Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 115

BORI CE: 06-115-001

धृतराष्ट्र उवाच
कथमासंस्तदा योधा हीना भीष्मेण संजय
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-002

तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान्
न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-003

ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति
यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-004

अश्मसारमयं नूनं हृदयं मम संजय
श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-005

पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे
न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-006

यदद्य निहतेनाजौ भीष्मेण जयमिच्छता
चेष्टितं नरसिंहेन तन्मे कथय संजय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-007

संजय उवाच
सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन्
पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-008

स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा
भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-009

हा हेति तुमुलः शब्दो भूतानां समपद्यत
सीमावृक्षे निपतिते कुरूणां समितिक्षये

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-010

उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत्
भीष्मं शंतनवं दृष्ट्वा विशीर्णकवचध्वजम्
कुरवः पर्यवर्तन्त पाण्डवाश्च विशां पते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-011

खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा
ररास पृथिवी चैव भीष्मे शांतनवे हते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-012

अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः
इत्यभाषन्त भूतानि शयानं भरतर्षभम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-013

अयं पितरमाज्ञाय कामार्तं शंतनुं पुरा
ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-014

इति स्म शरतल्पस्थं भरतानाममध्यमम्
ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-015

हते शांतनवे भीष्मे भरतानां पितामहे
न किंचित्प्रत्यपद्यन्त पुत्रास्तव च भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-016

विवर्णवदनाश्चासन्गतश्रीकाश्च भारत
अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-017

पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः
सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-018

भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ
अपश्याम रणे राजन्भीमसेनं महाबलम्
आक्रीडमानं कौन्तेयं हर्षेण महता युतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-019

निहत्य समरे शत्रून्महाबलसमन्वितान्
संमोहश्चापि तुमुलः कुरूणामभवत्तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-020

कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः
तथा निपतिते भीष्मे कौरवाणां धुरंधरे
हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-021

दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव
उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-022

भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः
प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-023

तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन्
दुःशासनं महाराज किमयं वक्ष्यतीति वै

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-024

ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः
द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-025

स संज्ञामुपलभ्याथ भारद्वाजः प्रतापवान्
निवारयामास तदा स्वान्यनीकानि मारिष

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-026

विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान्
दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-027

विनिवृत्तेषु सैन्येषु पारंपर्येण सर्वशः
विमुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-028

व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः
उपतस्थुर्महात्मानं प्रजापतिमिवामराः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-029

ते तु भीष्मं समासाद्य शयानं भरतर्षभम्
अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-030

अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान्
अभ्यभाषत धर्मात्मा भीष्मः शांतनवस्तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-031

स्वागतं वो महाभागाः स्वागतं वो महारथाः
तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-032

अभिनन्द्य स तानेवं शिरसा लम्बताब्रवीत्
शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-033

ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च
उपधानानि मुख्यानि नैच्छत्तानि पितामहः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-034

अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान्
नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-035

ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम्
धनंजयं दीर्घबाहुं सर्वलोकमहारथम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-036

धनंजय महाबाहो शिरसो मेऽस्य लम्बतः
दीयतामुपधानं वै यद्युक्तमिह मन्यसे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-115-037

स संन्यस्य महच्चापमभिवाद्य पितामहम्
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्

MN DUTT: 04-122-001

संजय उवाच समारोप्य महच्चापमभिवाद्य पितामहम्
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्

M. N. Dutt: Sanjaya said Then Arjuna, fixing the string on his mighty bow and saluting the grandsire and with his eyes overflowing with tears thus spoke.

BORI CE: 06-115-038

आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर
प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह

MN DUTT: 04-122-002

आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर
प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह

M. N. Dutt: Command me, O foremost of the Kurus, O chief of all wielders of weapons. I am your slave, O invincible one. What, O grandsire, shall I do for you.

