Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 06 – Chapter 114

BORI CE: 06-114-001

संजय उवाच
एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम्
विव्यधुः समरे भीष्मं परिवार्य समन्ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-002

शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः
मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-003

शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः
नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत
अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-004

स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा
विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-005

स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः
नेमिनिर्ह्रादसंनादो महास्त्रोदयपावकः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-006

चित्रचापमहाज्वालो वीरक्षयमहेन्धनः
युगान्ताग्निसमो भीष्मः परेषां समपद्यत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-007

निपत्य रथसंघानामन्तरेण विनिःसृतः
दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-008

ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च
पाण्डवानीकिनीमध्यमाससाद स वेगितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-009

ततः सात्यकिभीमौ च पाण्डवं च धनंजयम्
द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-010

भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः
षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-011

तस्य ते निशितान्बाणान्संनिवार्य महारथाः
दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-012

शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते
ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-013

ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-014

भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः
द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-015

भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च
सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-016

उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः
अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-017

तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति
उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-018

हतानयत गृह्णीत युध्यतापि च कृन्तत
इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-019

तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः
अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-020

सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः
विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-021

अभिमन्युश्च संक्रुद्धः सप्तैते क्रोधमूर्छिताः
समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-022

तेषां समभवद्युद्धं तुमुलं लोमहर्षणम्
संग्रामे भरतश्रेष्ठ देवानां दानवैरिव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-023

शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना
अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे
सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-024

सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम्
तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-025

एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः
धनुर्भीष्मस्य चिच्छेद सव्यसाची परंतपः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-026

स च्छिन्नधन्वा संक्रुद्धः सृक्किणी परिसंलिहन्
शक्तिं जग्राह संक्रुद्धो गिरीणामपि दारणीम्
तां च चिक्षेप संक्रुद्धः फल्गुनस्य रथं प्रति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-027

तामापतन्तीं संप्रेक्ष्य ज्वलन्तीमशनीमिव
समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-028

तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः
संक्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-029

सा पपात परिच्छिन्ना संक्रुद्धेन किरीटिना
मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-030

छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः
अचिन्तयद्रणे वीरो बुद्ध्या परपुरंजयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-031

शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान्
यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-032

कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः
अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-033

पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत्
स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा
तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-034

एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः
ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-035

यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम्
तत्कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-036

तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः
अनुलोमः सुगन्धी च पृषतैश्च समन्वितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-037

देवदुन्दुभयश्चैव संप्रणेदुर्महास्वनाः
पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-038

न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप
ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-039

संभ्रमश्च महानासीत्त्रिदशानां विशां पते
पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-040

इति देवगणानां च श्रुत्वा वाक्यं महामनाः
ततः शांतनवो भीष्मो बीभत्सुं नाभ्यवर्तत
भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-041

शिखण्डी तु महाराज भरतानां पितामहम्
आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-042

स तेनाभिहतः संख्ये भीष्मः कुरुपितामहः
नाकम्पत महाराज क्षितिकम्पे यथाचलः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-043

ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः
गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-044

पुनः शरशतेनैनं त्वरमाणो धनंजयः
सर्वगात्रेषु संक्रुद्धः सर्वमर्मस्वताडयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-045

एवमन्यैरपि भृशं वध्यमानो महारणे
न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-046

ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत
शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-047

अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे
सारथिं विशिखैश्चास्य दशभिः समकम्पयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-048

सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम्
तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत्
निमेषान्तरमात्रेण आत्तमात्तं महारणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-049

एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि
ततः शांतनवो भीष्मो बीभत्सुं नाभ्यवर्तत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-050

अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत्
सोऽतिविद्धो महेष्वासो दुःशासनमभाषत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-051

एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः
शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-052

न चैष शक्यः समरे जेतुं वज्रभृता अपि
न चापि सहिता वीरा देवदानवराक्षसाः
मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-053

एवं तयोः संवदतोः फल्गुनो निशितैः शरैः
शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-054

ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत
अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-055

वज्राशनिसमस्पर्शाः शिताग्राः संप्रवेशिताः
विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-056

निकृन्तमाना मर्माणि दृढावरणभेदिनः
मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-057

ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः
मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-058

भुजगा इव संक्रुद्धा लेलिहाना विषोल्बणाः
ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-059

नाशयन्तीव मे प्राणान्यमदूता इवाहिताः
गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-060

