Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 116

BORI CE: 06-116-001

संजय उवाच
व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः
पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम्

MN DUTT: 04-123-001

संजय उवाच व्युष्टायां तु महाराज शर्वर्यां सर्वपार्थिवाः
पाण्डवा धार्तराष्ट्राश्च उपातिष्ठन् पितामहम्

M. N. Dutt: Sanjaya said O monarch, after the night had passed away, all the kings belonging to the Pandava and Dhritarashtra hosts approached the grandsire.

BORI CE: 06-116-002

तं वीरशयने वीरं शयानं कुरुसत्तमम्
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम्

MN DUTT: 04-123-002

तं वीरशयने वीरं शयानं कुरुसत्तम
अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम्

M. N. Dutt: Then all the Kshatriyas, having saluted that foremost of the Kurus, that hero prostrate on a hero's bed, that chief of all; Kshatriyas, stood near him.

BORI CE: 06-116-003

कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः
स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः
समभ्ययुः शांतनवं भूतानीव तमोनुदम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-116-004

तूर्याणि गणिका वारास्तथैव नटनर्तकाः
उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-123-003

कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः
अवाकिरज्छान्तनवं तत्र गत्वा सहस्रशः

M. N. Dutt: Repairing there by thousands, maidens covered the son of Shantanu on all parts of his body, with pulverised sandal-wood. fieldpaddy, and garlands of flowers.

Corresponding verse not found in BORI CE

MN DUTT: 04-123-004

स्त्रियो वृद्धास्तथा बालाः प्रेक्षकाच पृथग्जनाः
समभ्ययुः शान्तनवं भूतानीव तमोनुदम्

M. N. Dutt: Women, old and children, and numerous other, spectators approached the son of Shantanu, like the Bhutas approaching the iising .luminary of the day.

Corresponding verse not found in BORI CE

MN DUTT: 04-123-005

तूर्याणि शतसंख्यानि तथैव नटनर्तकाः
शिल्पिनश्च तथाऽऽजग्मुः कुरुवृद्धं पितामहम्

M. N. Dutt: Trumpeters, courtesans, mimes, actors and dancers and artisans, in crowds repaired to that venerable grandsire of the Kurus.

BORI CE: 06-116-005

उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः

MN DUTT: 04-123-006

उपारण्य च युद्धेभ्यः संनाहान् विप्रमुच्य ते
आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः

M. N. Dutt: Desisting from fight and doffing their armours and laying aside their weapons, the Kurus and the Pandavas together, men

BORI CE: 06-116-006

अन्वासत दुराधर्षं देवव्रतमरिंदमम्
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः

MN DUTT: 04-123-007

अन्वासन्त दुराधर्षं देवव्रतमरिंदमम्
अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः

M. N. Dutt: Approached the invincible Devavrata that subduer of foes. Then as in former days, they were friendly to one another, and addressed one another in agreeable words.

BORI CE: 06-116-007

सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम्

MN DUTT: 04-123-008

सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता
शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम्

M. N. Dutt: Then that assembly crowded with numerous Bharata kings, and ornamented by the presence of Bhishma, appeared beautiful like a conclave of the gods in the heavens.

BORI CE: 06-116-008

विबभौ च नृपाणां सा पितामहमुपासताम्
देवानामिव देवेशं पितामहमुपासताम्

MN DUTT: 04-123-009

विबभो च नृपाणां सा गङ्गासुतमुपासताम्
देवानामिव देवेशं पितामहमुपासताम्

M. N. Dutt: And that assembly of kings paying their respects of the son of Ganga, appeared beautiful like that of the gods adoring their lord the venerable Grandsire (Brahma).

BORI CE: 06-116-009

भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ
अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत्

MN DUTT: 04-123-010

भीष्मस्तु वेदनां धैर्यानिगृह्य भरतर्षभ
अभितप्तः शरैश्चैव निःश्वसन्नुरगो यथा

M. N. Dutt: Then, O foremost of the Bharatas, Bhishma, having overcome his pain by his patience, and afflicted with many dares, breathed like a snake.

BORI CE: 06-116-010

शराभितप्तकायोऽहं शरसंतापमूर्छितः
पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत

MN DUTT: 04-123-011

शराभितप्तकायोऽपि शस्त्रसम्पातमूर्छितः
पानीयमिति सम्प्रेक्ष्य राज्ञस्तान् प्रत्यभाषत

M. N. Dutt: His body was burning with the pain caused by the arrow's struck therein, and he was being deprived of his senses in consequence of the weapons-cuts. Beholding those kings, he then said "Bring me water."