BORI CE: 06-115-039

तमब्रवीच्छांतनवः शिरो मे तात लम्बते
उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे
शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे

MN DUTT: 04-122-003

तमब्रवीच्छान्तनवः शिरो मे तात लम्बते
उपधानं कुरुश्रेष्ठ फाल्गुनोपदधत्स्व मे

M. N. Dutt: The son of Shantanu then thus replied to him saying "My head, O sire, is hanging down. Fetch me, O foremost of the Kurus, Phalguna, a pillow,

BORI CE: 06-115-040

त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम्
क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-122-004

शयनस्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे
त्वं हि पार्थ समर्थो वै श्रेष्ठः सर्वधनुष्मताम्

M. N. Dutt: That will be suitable to my bed, and O hero, give that to me soon. You only, O Partha, are equal to the task, you are the foremost of all the bowmen;

Corresponding verse not found in BORI CE

MN DUTT: 04-122-005

क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः
फाल्गुनोऽपि तथेत्युक्त्वा व्यवसायमरोचयत्

M. N. Dutt: You are conversant with the duties of a Kshatriya and endowed with keep intelligence and modesty and bravery.” Then Phalguna of great might saying yea to his words, prepared to do what Bhishma bade him do.

BORI CE: 06-115-041

फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः
प्रगृह्यामन्त्र्य गाण्डीवं शरांश्च नतपर्वणः

BORI CE: 06-115-042

अनुमान्य महात्मानं भरतानाममध्यमम्
त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः

BORI CE: 06-115-043

अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना
अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित्

MN DUTT: 04-122-005

क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः
फाल्गुनोऽपि तथेत्युक्त्वा व्यवसायमरोचयत्

MN DUTT: 04-122-006

गृह्यानुमन्त्र्य गाण्डीवं शरान् संनतपर्वणः
अनुमान्य महात्मानं भरतानां महारथम्

MN DUTT: 04-122-007

त्रिभिस्तीक्ष्णैर्महावेगैरन्वगृह्णच्छिरः शरैः
अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना
अतुष्यद् भरतश्रेष्ठो भीष्मो धर्मार्थततत्ववित्
उपधानेन दत्तेन प्रत्यनन्दद् धनंजयम्

M. N. Dutt: You are conversant with the duties of a Kshatriya and endowed with keep intelligence and modesty and bravery.” Then Phalguna of great might saying yea to his words, prepared to do what Bhishma bade him do. Then taking up the Gandiva bow and shafts of close knots, and purifying them with are Mantras and obtaining the permission of that illustrious car-warrior of the Bharatas, Arjuna, With those sharp arrows charged with great velocity supported Bhishma's head. Then, O foremost of the Bharatas, seeing that Savyasachin had rightly divined his thought, Bhishma of illustrious soul conversant with the essence of all things became gratified with Arjuna; and then greatly praised Dhananjaya for having given him that pillow.

BORI CE: 06-115-044

उपधानेन दत्तेन प्रत्यनन्दद्धनंजयम्
कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-122-008

प्राह सर्वान् समुद्वीक्ष्य भरतान् भारतं प्रति
कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम्

M. N. Dutt: Then casting his glances on the Bharatas present there, Bhishma said to that descendant of the Bharatas, namely Kunti's son, that foremost of all warriors, and that enhancer of the delight of his friends.

BORI CE: 06-115-045

अनुरूपं शयानस्य पाण्डवोपहितं त्वया
यद्यन्यथा प्रवर्तेथाः शपेयं त्वामहं रुषा

MN DUTT: 04-122-009

शयनस्यानुरूपं मे पाण्डवोपहितं त्वया
यद्यन्यथा प्रपद्येथाः शपेयं त्वामहं रूषा

M. N. Dutt: O son of Pandu, you have indeed fetched me a pillow becoming my bed. Had you fetched me something else, I would have cursed you

BORI CE: 06-115-046

एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम्
स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै

MN DUTT: 04-122-010

एवमेव महाबाहो धर्मेषु परितिष्ठता
स्वप्तव्यं क्षत्रियेणाजो शरतल्पगतेन वै

M. N. Dutt: O mighty-armed hero this indeed is the way in which a Kshatriya not transgressing his duties, should sleep on the battle-field lying on an arrowy bed.

BORI CE: 06-115-047

एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः
राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान्

MN DUTT: 04-122-011

एवमुक्त्वा तु बीभत्सुं सर्वास्तानब्रवीद् वचः
राज्ञश्च राजपुत्रांश्च पाण्डवानभिसंस्थितान्

M. N. Dutt: Having thus spoken to Vibhatsu' he said to all the kings and princes present there, the following words. in rage.