कृन्तन्ति मम गात्राणि माघमासे गवामिव
अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-061

सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः
वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-062

इति ब्रुवञ्शांतनवो दिधक्षुरिव पाण्डवम्
सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-063

तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत्
पश्यतां कुरुवीराणां सर्वेषां तत्र भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-064

चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम्
खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-065

तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः
रथादनवरूढस्य तदद्भुतमिवाभवत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-066

विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत्
अभिद्रवत गाङ्गेयं मा वोऽस्तु भयमण्वपि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-067

अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः
पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-068

वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः
सिंहनादस्ततो घोरः पाण्डवानामजायत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-069

तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः
तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-070

तत्रासीत्तुमुलं युद्धं तावकानां परैः सह
दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-071

आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव
सैन्यानां युध्यमानानां निघ्नतामितरेतरम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-072

अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत्
समं च विषमं चैव न प्राज्ञायत किंचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-073

योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि
अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-074

ततः सेनामुखे तस्मिन्स्थितः पार्थो धनंजयः
मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-075

वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनंजयात्
पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-076

सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-077

शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह
द्वादशैते जनपदाः शरार्ता व्रणपीडिताः
संग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 04-121-072

संग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना
ततस्तमेकं बहवः परिवार्य समन्ततः

M. N. Dutt: Did not abandon Bhishma in battle who had been fighting with the diadem-decked Arjuna. Then surrounding the single car-warrior *Bhishma, large numbers of the enemy,

BORI CE: 06-114-078

ततस्तमेकं बहवः परिवार्य समन्ततः
परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन्

BORI CE: 06-114-079

निपातयत गृह्णीत विध्यताथ च कर्षत
इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति

MN DUTT: 04-121-072

संग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना
ततस्तमेकं बहवः परिवार्य समन्ततः

MN DUTT: 04-121-073

परिकाल्य कुरून् सर्वाशरवर्षैरवाकिरन्
निपातयत गृह्णीत युध्यध्वमवकृन्तत

MN DUTT: 04-121-074

इत्यासीत् तुमुल: शब्दो राजन् भीष्मरथं प्रति
निहत्य समरे राजशतशोऽथ सहस्रशः

M. N. Dutt: Did not abandon Bhishma in battle who had been fighting with the diadem-decked Arjuna. Then surrounding the single car-warrior *Bhishma, large numbers of the enemy, Covered him with arrows showers, having at first defeated the rest of the Kuru warriors. “Slay” “Seize” “Fight” “Cut into pieces," Such were the cries, O king, that were then heard round Bhishma's chariot. Bhishma then slaughtered his foes by hundreds and thousands.

BORI CE: 06-114-080

अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः
न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 06-114-081

एवं विभो तव पिता शरैर्विशकलीकृतः
शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात्
किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम्

MN DUTT: 04-121-075

न तस्यासीदनिर्भिन्नं गात्रे व्यङ्गुलमन्तरम्
एवंभूतस्तव पिता शरैर्विशकलीकृतः
शिताचैः फाल्गुनेनाजौ प्राक्शिराः प्रापतद् रथात्
किंचिच्छेषे दिनकरे पुत्राणां तव पश्यताम्

M. N. Dutt: But then there was not even a space of two fingers in all his body that was not mangled with shafts. Thus then your father, mangled with keep-pointed dares shot by Phalguna, fail down from his car on the field with his head laid towards the East, a little before sunset before the very eyes of your sons.

BORI CE: 06-114-082

हा हेति दिवि देवानां पार्थिवानां च सर्वशः
पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः

MN DUTT: 04-121-076

हाहेति दिवि देवानां पार्थिवानां च भारत
पतमाने बभूव सुमहास्वनः

M. N. Dutt: Then at the overthrow of Bhishma loud lamentations of “Alas" and "Oh" were heard,O Bharata, among the kings, and the celestial in the heaven.

BORI CE: 06-114-083

तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम्
सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः

MN DUTT: 04-121-077

सम्पतन्तमभिप्रेक्ष्य महात्मानं पितामहम्
सह भीष्मेण सर्वेषां प्रापतन् हृदयानि नः

M. N. Dutt: Beholding the illustrious grandsire fall, we all became dejected and depressed at heart.

BORI CE: 06-114-084

स पपात महाबाहुर्वसुधामनुनादयन्
इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम्
धरणीं नास्पृशच्चापि शरसंघैः समाचितः

MN DUTT: 04-121-078

स पपात महाबाहुर्वसुधामनुनादयन्
इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम्

M. N. Dutt: That foremost of all bowmen, that mightyarmed hero fell like an uprooted standard in honour of Indra, causing the earth tremble for the while.

