of steeds that was then heard resembled the cracking sound produced by a bamboo forest on the top of a hill, when set on fire.

BORI CE: 06-101-014

उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः
दिवाकरपथं प्राप्य छादयामास भास्करम्

MN DUTT: 04-107-014

उत्पतद्भिश्च तैस्तत्र समुद्भूतं महद् रजः
दिवाकररथं प्राप्य छादयामास भास्करम्

M. N. Dutt: As these rushed to the charge, there arose a thick cloud of dust, that mounting to the solar orbit shrouded the sun itself.

BORI CE: 06-101-015

वेगवद्भिर्हयैस्तैस्तु क्षोभितं पाण्डवं बलम्
निपतद्भिर्महावेगैर्हंसैरिव महत्सरः
हेषतां चैव शब्देन न प्राज्ञायत किंचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-101-016

ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ
प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-107-015

वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवी चमूः
निपतद्भिर्महावेगैर्हसैरिव महत् सरः
(तुरगैर्वायुवेगैश्च तत् सैन्यं व्याकुलीकृतम्

M. N. Dutt: Then the army of the Pandavas was agitated by the charge of that fleetest horse division, like flight of swans suddenly alighting on its waters.

Corresponding verse not found in BORI CE

MN DUTT: 04-107-016

हेषतां चैव शब्देन न प्राज्ञायत किञ्चन
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ

M. N. Dutt: Nothing could be heard in consequence of their neighs. Then king Yudhishthira, and the two sons of Pandu begotten upon Madri,

BORI CE: 06-101-017

उद्वृत्तस्य महाराज प्रावृट्कालेन पूर्यतः
पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः

BORI CE: 06-101-018

ततस्ते रथिनो राजञ्शरैः संनतपर्वभिः
न्यकृन्तन्नुत्तमाङ्गानि कायेभ्यो हयसादिनाम्

BORI CE: 06-101-019

ते निपेतुर्महाराज निहता दृढधन्विभिः
नागैरिव महानागा यथा स्युर्गिरिगह्वरे

BORI CE: 06-101-020

तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः
न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश

BORI CE: 06-101-021

अत्यासन्ना हयारोहा ऋष्टिभिर्भरतर्षभ
अच्छिनन्नुत्तमाङ्गानि फलानीव महाद्रुमात्

BORI CE: 06-101-022

ससादिनो हया राजंस्तत्र तत्र निषूदिताः
पतिताः पात्यमानाश्च शतशोऽथ सहस्रशः

BORI CE: 06-101-023

वध्यमाना हयास्ते तु प्राद्रवन्त भयार्दिताः
यथा सिंहान्समासाद्य मृगाः प्राणपरायणाः

BORI CE: 06-101-024

पाण्डवास्तु महाराज जित्वा शत्रून्महाहवे
दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे

BORI CE: 06-101-025

ततो दुर्योधनो दृष्ट्वा दीनं सैन्यमवस्थितम्
अब्रवीद्भरतश्रेष्ठ मद्रराजमिदं वचः

MN DUTT: 04-107-017

प्रत्यघ्नस्तरसा वेगं समरे हयसादिनाम्
उद्वृत्तस्य महाराज प्रावृट्कालेऽतिपूर्यतः
पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः
ततस्ते रथिनो राजञ्छरैः संनतपर्वभिः

MN DUTT: 04-107-018

न्यकृन्तन्नुमाङ्गानि शरेण हयसादिनाम्
ते निपेतुर्महाराज निहता दृढधन्विभिः

MN DUTT: 04-107-019

नागैरिव महानागा यथावद् गिरिहरे
तेऽपि प्रासैः सुनिशितैः शरैः संनतपर्वभिः

MN DUTT: 04-107-020

न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश
अभ्याहता हयारोहा ऋष्ठियभर्भरतर्षभ

MN DUTT: 04-107-021

अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः
ससादिनो हया राजंस्तत्र तत्र निषूदिताः

MN DUTT: 04-107-022

पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सर्वशः
वध्यमाना हयाश्चैव प्राद्रवन्तः भयार्दिताः

MN DUTT: 04-107-023

यथा सिहं समासाद्य मृगाः प्राणपरायणा:
पाण्डवाश्च महाराज जित्वा शत्रून् महामृधे

MN DUTT: 04-107-024

दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे
ततो दुर्योधनो दीनो दृष्ट्वा सैन्यं पराजितम्

MN DUTT: 04-107-025

अब्रवीद् भरतश्रेष्ठ मद्रराजमिदं वचः
एष पाण्डुसुतो ज्येष्ठो यमाभ्यां सहितो रणे

M. N. Dutt: Quickly checked the furious charge of those horsemen in battle, like, O mighty monarch, the banks withstanding the waves of the mighty main swollen with the waters of the rainy season on the day of the full moon. Thereupon, O king, these car-warriors, with their straightknotted shafts, Began to sever the heads of these horsesoldiers from their trunk; then, O mighty monarch, they fell down slain by these firm bowmen, Like huge elephants falling down in mountain caves, slain by their compeers. Those warriors of the Pandava, army also with sharp lances and straight shafts, Cut down the head of those horsemen, coursing all over the field. Then, O foremost of the Bharatas, the horse-riders thus struck with swords, Began to drop their heads like mighty trees dropping the fruits. Slain on all sides, horse with their riders. Were seen fallen and falling. When being thus slaughtered, the horses began to fly away struck with terror, Like so many deer flying for the sake of preserving their lives at the sight of a lion. The Pandavas then, O monarch, confounding their foes in battle, Blew their conchs and struck up their drums in battle. Then dejected in consequence of the defeat of his troops, Duryodhana. Said, O foremost of the Bharatas, these words to the king of the Madras: “This eldest son of Pandu, supported by his twin brothers in battle.