BORI CE: 06-116-011

ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः
भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान्

MN DUTT: 04-123-012

ततस्ते क्षत्रिया राजन्नुपुजङ्गः समन्ततः
भक्ष्यानुच्चावचान् राजन् वारिकुम्भांश्च शीतलान्

M. N. Dutt: Thereat those Kshatriyas, O king, brought many excellent viands, and jars filled with cold water.

BORI CE: 06-116-012

उपनीतं च तद्दृष्ट्वा भीष्मः शांतनवोऽब्रवीत्
नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान्

MN DUTT: 04-123-013

उपानीतं तु पानीयं दृष्ट्वा शान्तनवोऽब्रवीत्
नाद्यातीता मया शक्या भोगाः केचन मानुषाः

M. N. Dutt: Thereupon Shantanu's son beholding water brought for him said "This day forward, O son, I will no longer use articles of human enjoyment.

BORI CE: 06-116-013

उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्यहम्
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः

MN DUTT: 04-123-014

अपक्रान्तो मनुष्येभ्यः शरशय्यां गतो ह्यहम्
प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः

M. N. Dutt: I have passed away from the society of men, and am now lying on this bed of arrows. I am lying here expectant of the change in the sun and moon."

BORI CE: 06-116-014

एवमुक्त्वा शांतनवो दीनवाक्सर्वपार्थिवान्
धनंजयं महाबाहुमभ्यभाषत भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-123-015

एवमुक्त्वा शान्तनवो निन्दन् वाक्येन पार्थिवान्
अर्जुनं द्रष्टुमिच्छामीत्यभ्यभाषत भारत

M. N. Dutt: Having thus spoken, and censuring those kings with (cruel) words, Bhishma said, O Bharata I desire to see Arjuna."

BORI CE: 06-116-015

अथोपेत्य महाबाहुरभिवाद्य पितामहम्
अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत्

MN DUTT: 04-123-016

अथोपेत्य महाबाहुरभिवाद्य पितामहम्
अतिष्ठत् प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत्

M. N. Dutt: Thereupon that mighty-armed hero Arjuna approaching and saluting the grandsire stood there with palms folded, and said “What shall I do."

BORI CE: 06-116-016

तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम्
अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम्

MN DUTT: 04-123-017

तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम्
अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम्

M. N. Dutt: Beholding that son of Pandu stand before him with folded palms, the virtuous-souled Bhishma highly pleased, said these words of Dhananjaya.

BORI CE: 06-116-017

दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः
मर्माणि परिदूयन्ते वदनं मम शुष्यति

MN DUTT: 04-123-018

दह्यतीव शरीरं मे संवृतस्य तवेषुभिः
मर्माणि परिदूयन्ते मुखं च परिशुष्यति

M. N. Dutt: “My body is burning, and I am covered with your sorrows. All the vital parts of my body are suffering extreme pain and my mouth is becoming dry.

BORI CE: 06-116-018

ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन
त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि

MN DUTT: 04-123-019

वेदनार्तशरीरस्य प्रयच्छापो ममार्जुन
त्वं हि शक्तो महेष्वास दातुमापो यथाविधि

M. N. Dutt: Afflicted as my body is with extreme pain, give me water, O Arjuna, to drink. It is you alone, O mighty bowman, that are capable of supplying me with proper drink now."

BORI CE: 06-116-019

अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान्
अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः

MN DUTT: 04-123-020

अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीयवान्
अधिज्यं बलवत् कृत्वा गाण्डीवं व्याक्षिपद् धनुः

M. N. Dutt: Thereupon the highly puissant Arjuna saying "yea" to Bhishma's words, mounted on his chariot. Then fixing the string to his mighty bow Gandiva, he began to stretch it.

BORI CE: 06-116-020

तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः
वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः

MN DUTT: 04-123-021

तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः
वित्रेसुः सर्वभूतानि सर्वे श्रुत्वा च पार्थिवाः

M. N. Dutt: Then hearing the twang of his bow and the slap of his arms that resembled the rumble of thunder, the troops and kings there, were inspired with terror.

