Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 100

BORI CE: 06-100-001

संजय उवाच
अर्जुनस्तु नरव्याघ्र सुशर्मप्रमुखान्नृपान्
अनयत्प्रेतराजस्य भवनं सायकैः शितैः

MN DUTT: 04-106-001

संजय उवाच अर्जुनस्तान् नरव्याघ्रः सुशर्मानुचरान् नृपान्
अनयत् प्रेतराजस्य सदनं सायकैः शितैः

M. N. Dutt: Sanjaya said Then that foremost of of men Arjuna, conveyed, with his whetted shafts, the kings that followed Susharma to the abode of the lord of departed spirits.

BORI CE: 06-100-002

सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः

MN DUTT: 04-106-002

सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे
वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः

M. N. Dutt: Thereupon in that battle Susharma pierced Pritha's son with many shafts; he then pierced the son of Vasudeva with seventy shafts and Arjuna again with nine.

BORI CE: 06-100-003

तान्निवार्य शरौघेण शक्रसूनुर्महारथः
सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम्

MN DUTT: 04-106-003

तं निवार्य शरौघेण शक्रसूनुर्महारथः
सुशर्मणो रणे योद्धान् प्राहिणोद् यमसादनम्

M. N. Dutt: Baffling those arrows with his showers of arrows, that mighty car-warrior, the son of Shakra, dispatched the warriors that supported Susharma to the mansion of Death.

BORI CE: 06-100-004

ते वध्यमानाः पार्थेन कालेनेव युगक्षये
व्यद्रवन्त रणे राजन्भये जाते महारथाः

MN DUTT: 04-106-004

ते वध्यमानाः पार्थेन कालेनेव युगक्षये
व्यद्रवन्त रणे राजन् भये जाते महारथाः

M. N. Dutt: Thus slaughtered by Pritha's son, as if by the Destroyer himself at the expiration of a Yuga, those mighty car-warriors, seized with panic, ran from the field of battle.

BORI CE: 06-100-005

उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश

MN DUTT: 04-106-005

उत्सृज्य तुरगान् केचिद् रथान् केचिच्च मारिष
गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश

M. N. Dutt: Some leaving their horses, some their cars, and some their elephants. O sire, fled in all the directions of the compass.

BORI CE: 06-100-006

अपरे तुद्यमानास्तु वाजिनागरथा रणात्
त्वरया परया युक्ताः प्राद्रवन्त विशां पते

MN DUTT: 04-106-006

अपरे तु तदाऽऽदाय वाजिनागरथान् रणे
त्वरया परया युक्ताः प्राद्रवन्त विशाम्पते

M. N. Dutt: Others, on the other hand, seizing steeds, elephants and chariots in that battle, fled away, O ruler of men, at the top of their speed.

BORI CE: 06-100-007

पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे
निरपेक्षा व्यधावन्त तेन तेन स्म भारत

MN DUTT: 04-106-007

पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे
निरपेक्षा व्यधावन्त तेन तेन स्म भारत

M. N. Dutt: In that fierce fight, foot-soldiers, abandoning their weapons, and without paying any heed to any one, fled, O Bharata, hither and thither.

BORI CE: 06-100-008

वार्यमाणाः स्म बहुशस्त्रैगर्तेन सुशर्मणा
तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे

MN DUTT: 04-106-008

वार्यमाणाः सुबहुशस्वैगर्तेन सुशर्मणा
तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे

M. N. Dutt: Through they were repeatedly forbidden by the Trigarta ruler Susharma as also by many other foremost sovereigns they did not tarry on the field any longer.

BORI CE: 06-100-009

तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतम्

MN DUTT: 04-106-009

तद् बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव
पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतः

M. N. Dutt: Seeing that army thus routed, your son Duryodhana, placing Bhishma at the head of all the troops, and himself marching in the van.

BORI CE: 06-100-010

सर्वोद्योगेन महता धनंजयमुपाद्रवत्
त्रिगर्ताधिपतेरर्थे जीवितस्य विशां पते

MN DUTT: 04-106-010

सर्वोद्योगेन महता धनंजयमुपाद्रवत्
त्रिगर्ताधिपतेरर्थे जीवितस्य विशाम्पते

M. N. Dutt: Assaulted Dhananjaya putting forth all his energies, desirous of saving, o ruler of men, the life of the king of the Trigaretas.