BORI CE: 06-101-026

एष पाण्डुसुतो ज्येष्ठो जित्वा मातुल मामकान्
पश्यतां नो महाबाहो सेनां द्रावयते बली

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-107-026

पश्यतां वो महाबाहो सेनां द्रावयति प्रभो
तं वारय महाबाहो वेलेव मकरालयम्

M. N. Dutt: Is routing my army, O mighty-armed king, before your very eyes. Do you check him, O inighty-armed one, like the banks of the sea checking its fury.

BORI CE: 06-101-027

तं वारय महाबाहो वेलेव मकरालयम्
त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः

BORI CE: 06-101-028

पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान्
प्रययौ रथवंशेन यत्र राजा युधिष्ठिरः

BORI CE: 06-101-029

तदापतद्वै सहसा शल्यस्य सुमहद्बलम्
महौघवेगं समरे वारयामास पाण्डवः

BORI CE: 06-101-030

मद्रराजं च समरे धर्मराजो महारथः
दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे
नकुलः सहदेवश्च त्रिभिस्त्रिभिरजिह्मगैः

MN DUTT: 04-107-026

पश्यतां वो महाबाहो सेनां द्रावयति प्रभो
तं वारय महाबाहो वेलेव मकरालयम्

MN DUTT: 04-107-027

त्वं हि संश्रूयसेऽत्यर्थमसाबलविक्रमः
पुत्रस्य तव तद् वाक्यं श्रुत्वा शल्यः प्रतापवान्

MN DUTT: 04-107-028

स ययौ रथवंशेन यत्र राजा युधिष्ठिरः
तदापतद् वै सहसा शल्यस्य समुदहद् बलम्
महौघवेगं समरे वारयामास पाण्डवः
मद्रराजं च समरे धर्मराजो महारथः
दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे
नकुलः सहदेवश्च तं सप्तभिरजिह्मगैः

M. N. Dutt: Is routing my army, O mighty-armed king, before your very eyes. Do you check him, O inighty-armed one, like the banks of the sea checking its fury. You are well-known for the irresistibleness of your strength and prowess.” Then hearing these words of your son, the highly puissant Shalya, Supported by a division of cars, tied to the spot where king Yudhishthira was. Then the son of Pandu checked in battle that detachment of Shalya falling upon him with great fury. Then that mighty car-warrior the very virtuous king Yudhishthira quickly pierced the king of the Madras with ten shafts between his breasts; and Nakula and Sahadeva pierced him with seven straight wafts.

BORI CE: 06-101-031

मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः
माद्रीपुत्रौ च संरब्धौ द्वाभ्यां द्वाभ्यामताडयत्

MN DUTT: 04-107-029

मद्रराजोऽपि तान् सर्वानाजघान त्रिभिस्त्रिभिः
युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः

M. N. Dutt: The king of the Madras in return pierced them all with three shafts each; then again he pierced Yudhishthira with sixty shafts of exceeding sharpness;

Corresponding verse not found in BORI CE

MN DUTT: 04-107-030

माद्रीपुत्रौ च सम्भ्रान्तौ द्वाभ्यां द्वाभ्यामताडयत्
ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे

M. N. Dutt: He also wounded the two terrified sons of Madri with two shafts cach. Thereupon the mighty armed Bhima, beholding the king,

BORI CE: 06-101-032

ततो भीमो महाबाहुर्दृष्ट्वा राजानमाहवे
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा
अभ्यद्रवत संग्रामे युधिष्ठिरममित्रजित्

MN DUTT: 04-107-031

मद्रराजरथं प्राप्तं मृत्योरास्यगतं यथा
अभ्यपद्यत संग्रामे युधिष्ठिरममित्रजित्

M. N. Dutt: Staying within the reach of the Madra king's car, as if within the very jaws of death, rushed in that battle to the side of Yudhishthira.

BORI CE: 06-101-033

ततो युद्धं महाघोरं प्रावर्तत सुदारुणम्
अपरां दिशमास्थाय द्योतमाने दिवाकरे

MN DUTT: 04-107-032

ततो युद्धं महाघोरं प्रावर्तत सुदारुणम्
अपरां दिशमास्थाय पतमाने दिवाकरे

M. N. Dutt: Then when the sun, rising on the western quarter, was scorching the earth, a fierce and sanguinary engagement commenced.

Home | About | Back to Book 06 Contents | ← Chapter 100 | Chapter 102 →