BORI CE: 06-116-021

ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम्

MN DUTT: 04-123-022

ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः
शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम्

M. N. Dutt: Thereafter that foremost of car-warriors (Arjuna) circumambulating that prostrate chief of the Bharatas, that foremost of all wielders of weapons, viz., Bhishma,

Corresponding verse not found in BORI CE

MN DUTT: 04-123-023

संधाय च शरं दीप्तमभिमत्र्य स पाण्डवः
पर्जन्यास्त्रेण संजोज्य सर्वलोकस्य पश्यतः

M. N. Dutt: And fixing on his bowstring an effulgent arrow inspired with aphorisms and identified with the Parjanya weapon, before the very eyes of all the people present,

BORI CE: 06-116-022

संधाय च शरं दीप्तमभिमन्त्र्य महायशाः
पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः
अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे

BORI CE: 06-116-023

उत्पपात ततो धारा विमला वारिणः शिवा
शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च

MN DUTT: 04-123-023

संधाय च शरं दीप्तमभिमत्र्य स पाण्डवः
पर्जन्यास्त्रेण संजोज्य सर्वलोकस्य पश्यतः

MN DUTT: 04-123-024

अविध्यत् पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे
उत्पपात ततो धारा वारिणो विमला शुभा

MN DUTT: 04-123-025

शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च
अतर्पयत् ततः पार्थः शीतया जलधारया

M. N. Dutt: And fixing on his bowstring an effulgent arrow inspired with aphorisms and identified with the Parjanya weapon, before the very eyes of all the people present, Penetrated the earth a little to the right of the spot where Bhishma lay. Thereupon, there gushed out a jet of water pure and auspicious, And cool and nectar-like an fraught with celestial fragrance and tastefulness. Then with that cool jet of water did the son of Pritha gratify.

BORI CE: 06-116-024

अतर्पयत्ततः पार्थः शीतया वारिधारया
भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-123-026

भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमम्
कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः

M. N. Dutt: That foremost of the Kurus, viz., Bhishma of god-like achievements and prowess. Then seeing that feat of Pritha son, that resembled that of Indra himself,

BORI CE: 06-116-025

कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः
विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः

BORI CE: 06-116-026

तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम्
संप्रावेपन्त कुरवो गावः शीतार्दिता इव

BORI CE: 06-116-027

विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः
शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत्

BORI CE: 06-116-028

तृप्तः शांतनवश्चापि राजन्बीभत्सुमब्रवीत्
सर्वपार्थिववीराणां संनिधौ पूजयन्निव

MN DUTT: 04-123-026

भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमम्
कर्मणा तेन पार्थस्य शक्रस्येव विकुर्वतः

MN DUTT: 04-123-027

विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः
तत् कर्म प्रेक्ष्य बीभत्सोरतिमानुषविक्रमम्

MN DUTT: 04-123-028

सम्प्रावेपन्त कुरवो गावः शीतार्दिता इव
विस्मयोच्चोत्तरीयाणि व्याविध्यन् सर्वतो नृपाः

MN DUTT: 04-123-029

शङ्खदुन्दुभिनिर्घोषस्तुमुल: सर्वतोऽभवत्
तृप्तः शान्तनवश्चापि राजन् बीभत्सुमब्रवीत्

MN DUTT: 04-123-030

सर्वपार्थिववीराणां संनिधौ पूजयन्निव
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन

M. N. Dutt: That foremost of the Kurus, viz., Bhishma of god-like achievements and prowess. Then seeing that feat of Pritha son, that resembled that of Indra himself, All the rulers of the earth present there, were filled with wonder. Then beholding that feat of Vibhatsu that indicated his superhuman prowess, The Kurus began to shiver like kine afflicted with the chill of winter. Out of amazement the kings then began to waive their garments; And the sound of drums and the blare of conchs on all sides became deafening. Then, O king, Shantanu's son, being greatly gratified, thus addressed Vibhatsu, Applauding him before all the heroic rulers of earth. “O mighty-armed hero, this feat is not a marvel in respect to you, O delighter of the Kurus.

BORI CE: 06-116-029

नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन
कथितो नारदेनासि पूर्वर्षिरमितद्युतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-116-030

वासुदेवसहायस्त्वं महत्कर्म करिष्यसि
यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-123-031

कथितो नारदेनासि पूर्वर्षिरमितद्युते
वासुदेवसहायस्त्वं महत् कर्म करिष्यसि

M. N. Dutt: You have been spoken of by Narada as an ancient sage, O you of dazzling effulgence. Having the son of Vasudeva for your helpmate, you shall achieve great feats,

BORI CE: 06-116-031

विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु

MN DUTT: 04-123-032

यन्त्रोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम्
विदुस्त्वां निधनं पार्थं सर्वक्षत्रस्य तद्विदः
धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु

M. N. Dutt: That even the lord of the celestial with his heavenly host dare not accomplish. Those that are conversant with the knowledge of every thing, regard you, O Arjuna, to be the foremost bowman among all the Kshatriyas.