BORI CE: 06-100-011

स एकः समरे तस्थौ किरन्बहुविधाञ्शरान्
भ्रातृभिः सहितः सर्वैः शेषा विप्रद्रुता नराः

MN DUTT: 04-106-011

स एकः समरे तस्थौ किरन् बहुविधाञ्शरान्
भ्रातृभिः सहितः सर्वैः शेषा हि प्रद्रुता नराः

M. N. Dutt: Susharına alone, accompanied by his brother, was standing against Arjuna in battle, scattering various kinds of shafts, the rest of his men having ran away.

BORI CE: 06-100-012

तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः
प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यवस्थितः

MN DUTT: 04-106-012

तथैव पाण्डवा राजन सर्वोद्योगेन दंशिताः
प्रययुः फाल्गुनार्थाय यत्र भीष्मो व्यतिष्ठत

M. N. Dutt: So also, O king, the Pandavas, clad in armour, rushed, with all their energies, to the spot where Bhishma was, desirous of rescuing Partha.

BORI CE: 06-100-013

जानन्तोऽपि रणे शौर्यं घोरं गाण्डीवधन्वनः
हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः

MN DUTT: 04-106-013

ज्ञायमाना रणे वीर्यं घोरं गाण्डीवधन्वनः
हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः

M. N. Dutt: Though perfectly cognisant of the dreadful prowess of the Pandava heroes with loud cries of 'Oh!' and 'Alas!' advanced towards Bhishma from all sides.

BORI CE: 06-100-014

ततस्तालध्वजः शूरः पाण्डवानामनीकिनीम्
छादयामास समरे शरैः संनतपर्वभिः

MN DUTT: 04-106-014

ततस्तालध्वजः शूरः पाण्डवानां वरूथिनीम्
छादया समरे शरैः संनतपर्वभिः

M. N. Dutt: Then that hero, owning the standard bearing the device of the palmyra tree, covered the Pandava host in that battle with straightknotted shafts.

BORI CE: 06-100-015

एकीभूतास्ततः सर्वे कुरवः पाण्डवैः सह
अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे

MN DUTT: 04-106-015

एकीभूतास्ततः सर्वे कुरवः सह पाण्डवैः
अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे

M. N. Dutt: When the sun reached the meridian, O mighty sovereign, the Kurus mingling pell-mell with the Pandavas fought on fiercely.

BORI CE: 06-100-016

सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिरायसैः
अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः

MN DUTT: 04-106-016

सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिराशुगैः
अतिष्ठदाहवे शूरः किरन् बाणान् सहस्रशः

M. N. Dutt: Then the heroic Satyaki piercing Kritavarina with five swift-coursing arrows stood in the field shooting shafts by hundreds and by thousands.

BORI CE: 06-100-017

तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः
पुनर्विव्याध सप्तत्या सारथिं चास्य सप्तभिः

MN DUTT: 04-106-017

तथैव दुपदो राजा द्रोणं विद्ध्वा शितैः शरैः
पुनर्विव्याध सप्तत्या सारथिं चास्य पञ्चभिः

M. N. Dutt: So also king Drupada piercing Drona with sharp shafts again pierced the latter with seventy shafts and his charioteer with five shafts.

BORI CE: 06-100-018

भीमसेनस्तु राजानं बाह्लिकं प्रपितामहम्
विद्ध्वानदन्महानादं शार्दूल इव कानने

MN DUTT: 04-106-018

भीमसेनस्तु राजानं बाह्रीकं प्रपितामहम्
विद्ध्वा नदन्तमहानादं शार्दूल इव कानने

M. N. Dutt: Bhimasena, piercing the Balhika king, his great grandsire, uttered his war-cry that resembled the tiger's roar in the woods.

BORI CE: 06-100-019

आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः
चित्रसेनं त्रिभिर्बाणैर्विव्याध हृदये भृशम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-106-019

आर्जुनिश्चित्रसेनेन विद्धो बहुभिराशुगैः
अतिष्ठदाहवे शूरः किरन् बाणान् सहस्रशः

M. N. Dutt: The son of Arjuna being pierced by Chitrasena with many swift-coursing arrows, pierced him in return on the breast with three shafts.

