Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 117

BORI CE: 06-117-001

संजय उवाच
ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः
तूष्णींभूते महाराज भीष्मे शंतनुनन्दने

MN DUTT: 04-124-001

संजय उवाच ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान् पुनः
तूष्णीभूते महाराज भीष्मे शान्तनुन्दने

M. N. Dutt: Sanjaya said After Bhishma the son of Shantanu had ceased speaking, O mighty monarch, all the rulers of earth that had come there, went back to their respective quarters.

BORI CE: 06-117-002

श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः
ईषदागतसंत्रासः त्वरयोपजगाम ह

MN DUTT: 04-124-002

श्रुत्वा तु निहतं राधेयः पुरुषर्षभः
ईषदागतसंत्रासस्त्वरयोपजगाम ह

M. N. Dutt: Hearing of the slaughter of Bhishma, that best of men, Vikarna's terrified to a certain extent, quickly to the spot where Bhishma lay.

BORI CE: 06-117-003

स ददर्श महात्मानं शरतल्पगतं तदा
जन्मशय्यागतं देवं कार्त्तिकेयमिव प्रभुम्

MN DUTT: 04-124-003

स ददर्श महात्मानं शरतल्पगतं तदा
जन्मशय्यागतं वीरं कार्तिकेयमिव प्रभुम्

M. N. Dutt: There he saw the illustrious hero lying on his arrowy bed, like the heroic lord Kartikeya lying after his birth on his bed of reeds.

BORI CE: 06-117-004

निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः

MN DUTT: 04-124-004

निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः
भीष्म भीष्म महाबाहो इत्युवाच महाद्युतिः

M. N. Dutt: Then the highly effulgent Vrisha (Karna), with voice with tears of grief, approaching that hero lying with his eyes shut, fell at his two feet.

BORI CE: 06-117-005

राधेयोऽहं कुरुश्रेष्ठ नित्यं चाक्षिगतस्तव
द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह

MN DUTT: 04-124-005

राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव
द्वेष्योऽहं तव सर्वत्र इति चैनमुवाच ह

M. N. Dutt: "I am Radha's son, O foremost of the Kurus, who whenever he became the object of your sight, looked upon with enmity by ." These were the words he then addressed to Bhishma.

BORI CE: 06-117-006

तच्छ्रुत्वा कुरुवृद्धः स बलात्संवृत्तलोचनः
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत्

MN DUTT: 04-124-006

तच्छ्रुत्वा कुरुवृद्धो हि बली संवृतलोचनः
शनैरुद्वीक्ष्य सस्नेहमिदं च रक्षिणः
पितेव पुत्रं गाड्यः परिरभ्यैकपाणिना

M. N. Dutt: Hearing those words of his, the venerable Kuru grandsire, viz., the son of Ganga, slowly loO king at him with his eyes covered with film, and dismissing his guards and embracing Karna with one arm like a father embracing his son, thus affectionately addressed him saying.

BORI CE: 06-117-007

रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः
पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-117-008

एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह
यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम्

MN DUTT: 04-124-007

एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह
यदि मां नाधिगच्छेथा न ते श्रेयो ध्रुवं भवेत्

M. N. Dutt: Come, come you were ever my opponent, and ever tried to outvote me. Every think would not surely have well with you, had you not come here.

Corresponding verse not found in BORI CE

MN DUTT: 04-124-008

कौन्तेयस्त्वं न राधेयो न तवाधिस्थः पिता
सूर्यजस्त्वं महाबाहो विदितो नारदान्मया

M. N. Dutt: You are the son of Kunti, and not that of Radha; Adhiratha is not you father; all this, O mighty-armed one, regarding you, I have heard from Narada,

BORI CE: 06-117-009

कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम
कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः

BORI CE: 06-117-010

न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते
तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान्

MN DUTT: 04-124-008

कौन्तेयस्त्वं न राधेयो न तवाधिस्थः पिता
सूर्यजस्त्वं महाबाहो विदितो नारदान्मया

MN DUTT: 04-124-009

कृष्णद्वैपायनाच्चैव तच्च सत्यं न संशयः
न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते

MN DUTT: 04-124-010

तेजोवधानिमित्तं तु परुषं त्वाहमब्रुवम्
अक्समात् पाण्डवान् सर्वानवाक्षिपसि सुब्रत

M. N. Dutt: You are the son of Kunti, and not that of Radha; Adhiratha is not you father; all this, O mighty-armed one, regarding you, I have heard from Narada, As also from Vyasa. All this therefore can not but be true. I tell you, O son, forsooth, that I entertain no malice against you. I used to apply words to you only for reducing your prowess. O you of excellent vows, you abuse the Pandavas without any reason whatsoever.