BORI CE: 06-116-032

मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः
सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्

MN DUTT: 04-123-033

मनुष्या जगति श्रेष्ठाः पक्षिणां पतगेश्वरः
सरितां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्

M. N. Dutt: Among all human wielders of bows, you are unrivaled; you are the foremost of all men. As man is the foremost of all created beings of this world, as Garuda is the chief of all winged creatures,

BORI CE: 06-116-033

आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः
जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम्

MN DUTT: 04-123-034

आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान् वरः
जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम्

M. N. Dutt: As the Ocean is the chief of all reservoirs of water, as the cow is the best of all quadruped animals, as the Himavat is the chief of all mountains, as the Brahmana is the foremost of all castes, so are you the foremost of all wielders of bows.

BORI CE: 06-116-034

न वै श्रुतं धार्तराष्ट्रेण वाक्यं; संबोध्यमानं विदुरेण चैव
द्रोणेन रामेण जनार्दनेन; मुहुर्मुहुः संजयेनापि चोक्तम्

MN DUTT: 04-123-035

न वै श्रुतं धार्तराष्ट्रेण वाक्यं मयोच्यमानं विदुरेण चैव
द्रोणेन रामेण जनार्दनेन मुहुर्मुहुः संजयेनापि चोक्तम्

M. N. Dutt: The son of Dhritarashtra paid no heed to the (salutary) counsel repeatedly offered by myself, by Vidura, Drona, Rama, Janardana and Sanjaya.

BORI CE: 06-116-035

परीतबुद्धिर्हि विसंज्ञकल्पो; दुर्योधनो नाभ्यनन्दद्वचो मे
स शेष्यते वै निहतश्चिराय; शास्त्रातिगो भीमबलाभिभूतः

MN DUTT: 04-123-036

परीतबुद्धिर्हि विसंज्ञकल्पो दुर्योधनो न च तच्छ्रद्दधाति
स शेष्यते वै निहतश्चिराय शास्त्रातिगो भीमवलाभिभूतः

M. N. Dutt: Raft of his reason, and like one senseless, Duryodhana then disregarded our words. Past all counsel, he shall have soon to lie on the field crushed by the might of Bhishma.”

BORI CE: 06-116-036

ततः श्रुत्वा तद्वचः कौरवेन्द्रो; दुर्योधनो दीनमना बभूव
तमब्रवीच्छांतनवोऽभिवीक्ष्य; निबोध राजन्भव वीतमन्युः

MN DUTT: 04-123-037

एतच्छ्रुत्वा तद्वचः कौरवेन्द्रो दुर्योधनो दीनमना बभूव
तमब्रवीच्छान्तनवोऽभिवीक्ष्य निबोध राजन् भव वीतमन्युः

M. N. Dutt: Hearing these words of Bhishma, Duryodhana, the lord of the Kurus, became depressed at heart. Then the son of Shantanu, casting his eyes on him once more said "Hear me, O king, renounce your wrath.

BORI CE: 06-116-037

दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता
जलस्य धारा जनिता शीतस्यामृतगन्धिनः
एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते

MN DUTT: 04-123-038

दृष्टं दुर्योधनैतत् ते यथा पार्थेन धीमता
जलस्य धारा जनिता शीतस्यामृतगन्धिनः

M. N. Dutt: You have seen, even now, O Duryodhana, how the intelligent Partha created that jet of water, cool and fraught with nectarious fragrance.

Corresponding verse not found in BORI CE

MN DUTT: 04-123-039

एतस्य कर्ता लोकेऽस्मिन् नान्यः कश्चन विद्यते
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्

M. N. Dutt: There is none in the universe who can achieve the self-same feat. The weapons of are which the presiding deities respectively are Agni, Varuna, Soma Vayu, Vishnu,

BORI CE: 06-116-038

आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्
ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः
धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः

MN DUTT: 04-123-040

ऐन्द्रं पाशुपत ब्राह्मं पारमेष्ठ्यं प्रजापतेः
धातुस्त्वष्टुश्च सवितुर्वैवस्वतमथापि वा

M. N. Dutt: Indra, Pashupati, Paramesthi, Prajapati, Dhata, Tvashtra, Savita, and Vaivasvata,

BORI CE: 06-116-039

सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनंजयः
कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन
न शक्याः पाण्डवास्तात युद्धे जेतुं कथंचन