Corresponding verse not found in BORI CE

MN DUTT: 04-106-020

चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम्
समागतौ तौ तु रणे महामात्रौ व्यरोचताम्

M. N. Dutt: Encountering one another in battle, those two foremost of men, appeared beautiful, O king, like Venus and Saturn shining in the heavens.

BORI CE: 06-100-020

समागतौ तौ तु रणे महामात्रौ व्यरोचताम्
यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ

BORI CE: 06-100-021

तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः
ननाद बलवन्नादं सौभद्रः परवीरहा

BORI CE: 06-100-022

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः
आरुरोह रथं तूर्णं दुर्मुखस्य विशां पते

BORI CE: 06-100-023

द्रोणश्च द्रुपदं विद्ध्वा शरैः संनतपर्वभिः
सारथिं चास्य विव्याध त्वरमाणः पराक्रमी

BORI CE: 06-100-024

पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे
अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन्

BORI CE: 06-100-025

भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम्
व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः

MN DUTT: 04-106-020

चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम्
समागतौ तौ तु रणे महामात्रौ व्यरोचताम्

MN DUTT: 04-106-021

यथा दिवि महाघोरौ राजन् बुधशनैश्चरौ
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः

MN DUTT: 04-106-022

ननाद बलवन्नादं सौभद्रः परवीरहा
हताश्वात् तु रथात् तूर्णंसोऽवप्लुत्य महारथः

MN DUTT: 04-106-023

आरुरोह रथं तूर्णं दुर्मुखस्य विशाम्पते
द्रोणश्च द्रुपदं भित्त्वा शरैः संनतपर्वभिः

MN DUTT: 04-106-024

सारथिं चास्य विव्याध त्वरमाणः पराक्रमी
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे

MN DUTT: 04-106-025

अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन्
भीमसेनस्तु राजानं मुहूर्तादिव बाह्निकम्

MN DUTT: 04-106-026

व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः
ससम्भ्रमो महाराज संशयं परमं गतः

M. N. Dutt: Encountering one another in battle, those two foremost of men, appeared beautiful, O king, like Venus and Saturn shining in the heavens. Then that slayer of hostile heroes, that son of Subhadra, endued with prowess, slaying Chitrasena's four steeds and charioteer with nine shafts, uttered his fierce war-cry. Then that mighty car-warrior Chitrasena, jumping down with agility from the car of which the steeds were slain, ascended with quickness, O ruler of men, the chariot of Durmukha. The highly puissant Drona also penetrating Draupada with straight shafts, pierced with quickness the latter's charioteer. Thereupon king Drupada thus afflicted before the army, fled, borne away by fleet steeds, remembering his former enmity. Bhimasena in a moment deprived king Balhika of his horses, car and driver, before the very eyes of the troops. Thus involved in a perilous situation and seized with panic, O mighty monarch, that foremost of me Balhika, jumping down from his own vehicle,

BORI CE: 06-100-026

ससंभ्रमो महाराज संशयं परमं गतः
अवप्लुत्य ततो वाहाद्बाह्लिकः पुरुषोत्तमः
आरुरोह रथं तूर्णं लक्ष्मणस्य महारथः

MN DUTT: 04-106-027

अवप्लुत्य ततो वाहाद् बाह्लीकः पुरुषोत्तमः
आरुरोह रथं तूर्णं लक्ष्मणस्य महारणे

M. N. Dutt: Ascended, in that fierce battle, that of Lakshmana. Satyaki, having repulsed Kritavarma in battle,

BORI CE: 06-100-027

सात्यकिः कृतवर्माणं वारयित्वा महारथः
शरैर्बहुविधै राजन्नाससाद पितामहम्

MN DUTT: 04-106-028

सात्यकिः कृतवर्माणं वारयित्वा महारणे
शरैर्बहुविधै राजन्नाससाद पितामहम्

M. N. Dutt: Approached the grandsire Bhishma, shooting various kinds of arrows. Then he, having pierced the grandsire with sixty whetted shafts furnished with feathery wings,

BORI CE: 06-100-028

स विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः
ननर्तेव रथोपस्थे विधुन्वानो महद्धनुः

MN DUTT: 04-106-029

न विद्ध्वा भारतं षष्ट्या निशितैर्लोमवाहिभिः
नृत्यन्निव रथोपस्थे विधुन्वानो महद् धनुः