Corresponding verse not found in BORI CE

MN DUTT: 04-122-012

भीष्म उवाच पश्यध्वमुपधानं मे पाण्डवेनाभिसंधितम्
शिश्येऽहमस्यां शय्यायां यावदावर्तनं रवेः

M. N. Dutt: Bhishma said Behold you all, the son of Pandu has supplied me with! I shall lie on this bed until the sun rolls back to the Northern solstice.

BORI CE: 06-115-048

शयेयमस्यां शय्यायां यावदावर्तनं रवेः
ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः

BORI CE: 06-115-049

दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः
अर्चिष्मान्प्रतपँल्लोकान्रथेनोत्तमतेजसा
विमोक्ष्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि

MN DUTT: 04-122-012

भीष्म उवाच पश्यध्वमुपधानं मे पाण्डवेनाभिसंधितम्
शिश्येऽहमस्यां शय्यायां यावदावर्तनं रवेः

MN DUTT: 04-122-013

ये तदा मां गमिष्यन्ति ते च प्रेक्ष्यन्ति मां नृपाः
दिशं वैश्रवणाक्रान्तां यदाऽऽगन्ता दिवाकरः
नूनं सप्ताश्वयुक्तेन रथेनोत्तमतेजसा
विमोक्ष्येऽहं तदा प्राणान् सुहृदः सुप्रियानिव

M. N. Dutt: Bhishma said Behold you all, the son of Pandu has supplied me with! I shall lie on this bed until the sun rolls back to the Northern solstice. Those kings that will then come to me shall see me (give up my life). When the maker of the day (sun), on his swift moving car yoked with seven horses, will proceed towards the point of the compass occupied by Vaisravana, then shall I yield up my vital breaths, like a friend, bidding adieu to his dear friend.

BORI CE: 06-115-050

परिखा खन्यतामत्र ममावसदने नृपाः
उपासिष्ये विवस्वन्तमेवं शरशताचितः
उपारमध्वं संग्रामाद्वैराण्युत्सृज्य पार्थिवाः

MN DUTT: 04-122-014

परिखा खन्यतामत्र ममावसदने नृपाः
उपासिष्ये विवस्वन्तमेवं शरशताचितः
उपारमध्वं संग्रामाद् वैरमुत्सृज्य पार्थिवाः

M. N. Dutt: O kings, dig up an entrenchment around here; mangled with hundreds of arrows as I am I will offer my homage's to the sun. You, O kings, do desist from the battle, vanquishing all thoughts of hostility.

BORI CE: 06-115-051

उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः
सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः

MN DUTT: 04-122-015

संजय उवाच उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः
सर्वोपरकरणैर्युक्ताः कुशलैः साधु शिक्षिताः

M. N. Dutt: Sanjaya said Thereafter there came several practitioners of the healing are, all well-trained and skillful in drawing out shafts, carrying with them all the necessary balms and appliances.

BORI CE: 06-115-052

तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा
दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः

MN DUTT: 04-122-016

तान् दृष्ट्वा जाछवीपुत्रः प्रोवाच तनयं तव
धनं दत्त्वा विसृज्यन्तां पूजयित्वा चिकित्सकाः

M. N. Dutt: Beholding them, Ganga's son said to your son. “Paying proper respect to these physicians, and rewarding them with money, do you dismiss them.

BORI CE: 06-115-053

एवंगते न हीदानीं वैद्यैः कार्यमिहास्ति मे
क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम्

MN DUTT: 04-122-017

एवंगते मयेदानी वैद्यैः कार्यमिहास्ति किम्
क्षत्रधर्मे प्रशस्तां हि प्राप्तोऽसस्मि परमां गतिम्

M. N. Dutt: Reduced to this condition, what necessity have I of physicians? I have attained to that blessed existence that is so applauded in those that observe the Kshatriya duties.

BORI CE: 06-115-054

नैष धर्मो महीपालाः शरतल्पगतस्य मे
एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः

MN DUTT: 04-122-018

नैष धर्मो महीपालाः शरतल्पगतस्य मे
एभिरेव शरैश्चाहं दग्धव्योऽस्मि नराधिपाः

M. N. Dutt: As I lie on this arrowy bed, it is not indeed my duty to allow myself to be treated by these physicians. I should like, O rulers of earth, to be consumed even by these arrows,

BORI CE: 06-115-055

तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव
वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः

MN DUTT: 04-122-019

तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव
वैद्यान् विसर्जयामास पूजयित्वा यथार्हतः

M. N. Dutt: Having heard those words of his, your son Duryodhana dismissed all those physicians, having honoured them duly.