MN DUTT: 04-123-041

सर्वस्मिन् मानुषे लोके वेत्त्येको हि धनंजयः
कृष्णो वा देवकीपुत्रो नान्यो वेदेह कश्चन

M. N. Dutt: Alll these weapons known to Dhananjaya only, as also to Krishna, the son of Devaki, and not to any one else.

Corresponding verse not found in BORI CE

MN DUTT: 04-123-042

अशक्यः पाण्डवस्तात युद्धो जेतुं कथंचन
अमानुषाणि कर्माणि यस्यैतानि महात्मनः

M. N. Dutt: This son of Pandu, O sire, is incapable of being defeated in battle, by the celestial and the Asuras united together. These are the superhuman feats achieved by this illustrious hero.

BORI CE: 06-116-040

अमानुषाणि कर्माणि यस्यैतानि महात्मनः
तेन सत्त्ववता संख्ये शूरेणाहवशोभिना
कृतिना समरे राजन्संधिस्ते तात युज्यताम्

MN DUTT: 04-123-042

अशक्यः पाण्डवस्तात युद्धो जेतुं कथंचन
अमानुषाणि कर्माणि यस्यैतानि महात्मनः

MN DUTT: 04-123-043

तेन सत्त्ववता संख्ये शूरेणाहवशोभिना
कृतिना समरे राजन् संधिर्मवतु मा चिरम्

M. N. Dutt: This son of Pandu, O sire, is incapable of being defeated in battle, by the celestial and the Asuras united together. These are the superhuman feats achieved by this illustrious hero. Therefore, O monarch, let peace be soon concluded with that truthful hero that ornament of the fled, accomplished in all modes of warfare.

BORI CE: 06-116-041

यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि
तावत्पार्थेन शूरेण संधिस्ते तात युज्यताम्

MN DUTT: 04-123-044

यावत् कृष्णो महाबाहुः स्वाधीनः कुरुसत्तम
तावत् पार्थेन शूरेण संधिस्ते तात युज्यताम्

M. N. Dutt: As long as the mighty-armed Krishna is under his own control let, O sire, O foremost the Kurus, peace be made with this heroic sons of Pritha.

BORI CE: 06-116-042

यावच्चमूं न ते शेषां शरैः संनतपर्वभिः
नाशयत्यर्जुनस्तावत्संधिस्ते तात युज्यताम्

MN DUTT: 04-123-045

यावन्न ते चमूः चमूः सर्वाः शरैः संनतपर्वभिः
नाशयत्यर्जुनस्तावत् संधिस्ते तात युज्यताम्

M. N. Dutt: O son! Your alliance with Arjuna is must to be made unless he destroys your whole army by hitting hard through the arrows having bent knots.

BORI CE: 06-116-043

यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः
नृपाश्च बहवो राजंस्तावत्संधिः प्रयुज्यताम्

MN DUTT: 04-123-046

यावत् तिष्ठन्ति समरे हतशेषाः सहोदराः
नृपाश्च बहवो राजस्तावत् संधिः प्रयुज्यताम्

M. N. Dutt: As still, O king, these your uterine brothers and these myriad kings here survive the battle, let peace be concluded.

BORI CE: 06-116-044

न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम्
युधिष्ठिरो हि तावद्वै संधिस्ते तात युज्यताम्

BORI CE: 06-116-045

नकुलः सहदेवश्च भीमसेनश्च पाण्डवः
यावच्चमूं महाराज नाशयन्ति न सर्वशः
तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम्

MN DUTT: 04-123-047

न निर्दहति ते यावत् क्रोधदीप्तेक्षणश्चमूम्
युधिष्ठिरो रणे तावत् संधिस्ते तात युज्यताम्
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः
यावच्चमू महाराज नाशयन्ति न सर्वशः

MN DUTT: 04-123-048

तावत् ते पाण्डवैवीरैः सौहार्द मम रोचते
युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः

M. N. Dutt: As long as Yudhishthira does not burn down your army with his eyes flashing the fire of wrath, let peace by concluded with him, O sire. As long as Nakula, Sahadeva, and Pandu's son Bhimasena, do not totally crush your army down, let peace be made with them. It likes me best to see amity established between you and the heroic Pandavas. Let, O sire, peace by concluded with the Pandavas.