M. N. Dutt: Seemed to dance on the terrace of his car, wielding his massive bow. Thereupon the grandsire hurled at him a mighty lance made entirely of iron,

BORI CE: 06-100-029

तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः
हेमचित्रां महावेगां नागकन्योपमां शुभाम्

BORI CE: 06-100-030

तामापतन्तीं सहसा मृत्युकल्पां सुतेजनाम्
ध्वंसयामास वार्ष्णेयो लाघवेन महायशाः

MN DUTT: 04-106-030

तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः
हेमचित्रां महावेगां नागकन्योपमां शुभाम्
तामापतन्ती सहसा मृत्युकल्पां सुदुर्जयाम्
व्यंसयामास वार्ष्णेयो लाघवेन महायशाः

M. N. Dutt: Decked with gold, charged with great velocity and loO king beautiful like a daughter of a Naga. (Beholding) that irresistible lance swiftly course towards himself like death itself,

BORI CE: 06-100-031

अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा
न्यपतद्धरणीपृष्ठे महोल्केव गतप्रभा

MN DUTT: 04-106-031

अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा
न्यपतद् धरणीपृष्ठे महोल्केव महाप्रभा

M. N. Dutt: That high formed hero of the Vrishni race baffled it with the swiftness (of his movements); and that dreadful lance, even without reaching him of the Vrishni race,

BORI CE: 06-100-032

वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं घोरदर्शनाम्
वेगवद्गृह्य चिक्षेप पितामहरथं प्रति

BORI CE: 06-100-033

वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम्

MN DUTT: 04-106-032

वार्ष्णेयस्तु ततो राजन् स्वां शक्तिं कनकप्रभाम्
वेगवद् गृह्य चिक्षेप पितामहरथं प्रति
वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे
अभिदुद्राव वेगेन कालरात्रिर्यथा नरम्

M. N. Dutt: O king! Satyaki also picked up the Sakti having golden radiance and threw it with full might on the chariot of Bhishma. That Sakti so thrown with full might by Satyaki rushed rapidly towards Bhishma in that great war. It appeared as if the Kalaratri (the night of devastation) is forwarding to grip the man.

BORI CE: 06-100-034

तामापतन्तीं सहसा द्विधा चिच्छेद भारत
क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सान्वकीर्यत भूतले

MN DUTT: 04-106-033

तामापतन्ती सहसा द्विधा चिच्छेद भारत
क्षुरप्राभ्यां सुतीक्ष्णाभ्यां सा व्यशीर्यत मेदिनीम्

M. N. Dutt: Flew swiftly, like the last night (of worldly existence) of a doomed man. Then 0 Bharata, Bhishma cut in twin that swift coursing lance,

BORI CE: 06-100-035

छित्त्वा तु शक्तिं गाङ्गेयः सात्यकिं नवभिः शरैः
आजघानोरसि क्रुद्धः प्रहसञ्शत्रुकर्शनः

BORI CE: 06-100-036

ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज
परिवव्रू रणे भीष्मं माधवत्राणकारणात्

MN DUTT: 04-106-034

छित्त्वा शक्तिं तु गाङ्गेयः सात्यकिं नवभिः शरैः
आजघानोरसि क्रुद्धः प्रसञ्छत्रुकर्शनः
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वजाः
परिववू रणे भीष्मं माघवत्राणकारणात्

M. N. Dutt: With two sharp arrows having horse shoeheads; and the lance fell down on the ground. Having severed that lance, the son of Ganga, that grinder of foes, waxing wroth and smiling the while, pierced Satyaki on the breast with nine arrows. Thereupon with all their chariots, elephants and horses, the Pandavas, O elder brother of Pandu,

BORI CE: 06-100-037

ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
पाण्डवानां कुरूणां च समरे विजयैषिणाम्

MN DUTT: 04-106-035

ततः प्रववृते युद्धे तुमुलं लोमहर्षणम्
पाण्डवानां कुरूणां च समरे विजयैषिणाम्

M. N. Dutt: Surrounded Bhishma on all sides, in order to rescue him of Madhu's race. Then between the Kurus and the Pandavas, both desirous of securing victory, commenced a fierce fight making the hair stand erect.

Home | About | Back to Book 06 Contents | ← Chapter 99 | Chapter 101 →