BORI CE: 06-115-056

ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः
स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः

MN DUTT: 04-122-020

ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः
स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः

M. N. Dutt: Then the rulers of the various countries, beholding the religious firmness of Bhishma of infinite prowess, were greatly amazed.

BORI CE: 06-115-057

उपधानं ततो दत्त्वा पितुस्तव जनेश्वर
सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः

MN DUTT: 04-122-021

उपधानं ततो दत्त्वा पितुस्ते मनुजेश्वराः
सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः

M. N. Dutt: Then having offered that pillow of your sire, all those kings, together with the mighty car-warriors of the Kurus and the Pandavas,

BORI CE: 06-115-058

उपगम्य महात्मानं शयानं शयने शुभे
तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम्

BORI CE: 06-115-059

विधाय रक्षां भीष्मस्य सर्व एव समन्ततः
वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः
निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः

BORI CE: 06-115-060

निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान्
भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान्
उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम्

MN DUTT: 04-122-022

उपगम्य महात्मानं शयानं शयने शुभे
तेऽभिवाद्य ततो भीष्मं कृत्वा च त्रिः प्रदक्षिणम्
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः
वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः
निवेशायाभ्युपागच्छन् सायाछे रुधिरोक्षिताः
निविष्टान् पाण्डवांश्चैव प्रीयमाणान् महास्थान्
भीष्मस्य पतने हृष्टानुपगम्य महाबलः
उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम्

M. N. Dutt: Again approached the illustrious Bhishma prostrate on his excellent bed of arrows. Then having saluted and three times circumbulated that illustrious one viz., Bhishma, and having arranged for his protection, the heroes entered their respective camps, for taking rest, at the hour of sun-set, with their bodies bespattered with blood, and thoughtful and extremely pained. Then approaching, at a suitable season, the Pandavas, those mighty car-warriors cheerfully seated together and rejoicing at the fall of Bhishma, the mighty Madhava said these words to Yudhishthira the son of Dharma.

BORI CE: 06-115-061

दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः
अवध्यो मानुषैरेष सत्यसंधो महारथः

MN DUTT: 04-122-023

दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः
२८ अवध्यो मानुषैरेव सत्यसंधो महारथः

M. N. Dutt: “Through good fortune, O best of the Kurus, have you attained victory; through good fortune has Bhishma, that mighty car-warrior of unerring aim, incapable of being slain by men, been overthrown.

BORI CE: 06-115-062

अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः
त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा

MN DUTT: 04-122-024

अथवा दैवतैः सार्धं सर्वशास्त्रस्य पारगः
त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा

M. N. Dutt: Or it may be, that having, through Destiny, obtained you that slay with your very glances for a foe, that one through conversant with the use of all weapons has been destroyed by your angry looks."

BORI CE: 06-115-063

एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम्
तव प्रसादाद्विजयः क्रोधात्तव पराजयः
त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः

MN DUTT: 04-122-025

एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम्
तव प्रसादाद् विजयः क्रोधात् तव पराजयः

M. N. Dutt: Being thus spoken to, the very virtuous king Yudhishthira replied to Janardana saying. “Victory comes to a man through your grace, and defcat overtakes him through your wrath.

Corresponding verse not found in BORI CE

MN DUTT: 04-122-026

त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः
अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव

M. N. Dutt: You are sole refuge, O Krishna: You give assurances of safety to your devotees. Victory is not a marvel for those whom,OKeshava,

BORI CE: 06-115-064

अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव
रक्षिता समरे नित्यं नित्यं चापि हिते रतः
सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः

MN DUTT: 04-122-027

रक्षिता समरे नित्यं नित्यं चापि हिते रतः
सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः

M. N. Dutt: You always protect in battle, and for whose welfare you always concern yourself. Having yourself for our protector, I do not consider anything wonderful for us."

BORI CE: 06-115-065

एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः
त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम

MN DUTT: 04-122-028

एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः
तवैवैतद् युक्तरूपं वचनं पार्थिवोत्तम

M. N. Dutt: Thus spoken to Janardana smilingly replied. “Indeed, O foremost of all the rulers of earth, these are words suited to fall from your lips only."

Home | About | Back to Book 06 Contents | ← Chapter 114 | Chapter 116 →