BORI CE: 06-116-046

युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः
एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ
एतत्क्षेममहं मन्ये तव चैव कुलस्य च

MN DUTT: 04-123-049

एतत् तु रोचतां वाक्यं यदुक्तोऽसि मयानघ
एतत् क्षेममहं मन्ये तव चैव कुलस्य च

M. N. Dutt: Let these words, O sinless one, uttered by me, be agreeable to you. This conclusion of peace do I consider to be beneficial to you and to your dynasty.

BORI CE: 06-116-047

त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः; पर्याप्तमेतद्यत्कृतं फल्गुनेन
भीष्मस्यान्तादस्तु वः सौहृदं वा; संप्रश्लेषः साधु राजन्प्रसीद

MN DUTT: 04-123-050

त्यक्त्वा मन्युं व्युपशाम्यस्व पार्थैः पर्याप्तमेतद् यत् कृतं फाल्गुनेन
भीष्मस्यान्तादस्तु वः सौहृदं च जीवन्तु शेषाः साधु राजन् प्रसीद

M. N. Dutt: Renouncing your wrath, do you conclude peace with the sons of Pritha. Enough has already been accomplished by Phalguna. Let amity be established among you with the death of Bhishma. Let the rest (of the warriors) live! Relent, reient, O monarch!

BORI CE: 06-116-048

राज्यस्यार्धं दीयतां पाण्डवाना;मिन्द्रप्रस्थं धर्मराजोऽनुशास्तु
मा मित्रध्रुक्पार्थिवानां जघन्यः; पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र

MN DUTT: 04-123-051

मिन्द्रप्रस्थं धर्मराजोऽभियातु
मा मित्रचक् पार्थिवानां जघन्यः "पापां कीर्ति प्राप्स्यसे कौरवेन्द्र

M. N. Dutt: Give half of your kingdom to the Pandavas. Let Yudhishthira repair to Indraprastha. Be not despised by the rulers of the earth for having brewed in testine broils. Do not, O foremost of the Kurus, attain a sinful notoriety.

BORI CE: 06-116-049

ममावसानाच्छान्तिरस्तु प्रजानां; संगच्छन्तां पार्थिवाः प्रीतिमन्तः
पिता पुत्रं मातुलं भागिनेयो; भ्राता चैव भ्रातरं प्रैतु राजन्

MN DUTT: 04-123-052

ममावसानाच्छान्तिरस्तु प्रजानां संगच्छन्तां पार्थिवाः प्रीतिमन्तः
पिता पुत्रं मातुलं भागिनेयो भ्राता चैव भ्रातरं प्रैतु राजन्

M. N. Dutt: With my passing away, let peace be enjoyed by the people; let these kings embrace one another out of friendship. Let father be reconciled to his son, let nephew be reconciled to his uncle; let brother he reconciled to his brother, O king.

BORI CE: 06-116-050

न चेदेवं प्राप्तकालं वचो मे; मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या
भीष्मस्यान्तादेतदन्ताः स्थ सर्वे; सत्यामेतां भारतीमीरयामि

MN DUTT: 04-123-053

न चेदेवं प्राप्तकालं वचो मे मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या
तप्स्यन्ते एतदन्ताः स्थ सर्वे सत्यामेतां भारतीमीरयामि

M. N. Dutt: If through perverted understanding, and possessed by folly, you do not listen to these reasonable words of mine, then-this I tell you for certain-you shall have to rue your folly hereinafter. Therefore let the war end here."

BORI CE: 06-116-051

एतद्वाक्यं सौहृदादापगेयो; मध्ये राज्ञां भारतं श्रावयित्वा
तूष्णीमासीच्छल्यसंतप्तमर्मा; यत्वात्मानं वेदनां संनिगृह्य

MN DUTT: 04-123-054

एतद् वाक्यं सौहृदादापगेयो मध्ये राज्ञां भारतं श्रावयित्वा
तूष्णीमासीच्छल्यसंतप्तमर्मा योज्यात्मानं वेदनां संनियम्य

M. N. Dutt: Having out of affection spoken these words of Duryodhana among all those kings, the son of Ganga remained silent; though his vital parts were then being consumed by those arrowwounds, he, overcoming his agony, kept himself tranquil.

Corresponding verse not found in BORI CE

MN DUTT: 04-123-055

संजय उवाच धर्मार्थसहितं वाक्यं श्रुत्वा हितमनामयम्
नारोचयत् पुत्रस्ते मुमूर्षुरिव भेषजम्

M. N. Dutt: Sanjaya said Hearing these salutary and peaceful words of counsel, fraught with virtue and worldly profit, your son refused to act up to them, like a dying man refusing to take medicine.

Home | About | Back to Book 06 Contents | ← Chapter 115 | Chapter 117 →