Corresponding verse not found in BORI CE

MN DUTT: 04-121-079

धरणी न स पस्पर्श शरसंधैः समावृतः
रथाद् भीष्मे शरतल्पे महेष्वासं शयानं पुरुषर्षभम्

M. N. Dutt: Covered closely with arrows he did not then touch the earth's surface. Then as that mighty bowman, that foremost of all male beings lay prostrate on his arrows bed,

BORI CE: 06-114-085

शरतल्पे महेष्वासं शयानं पुरुषर्षभम्
रथात्प्रपतितं चैनं दिव्यो भावः समाविशत्

BORI CE: 06-114-086

अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी
पतन्स ददृशे चापि खर्वितं च दिवाकरम्

BORI CE: 06-114-087

संज्ञां चैवालभद्वीरः कालं संचिन्त्य भारत
अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः

BORI CE: 06-114-088

कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः
कालं कर्ता नरव्याघ्रः संप्राप्ते दक्षिणायने

BORI CE: 06-114-089

स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत्
धारयामास च प्राणान्पतितोऽपि हि भूतले
उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः

MN DUTT: 04-121-079

धरणी न स पस्पर्श शरसंधैः समावृतः
रथाद् भीष्मे शरतल्पे महेष्वासं शयानं पुरुषर्षभम्

MN DUTT: 04-121-080

रथात् प्रपतितं चैनं दिवियो भावः समाविशत्
अभ्यवर्षच्च पर्जन्यः प्राकम्पत च मेदिनी

MN DUTT: 04-121-081

पतन् स ददृशे चापि दक्षिणेन दिवाकरम्
संज्ञां चोपालभद् वीरः कालं संचिन्त्य भारत

MN DUTT: 04-121-082

अन्तरिक्षे च शुश्राव दिव्या वाचः समन्ततः
कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः

MN DUTT: 04-121-083

कालकर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने
स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत्

MN DUTT: 04-121-084

धारयामास च प्राणान् पतितोऽपि महीतले
उत्तरायणमन्विच्छन् भीष्मः कुरुपितामहः

M. N. Dutt: Covered closely with arrows he did not then touch the earth's surface. Then as that mighty bowman, that foremost of all male beings lay prostrate on his arrows bed, Being overthrown from his car, a divine inspiration took possession of him. The raincloud Parjanya then poured down its contents and the earth waked. When falling Bhishma had marked the sun to be then on the Southern solstice and that hero considering that hour to be inauspicious for paying his debt to nature did not allow his senses to depart. He then also heard divine utterance in the heaven, viz., “Why should that foremost of all wielders of weapons, Oh, why should the illustrious son of Ganga, Why should that foremost of men give up his life when the sun is in the Southern solstice?" Hearing those words Ganga's son said "I am still alive." Then desirous of yielding his life up during the Northern solstice, the grandsire of the Kurus, viz., Bhishma though fallen on earth still retained his vital breaths.

BORI CE: 06-114-090

तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता
महर्षीन्हंसरूपेण प्रेषयामास तत्र वै

MN DUTT: 04-121-085

तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता
महर्षीन् हंसरूपेण प्रेषयामास तत्र वै

M. N. Dutt: Ascertaining that to be his intention, Ganga, the daughter of the Himalayas sent great sages under the disguise of swans then to Bhishma. one,

BORI CE: 06-114-091

ततः संपातिनो हंसास्त्वरिता मानसौकसः
आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम्
यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः

MN DUTT: 04-121-086

ततः सम्पातिनो हंसास्त्वरिता मानसौकसः
आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम्

M. N. Dutt: Then those sages disguised under the forms of swans inhabiting the Manasa lake flew to the sky, and in a line came to see Bhishma, the grandsire of the Kurus,

Corresponding verse not found in BORI CE

MN DUTT: 04-121-087

यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः
ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः

M. N. Dutt: At the spot where that foremost of men was lying on his arrowy bed. Then coming to Bhishma those sages under the forms of swans,

BORI CE: 06-114-092

ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः
अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम्

BORI CE: 06-114-093

ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम्
गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम्

BORI CE: 06-114-094

इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः
भीष्म एव महात्मा सन्संस्थाता दक्षिणायने