BORI CE: 06-117-011

अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम
येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-124-011

येनासि बहुशो राज्ञा चोदितः सूतनन्दन
जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी
नीचाश्रयान्मत्सरेण द्वेषिणी गुणिनामपि

M. N. Dutt: Your very birth attended with transgression of virtue. Therefore is your intellect thus (perverted). In consequence of your arrogance and also association with the mean, your heart harbors malice against even the meritorious.

Corresponding verse not found in BORI CE

MN DUTT: 04-124-012

तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि
जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि

M. N. Dutt: For this reason did I use harsh language against you in the assembly of the Kurus. I know your prowess in battle incapable of being borne by the foe, was

BORI CE: 06-117-012

जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव
ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम्

BORI CE: 06-117-013

न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम
कुलभेदं च मत्वाहं सदा परुषमुक्तवान्

BORI CE: 06-117-014

इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा
सदृशः फल्गुनेनासि कृष्णेन च महात्मना

BORI CE: 06-117-015

कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता
तस्यार्थे कुरुराजस्य राजानो मृदिता युधि

BORI CE: 06-117-016

तथा च बलवान्राजा जरासंधो दुरासदः
समरे समरश्लाघी त्वया न सदृशोऽभवत्

BORI CE: 06-117-017

ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः
देवगर्भोऽजितः संख्ये मनुष्यैरधिको भुवि

BORI CE: 06-117-018

व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः
दैवं पुरुषकारेण न शक्यमतिवर्तितुम्

MN DUTT: 04-124-012

तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि
जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि

MN DUTT: 04-124-013

ब्रह्मण्यतां शौर्यं च दाने परमां स्थितिम्
न त्वया सदृशः कश्चित् पुरुषेष्वमरोपम

MN DUTT: 04-124-014

कुलभेदभयाच्चाहं सदा परुषमुक्तवान्
इष्वस्त्रे चास्त्रसंधाने लाघवेऽस्त्रबले तथा

MN DUTT: 04-124-015

सदृशः फाल्गुनेनासि कृष्णेन च महात्मना
कर्ण काशिपुरं गत्वा त्वयैकेन धनुष्मता

MN DUTT: 04-124-016

कन्यार्थे कुरुराजस्य राजानो मृदिता युधि
तथा च बलवान् राजा जरासंधो दुरासदः

MN DUTT: 04-124-017

समरे समरश्लाघिन् न त्वया सदृशोऽभवत्
ब्रह्मण्यः सत्त्वयोधी च तेजसा च बलेन च

MN DUTT: 04-124-018

देवगर्भसमः संख्ये मनुष्यैरधिको युधि
व्यपनीतोऽद्य मन्युर्मे यस्त्वा प्रति पुरा कृतः

MN DUTT: 04-124-019

दैवं पुरुषकारेण न शक्यमतिवर्तितुम्
२० सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन

M. N. Dutt: For this reason did I use harsh language against you in the assembly of the Kurus. I know your prowess in battle incapable of being borne by the foe, was Your devotion to the Brahman, your bravery, and your great love for deeds of benevolence. Among men there is none capable of rivaling you, O you resembling an immortal. Apprehending intestine quarrels, I always applied harsh words to you. In archery, in fixing the arrows on the string, in lightness of hands, in the force of your weapons, You are equal to Phalguna or the illustrious Krishna. In the city of the Kashis, O Karna, holding the bow single-headed. You humiliated in battle all the other kings, for securing the bride for the king of the Kurus. Even the invincible king Jarasandha endued with might, Ever boastful in battle, could never cope with you in fight. You are devoted to the Brahmanas, you always love fair fight. In prowess and in might, You certainly are equal to a celestial child, and are far-superior to men. I relinquish today the wrath I formerly harbored against you. Human effort can never overcome Destiny. O slayer of your foes, the Pandavas are your uterine brothers.