BORI CE: 06-114-095

इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम्
संप्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत

BORI CE: 06-114-096

तानब्रवीच्छांतनवो नाहं गन्ता कथंचन
दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम्

BORI CE: 06-114-097

गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम्
उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः

MN DUTT: 04-121-087

यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः
ते तु भीष्मं समासाद्य ऋषयो हंसरूपिणः

MN DUTT: 04-121-088

अपश्यञ्छरतल्पस्थं भीष्मं कुरुकुलोद्वहम्
ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम्

MN DUTT: 04-121-089

गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम्
इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः

MN DUTT: 04-121-090

भीष्मः कथं महात्मा सन् संस्थाता दक्षिणायने
इत्युक्त्वा प्रस्थिता हंसा दक्षिणामभितो दिशम्

MN DUTT: 04-121-091

सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत
तानब्रवीच्छान्तनवो नहां गन्ता कथंचन

MN DUTT: 04-121-092

दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम्
गमिष्यामि स्वकं स्थानमासीद् यन्मे पुरातनम्

MN DUTT: 04-121-093

उदगायन आदित्ये हंसाः सत्यं ब्रवीमि वः
धारयिष्याम्यहं प्राणानुत्तरायणकाक्षया

M. N. Dutt: At the spot where that foremost of men was lying on his arrowy bed. Then coming to Bhishma those sages under the forms of swans, Beheld that perpetuator of the Kuru race, viz., Bhishma laid on his bed of arrows. Then beholding that illustrious and circumbulating. That foremost of the Bharatas, that son of Ganga, the sages, knowing the sun to be then in the Southern solstice addressing one another said “Why should the high-souled Bhishma pass away when the sun is in the Southern solstice." Having thus spoken, the swans flew towards the Southern directions. Then that highly intelligent Bhishma beholding them and reflecting for a while said to them, "I shall not yield up my life, As long as the sun will remain in the Southern solstice. This indeed is my determination, I shall repair to my own former abode, When the sun will be in the Northern solstice; this, O Swans. I tell you forsooth. I shall retain my vital breaths loO king anxiously forward for the Northern' solstice.

BORI CE: 06-114-098

धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया
ऐश्वर्यभूतः प्राणानामुत्सर्गे नियतो ह्यहम्
तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने

MN DUTT: 04-121-094

ऐश्वर्यभूतः प्राणानामुत्सर्गो हि यतो मम
तस्मात् प्राणान् धारयिष्ये मुमूर्षुरदगायने

M. N. Dutt: In as much as my giving up of my life is under my thorough control, therefore shall I retain it desirous of dying during the Northern solstice.

BORI CE: 06-114-099

यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना
छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा

MN DUTT: 04-121-095

यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना
छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा

M. N. Dutt: The boon that my illustrious father accorded me. viz.,; that I shall die at my own pleasure, let that boon be true.

BORI CE: 06-114-100

धारयिष्ये ततः प्राणानुत्सर्गे नियते सति
इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः

MN DUTT: 04-121-096

धारयिष्ये ततः प्राणानुस्सर्गे नियते सति
इत्युक्त्वा तांस्दा हंसान् स शेते शरतल्पगः

M. N. Dutt: As the yielding up of my vital breaths lies entirely with me, I shall retain them.” Having then thus spoken to the swans, he remained (motionless) on his arrowy bed.

BORI CE: 06-114-101

एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि
पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे

MN DUTT: 04-121-097

एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि
पाण्डवाः सुंजयाश्चैव सिंहनादं प्रचक्रिरे

M. N. Dutt: Thus when the crest of the Kurus, viz., the highly puissant Bhishma was over thrown the Pandavas and the Srinjayas set up a loud warcry.

BORI CE: 06-114-102

तस्मिन्हते महासत्त्वे भरतानाममध्यमे
न किंचित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ
संमोहश्चैव तुमुलः कुरूणामभवत्तदा

MN DUTT: 04-121-098

तस्मिन् हते महासत्त्वे भरतानां पितामहे
न किंचित् प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ

M. N. Dutt: When that grandsire of the Bharatas, possessed of great strength was overthrown, O foremost of the Bharatas, your sons knew not what to do.

Corresponding verse not found in BORI CE

MN DUTT: 04-121-099

सम्मोहश्चैव तुमुलः कुरूणामभवत् तदा
कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः

M. N. Dutt: Then the Kurus were totally confounded; and Kripa and Duryodhana and others began to wail aloud drawing long and heavy signs.

BORI CE: 06-114-103

नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः
विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः

BORI CE: 06-114-104

दध्युश्चैव महाराज न युद्धे दधिरे मनः
ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान्

BORI CE: 06-114-105

अवध्ये शंतनोः पुत्रे हते भीष्मे महौजसि
अभावः सुमहान्राजन्कुरूनागादतन्द्रितः

BORI CE: 06-114-106

हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः
कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना

MN DUTT: 04-121-099

सम्मोहश्चैव तुमुलः कुरूणामभवत् तदा
कृपदुर्योधनमुखा निःश्वस्य रुरुदुस्ततः

MN DUTT: 04-121-100

विषादाच्च चिरं कालमतिष्ठन् विगतेन्द्रियाः
दध्युश्चैव महाराज न युद्धे दधिरे मनः

MN DUTT: 04-121-101

ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान्
अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि

MN DUTT: 04-121-102

अभावः सहसा राजन् कुरुराजस्य तर्कितः
हतप्रवीरास्तु वयं निकृत्ताश्च शितैः शरैः

MN DUTT: 04-121-103

कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना
पाण्डवाश्च जयं लब्ध्वा परत्र च परां गतिम्

M. N. Dutt: Then the Kurus were totally confounded; and Kripa and Duryodhana and others began to wail aloud drawing long and heavy signs. With their senses deprived of their powers in consequence of grief, they remained inert and reflected for long and did not think of fighting. They could not then rush against the Pandavas as if their thighs were locked and seized in a vice. When that unslayable son of Shantanu. viz., Bhishma endued with great prowess was overthrown, O king, the destruction of the Kuru monarch became apparent. Mangled with sharp shafts and with our foremost heroes slain, And crushed completely by Savyasachin (Arjuna), we did not then know what to do. Then obtaining victory, and a highly blessed state of existence (hereafter), the Pandavas,

BORI CE: 06-114-107

पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम्
सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः
सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर

MN DUTT: 04-121-104

सर्वे दध्मुर्महाशङ्खाशूराः परिघबाहवः
सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर

M. N. Dutt: All endued with heroism and possessed of bludgeon-like arms, blew their mighty conchs and, O ruler of men, the Somakas together with the Panchalas then were filled with great delight.

BORI CE: 06-114-108

ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः
आस्फोटयामास भृशं भीमसेनो ननर्त च

MN DUTT: 04-121-105

ततस्तूर्यसहस्रेषु नदत्सु स महाबलः
आस्फोटयामास भृशं भीमसेनो ननाद च

M. N. Dutt: Then when thousands of drums were struck up, the highly powerful Bhimasena uttered his fierce war-cries and slapped his arms.

BORI CE: 06-114-109

सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते
संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः

MN DUTT: 04-121-106

सेनयोरुभयोश्चापि गाङ्गेये निहते विभौ
संन्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः

M. N. Dutt: On the fall of that illustrious son of Ganga, the heroic combatants of the two armies laying down their weapons, fell to thinking.

BORI CE: 06-114-110

प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे
क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन्

MN DUTT: 04-121-107

प्राक्रोशन् प्राद्रवंश्चान्ये जग्मुर्मोहः तथापरे
क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चान्येऽभ्यपूजयन्

M. N. Dutt: Some wept aloud, some ran wildly, some were overwhelmed with swoon; some then censured the life of a Kshatriya and some worshipped Bhishma.

BORI CE: 06-114-111

ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम्
भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे

MN DUTT: 04-121-108

ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम्
१२०
भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे

M. N. Dutt: The sages and the Patriarchs all applauded Bhishma. The ancestral manes of the Bharata race also began to praise him.

BORI CE: 06-114-112

महोपनिषदं चैव योगमास्थाय वीर्यवान्
जपञ्शांतनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत्

MN DUTT: 04-121-109

महोपनिषदं चैव योगमास्थाय वीर्यवान्
जपशान्तनवो धीमान् कालाकाक्षी स्थितोऽभवत्

M. N. Dutt: Then the highly intelligent son of Shantanu, viz., Bhishma endued with great prowess, be taking himself to the Yoga taught in the Upanishadas and reiterating prayers in his mind, remained quite, anxiously loO king forward for his last hour.

Home | About | Back to Book 06 Contents | ← Chapter 113 | Chapter 115 →