BORI CE: 06-117-019

सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन
संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-117-020

मया भवतु निर्वृत्तं वैरमादित्यनन्दन
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः

MN DUTT: 04-124-020

संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम्
मया भवतु निर्वृत्तं वैरमादित्यनन्दन
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः

M. N. Dutt: O mighty-armed hero, if you desire to do what is agreeable to me, then be reconciled to them. O son of the Sun, let hostilities see their end at my fall. Let all kings of the earth be relieved of their burden of anxiety and dangers.

BORI CE: 06-117-021

कर्ण उवाच
जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः
यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः

MN DUTT: 04-124-021

कर्ण उवाच जानाम्येव महाबाहो सर्वमेतन्न संशयः
यथा वदसि मे भीष्म कौन्तेयोऽहं न सूतजः

M. N. Dutt: Karna said I know all this, O mighty-armed her; there is nothing to be doubted in what you have spoken. You speak truly, O Bhishma. I am Kunti's son, and not that of a charioteer.

BORI CE: 06-117-022

अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे

MN DUTT: 04-124-022

अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्याकर्तुमुत्सहे

M. N. Dutt: I was however disowned by Kunti, and I have been brought up by a charioteer. Having enjoyed the wealth of Duryodhana so long, I can not venture to disappoint his hopes.

BORI CE: 06-117-023

वसु चैव शरीरं च यदुदारं तथा यशः
सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण
कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-124-023

वसुदेवसुतो यद्वत् पाण्डवाय दृढव्रतः
वसु चैव शरीरं च पुत्रदारं तथा यशः
सर्वं दुर्योधनस्यार्थे त्यक्त मे भूरिदक्षिण
मा चैतद् व्याधिमरणं क्षत्रं स्यादिति कौरव

M. N. Dutt: Like the son of Vasudeva who is firmly resolved to do good to the Pandavas, I also, have set at naught, you that bestow profuse gifts to the Brahmanas, my wealth, my sons, my wife and even my own body and honour. Death resulting from disease is not, indeed, a meet end for a Kshatriya, O you of Kuru's race.

Corresponding verse not found in BORI CE

MN DUTT: 04-124-024

कोपिताः पाण्डवा नित्यं समाश्रित्य सुयोधनम्
अवश्यभावी ह्यर्थोऽयं योन शक्यो निवर्तितुम्

M. N. Dutt: For the interests of Duryodhana, I have hitherto always incited the Pandavas against me; the result is inevitable and none possibly can prevent it.

BORI CE: 06-117-024

अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम्
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्

BORI CE: 06-117-025

पृथिवीक्षयशंसीनि निमित्तानि पितामह
भवद्भिरुपलब्धानि कथितानि च संसदि

BORI CE: 06-117-026

पाण्डवा वासुदेवश्च विदिता मम सर्वशः
अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे

MN DUTT: 04-124-024

कोपिताः पाण्डवा नित्यं समाश्रित्य सुयोधनम्
अवश्यभावी ह्यर्थोऽयं योन शक्यो निवर्तितुम्

MN DUTT: 04-124-025

दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्
पृथिवीक्षयशंसीनि निमित्तानि पितामह

MN DUTT: 04-124-026

भवद्भिपलब्धानि कथितानि च संसदि
पाण्डवा वासुदेवश्च विदिता मम सर्वशः

MN DUTT: 04-124-027

अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे
विजयिष्ये रणे पाण्डुनिति मे निश्चितं मनः

M. N. Dutt: For the interests of Duryodhana, I have hitherto always incited the Pandavas against me; the result is inevitable and none possibly can prevent it. What person ever ventures to overcome Destiny by human endeavor? Numerous protects, O grandsire, indicating the destruction of the earth, Were seen and declared in the assembly by you. I perfectly know that the Pandavas and the son of Vasudeva. Are invincible by other men. Even with them do I propose to fight. I have firmly set my heart upon vanquishing the sons of Pandu on battle.

Corresponding verse not found in BORI CE

MN DUTT: 04-124-028

न च शक्यमवस्रष्टुं वैरमेतत् सुदारुणम्
धनंजयेन योत्स्येऽहं स्वधर्मप्रीतमानसः

M. N. Dutt: I can not, on the other hand, renounce this fierce hostility that I cherish for the Pandavas. With a joyful heart performing the duties of my order, I will fight with Dhananjaya.

BORI CE: 06-117-027

अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः

MN DUTT: 04-124-029

अनुजानीष्व मां तात युद्धाय कृतनिश्चयम्
अनुज्ञातस्त्वया वीर युद्ध्येयमिति मे मतिः

M. N. Dutt: Determined as I am to fight, it behaves you, O sire, to accord me your permission. With your permission, O hero, I intend to fight.

BORI CE: 06-117-028

दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा
यन्मयापकृतं किंचित्तदनुक्षन्तुमर्हसि

MN DUTT: 04-124-030

दुरुक्तं विप्रतीपं वा रभसाच्चापलात् तथा
यन्मयेह कृतं किंचित् तन्मे त्वं क्षन्तुमर्हसि

M. N. Dutt: It also befits you, to forgive me any cruel word I might have uttered against you at any time, as also any act injurious to you, that I might have done, through malice or fickleness.

BORI CE: 06-117-029

भीष्म उवाच
न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम्
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया

MN DUTT: 04-124-031

भीष्म उवाच न चेच्छक्यमवस्रष्टुं वैरमेतत् सुदारुणम्
अनुजानामि कर्ण त्वां युद्ध्यस्व स्वर्गकाम्यया

M. N. Dutt: Bhishma said If indeed you can not cast off the fierce hostility you have imbibed against the Pandavas, then O Karna, I accord you my permission. Fight, actuated by a desire for attaining paradise.

BORI CE: 06-117-030

विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान्

MN DUTT: 04-124-032

निर्मन्युर्गतसंरम्भः कृतकर्मा रणे स्म ह
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान्

M. N. Dutt: Free from wrath and malice, do you carry out the commissions of the king, to the best of your abilities and energies, and observant of the conduct of the righteous.

BORI CE: 06-117-031

अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि
क्षत्रधर्मजिताँल्लोकान्संप्राप्स्यसि न संशयः

MN DUTT: 04-124-033

अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि
क्षत्रधर्मजिताल्लोकानवाप्स्यसि धनंजयात्

M. N. Dutt: I do accord you my unqualified permission; attain what you desire to attain. Through the instrumentality of Dhananjaya, you shall attain to those (posthumous) regions that are secured by the observance of a Kshatriya's duties.

BORI CE: 06-117-032

युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः
धर्मो हि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते

MN DUTT: 04-124-034

युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः
धाद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते

M. N. Dutt: Casting off arrogance and depending on your own prowess and strength, engage yourself in the fight; for what is there more desirable to a Kshatriya than a righteous battle?

BORI CE: 06-117-033

प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया
न चैव शकितः कर्तुं यतो धर्मस्ततो जयः

MN DUTT: 04-124-035

प्रशमे हि कृतो यत्नः सुमहान् सुचिरं मया
न चैव शकितः कर्तुं कर्ण सत्यं ब्रवीमि ते

M. N. Dutt: For long and strenuously, did I strive to bring about peace. But I failed to accomplish the task; this, O Karna, I tell you forsooth.

BORI CE: 06-117-034

संजय उवाच
एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च
राधेयो रथमारुह्य प्रायात्तव सुतं प्रति

MN DUTT: 04-124-036

संजय उवाच इत्युक्तवति गाङ्गेये अभिवाद्योपमन्त्र्य च
राधेयो रथमारुह्य प्रायात् तव सुतं प्रति

M. N. Dutt: Sanjaya said When Ganga's son had thus spoken, the son of Radha, having saluted and propitiated the former, mounted his chariot and drove towards the pavilion of your son.

Corresponding verse not found in BORI CE

MN DUTT: 05-001-001

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्

M. N. Dutt: Having saluted the Supreme Deity (Narayana) and the highest of all male beings Nara and also the Goddess of Learning (Sarasvati), let us cry "Success"!

Home | About | Back to Book 06 Contents | ← Chapter 116 |